Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śamanirūpaṇaṃ nāma sargaḥ |
caturdaśaḥ sargaḥ |
vasiṣṭhaḥ |
śāstrāvabodhāmalayā dhiyā paramapūtayā |
kartavyaḥ kāraṇajñena vicāro niyatātmanā || 1 ||
[Analyze grammar]

vicārāttīkṣṇatāmetya dhīḥ paśyati paraṃ padam |
dīrghasaṃsārarogasya vicāro hi mahauṣadham || 2 ||
[Analyze grammar]

āpadvanamanantehāparipallavitākṛti |
vicārakrakacacchinnaṃ naiva bhūyaḥ prarohati || 3 ||
[Analyze grammar]

moheṣu bandhunāśeṣu saṅkaṭeṣu bhrameṣu ca |
sarveṣveva mahāprājña vicāro hi satāṃ gatiḥ || 4 ||
[Analyze grammar]

na vicāraṃ vinā kaścidupāyo'sti vipacchame |
vicārādaśubhaṃ tyaktvā śubhamāyāti dhīḥ satām || 5 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca pratipattiḥ kriyāphalam |
phalantyetāni sarvāṇi vicāreṇaiva dhīmataḥ || 6 ||
[Analyze grammar]

yuktāyuktamahādīpamabhivāñchitasādhakam |
sphāraṃ vicāramāśritya saṃsārajaladhiṃ taret || 7 ||
[Analyze grammar]

ālūnahṛdayāmbhojaṃ mahāmohamataṅgajam |
vidārayati śuddhātmā vicārodārakesarī || 8 ||
[Analyze grammar]

mūḍhāḥ kālavaśeneha yadgatāḥ paramaṃ padam |
tadvicārapradīpasya vijṛmbhitamanuttamam || 9 ||
[Analyze grammar]

rājyāni sampadaḥ sphāro bhogo mokṣaśca śāśvataḥ |
vicārakalpavṛkṣasya phalānyetāni rāghava || 10 ||
[Analyze grammar]

yā vivekavilāsinyo matayo mahatāmiha |
na tā vipadi majjanti tumbakānīva vāriṇi || 11 ||
[Analyze grammar]

vicārodayahāriṇyā dhiyā vyavaharanti ye |
phalānāmatyudārāṇāṃ bhājanaṃ hi bhavanti te || 12 ||
[Analyze grammar]

mūrkhahṛtkānanasthānāmāśāprasararodhinām |
avicārakarañjānāṃ mañjaryo duḥkharītayaḥ || 13 ||
[Analyze grammar]

kajjalakṣodamalinā madirāmodadharmiṇī |
avicāramayī nidrā yātu te rāghava kṣayam || 14 ||
[Analyze grammar]

mahāpadyapi dīrgheṣu sadvicāraparo naraḥ |
na nimajjati moheṣu tejorāśistamassviva || 15 ||
[Analyze grammar]

mānase sarasi svacche vicārakamalotkaraḥ |
nūnaṃ vikasito yasya himavāniva bhāti saḥ || 16 ||
[Analyze grammar]

vicāravikalā yasya matirmāndyamupeyuṣaḥ |
tasyodetyaśaniścandrānmudhā yakṣaśśiśoriva || 17 ||
[Analyze grammar]

duḥkhaṣaṇḍakavalmīkaṃ vipannavalatāmadhuḥ |
rāma dūre parityājyo nirviveko narādhamaḥ || 18 ||
[Analyze grammar]

ye kecana durārambhā durācārā durādhayaḥ |
avicāreṇa te bhānti vetālāstamasā yathā || 19 ||
[Analyze grammar]

avicāriṇamekāntajaraddrumasadharmiṇam |
akṣamaṃ sādhukāryeṣu dūre kuru raghūdvaha || 20 ||
[Analyze grammar]

viviktaṃ hi mano jantorāśāvaivaśyavarjitam |
parāṃ nirvṛtimabhyeti pūrṇaścandra ivātmani || 21 ||
[Analyze grammar]

vivekitoditā dehaṃ sarvaṃ śītalayatyalam |
alaṅkaroti cātyantaṃ jyotsneva bhuvanaṃ navā || 22 ||
[Analyze grammar]

paramārthapatākāyā dhiyo dhavalacāmaram |
vicāro rājate janto rajanyāmiva candramāḥ || 23 ||
[Analyze grammar]

vicāracāravo bhāvā bhāsayanto diśo daśa |
bhānti bhāskaravadbhagnabhūyobhavabhayāmayāḥ || 24 ||
[Analyze grammar]

bālasya svamanomohakalpitaḥ prāṇahārakaḥ |
rātrau tamasi vetālo vicāreṇa vilīyate || 25 ||
[Analyze grammar]

sarva eva jagadbhāvā avicāraṇacāravaḥ |
avidyamānasadbhāvā vicāraviśarāravaḥ || 26 ||
[Analyze grammar]

puṃso nijamanomohakalpito'nalpaduḥkhadaḥ |
saṃsāraciravetālo vicāreṇa vilīyate || 27 ||
[Analyze grammar]

samasvacchaṃ nirābādhamanantamanapāśrayam |
viddhīmaṃ kevalībhāvaṃ vicārogrataroḥ phalam || 28 ||
[Analyze grammar]

acalasthitinodāraprakaṭābhogatejasā |
tena niṣkāmatodeti śītatevoditendunā || 29 ||
[Analyze grammar]

cintājvaramahauṣadhyā sādhucittaniṣaṇṇayā |
tayottamatvapradayā nābhivāñchati nojjhati || 30 ||
[Analyze grammar]

tatsadālambanaṃ cetaḥ sphāramābhāsamāgatam |
nāstameti na codeti khamivātitatāntaram || 31 ||
[Analyze grammar]

na jahāti na cādatte na tāmyati na śāmyati |
kevalaṃ sākṣivatpaśyañjagadātmani tiṣṭhati || 32 ||
[Analyze grammar]

na ca śāmyati nāpyantarnāpi bāhye'vatiṣṭhati |
na ca naiṣkarmyamādatte na ca karmaṇi majjati || 33 ||
[Analyze grammar]

upekṣate gataṃ vastu samprāptamanuvartate |
na kṣubdho nāti cākṣubdho bhāti pūrṇa ivārṇavaḥ || 34 ||
[Analyze grammar]

evaṃrūpeṇa manasā mahātmāno mahāśayāḥ |
jīvanmuktā jagatyasminviharanti hi yoginaḥ || 35 ||
[Analyze grammar]

uṣitvā suciraṃ kālaṃ dhīrāste yāvadīpsitam |
tanumante parityajya yānti kevalatāṃ tatām || 36 ||
[Analyze grammar]

ko'haṃ kasya ca saṃsāra ityāpadyapi dhīmatā |
cintanīyaṃ prayatnena sapratīkāramātmanā || 37 ||
[Analyze grammar]

kāryasaṅkaṭasandehaṃ rājā jānāti rāghava |
niṣphalaṃ saphalaṃ vāpi vicāreṇaiva nānyathā || 38 ||
[Analyze grammar]

vedavedāntasiddhāntasthitayaḥ sthitikāraṇam |
nirṇīyante vicāreṇa dīpeneva bhuvo niśi || 39 ||
[Analyze grammar]

anaṣṭamandhakāreṣu bahutejassvajihmitam |
paśyatyapi vyavahitaṃ vicāraccārulocanam || 40 ||
[Analyze grammar]

vivekāndho hi jātyandhaśśocyaś sarvasya durmatiḥ |
divyacakṣurvivekātmā jayatyakhilavastuṣu || 41 ||
[Analyze grammar]

paramātmamayī pālyā mahānandaikasādhanī |
kṣaṇamekaṃ parityājyā na vicāracamatkṛtiḥ || 42 ||
[Analyze grammar]

vicāracāruḥ puruṣo mahatāmapi rocate |
paripakvaṃ camatkāri sahakāraphalaṃ yathā || 43 ||
[Analyze grammar]

vicārakāntamatayo nānekeṣu punaḥ punaḥ |
patanti duḥkhagarteṣu jñātordhvagatayo narāḥ || 44 ||
[Analyze grammar]

na virauti tathā rogī nānarthaśatajarjaraḥ |
avicāravinaṣṭātmā yathājñaḥ pariroditi || 45 ||
[Analyze grammar]

varaṃ kardamakīṭatvaṃ śvabhrakaṇṭakatā varam |
varamandhaguhāhitvaṃ na narasyāvicāritā || 46 ||
[Analyze grammar]

sarvānarthanijāvāsaṃ sarvasādhutiraskṛtam |
sarvadaussthityasīmāntamavicāraṃ parityajet || 47 ||
[Analyze grammar]

nityaṃ vicārayuktena bhavitavyaṃ mahātmanā |
bhavāndhakūpe patatāṃ vicāro hyavalambanam || 48 ||
[Analyze grammar]

svayamevātmanātmānamavaṣṭabhya vicārataḥ |
saṃsāramohajaladhestārayetsvamanomṛgam || 49 ||
[Analyze grammar]

ko'haṃ kathamayaṃ doṣaḥ saṃsārākhya upāgataḥ |
nyāyeneti parāmarśo vicāra iti kathyate || 50 ||
[Analyze grammar]

andhāndhamohamukharaṃ ciraṃ duḥkhāya kevalam |
kṛtaṃ śilāyā hṛdayaṃ durmateścāvicāriṇaḥ || 51 ||
[Analyze grammar]

bhāvābhāvagrahotsargadṛśāmiha hi rāghava |
na vicārādṛte tattvaṃ jñāyate sādhu kiñcana || 52 ||
[Analyze grammar]

vicārājjñāyate tattvaṃ tattvādviśrāntirātmani |
tato manasi śānte tu sarvaduḥkhaparikṣayaḥ || 53 ||
[Analyze grammar]

saphalatā phalate bhuvi karmaṇāṃ prakaṭatāṃ kila gacchata uttamāt |
sphuṭavicāradṛśaiva vicāritā śamavate bhavate'pi virocatām || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: