Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vaktṛpṛcchakalakṣaṇaṃ nāma sargaḥ |
dvādaśaḥ sargaḥ |
vasiṣṭhaḥ |
paripūrṇamanā mānyaḥ praṣṭuṃ jānāsi rāghava |
vetsi coktaṃ ca tenāhaṃ pravṛtto vaktumādarāt || 1 ||
[Analyze grammar]

rajastamobhyāṃ rahitāṃ śuddhasattvānupātinīm |
matimātmani saṃsthāpya jñānaṃ śrotuṃ sthiro bhava || 2 ||
[Analyze grammar]

vidyate tvayi sarvaiva pṛcchakasya guṇāvalī |
vakturguṇālī ca mayi ratnaśrīrjaladhau yathā || 3 ||
[Analyze grammar]

āttavānasi vairāgyaṃ vivekāsaṅgajaṃ mune |
candrakānta ivārdratvaṃ lagnacandrakarotkaraḥ || 4 ||
[Analyze grammar]

ciramā śaiśavādeva tavābhyāso'sti sadguṇaiḥ |
śuddhaiśśuddhasya dīrghaiśca padmasyevātisantataiḥ || 5 ||
[Analyze grammar]

ataśśṛṇu kathāṃ vakṣye tvamevāsyā hi bhājanam |
na hi candraṃ vinā śuddhā savikāsā kumudvatī || 6 ||
[Analyze grammar]

ye kecana samārambhā yāśca kāścana dṛṣṭayaḥ |
te ca tāśca pade dṛṣṭe niśśeṣaṃ yānti vai śamam || 7 ||
[Analyze grammar]

yadi vijñānaviśrāntirna bhavedbhavyacetasaḥ |
tadasyāṃ saṃsṛtau sādhuścintāṃ soḍhuṃ saheta kaḥ || 8 ||
[Analyze grammar]

paraprāptyā vilīyante sarvā mananavṛttayaḥ |
kalpāntārkagaṇāsaṅgātkulaśailaśilā iva || 9 ||
[Analyze grammar]

dussahā rāma saṃsāraviṣāveśaviṣūcikā |
yogagāruḍamantreṇa pāvanena praśāmyati || 10 ||
[Analyze grammar]

sa ca yogaḥ sujanena saha śāstrārthavicārāt | paramārthajñānamayo labhyate eva || 11 || paramārthajñānamayo labhyate eva || 11 ||
[Analyze grammar]

avaśyamiha hi vicāre kṛte sakaladuḥkhaparikṣayo bhavatīti mantavyam || 12 ||
[Analyze grammar]

nāto vicāradṛṣṭayo'vahelayā draṣṭavyāḥ |
vicāravaśataḥ puruṣeṇa sakalamidamādhipañjaraṃ sarpeṇa tvacamiva paripakvāṃ parityajya vigatajvareṇa śītalāntaḥkaraṇena vinoda iva jagadakhilamālokyate samyagdarśanavatā || 13 ||
[Analyze grammar]

asamyagdarśanavato hi paraṃ duḥkhamidam |
viṣamo hyayamatitarāṃ saṃsārarogo bhogīva daśati |
asiriva cchinatti |
śara iva vedhayati |
rajjuriva veṣṭayati |
pāvaka iva dahati |
rātririvāndhayati |
aśaṅkitaparipātitaparuṣapāṣāṇa iva vivaśīkaroti |
harati prajñām |
nāśayati sthitim |
pātayati mohāndhakūpe |
tṛṣṇayā jarjarīkaroti |
na tadasti kiñcidduḥkhaṃ saṃsārī yannāpnoti || 14 ||
[Analyze grammar]

duranteyaṃ kila viṣayaviṣamaviṣaviṣūcikā | yadi na cikitsyate tadatitarāṃ narakanagaranikaraphalānubandhinī tattatkaroti | yatra śitāsiśatapāta utpalatāḍanam | agnidāho himāvaseko |'ṅgavikartanaṃ candanacakrakaracanā | ghūrṇadvātāntaḥ paripeṣo'ṅgaparimālanam | anavaratānalajvālāvicalitacāmaranārācanikaranipāto nidāghavinodanadhārāgṛhaśīkaravarṣaṇam | śiraśchedaḥ sukhanidrā | mūkīkaraṇaṃ pāṭavamudrā mahānupacayaḥ || 15 ||
[Analyze grammar]

tadevaṃvidhe kaṣṭaceṣṭāsahasradāruṇe saṃsāracapalayantre'smin rāghava nāvahelā kartavyā |
avaśyamidaṃ hi vicāraṇīyam || 16 ||
[Analyze grammar]

evaṃ cāvaboddhavyam yathā kilāsti vicārācchreyo'vāptiriti || 17 ||
[Analyze grammar]

anyacca raghukulendo | yadi naite mahānto munayo maharṣayaśca viprāśca rājānaśca jñānakavacenāvaguṇṭhitaśarīrāstatkathamaduḥkhakṣamā api duḥkhamayīṃ tamovṛttipūrvakaṃ saṃsārakadarthanāmanubhavantaḥ satatameva muditamanasastiṣṭhanti || 18 ||
[Analyze grammar]

iha hi |
vikautukā vigatavikalpaviplavā yathā sthitā hariharapadmajādayaḥ |
narottamāḥ samadhigatātmadīpakāstathā sthitā jagati vibuddhabuddhayaḥ || 19 ||
[Analyze grammar]

tathā ca |
parikṣīṇe mohe galati ca ghane'jñānajalade parijñāte tattve samadhigata ātmanyabhimate |
vicāryāryaiḥ sārdhaṃ galitavapuṣorvā sadasatordhiyā dṛṣṭe tattve ramaṇamaṭanaṃ jāgatamidam || 20 ||
[Analyze grammar]

anyacca rāghava |
prasanne cittattve hṛdi savibhave valgati pare samābhogībhūtāsvakhilakalanādṛṣṭiṣu puraḥ |
śamaṃ yāntīṣvantaḥkaraṇaghaṭanāsvāhitarasaṃ dhiyā dṛṣṭe tattve ramaṇamaṭanaṃ jāgatamidam || 21 ||
[Analyze grammar]

anyacca |
rathaḥ sphāro dehasturagaracanā cendriyagatiḥ parispando vātādahamakalitānantaviṣamaḥ |
paro vārvāgdehī jagati viharāmītyanaghayā dhiyā dṛṣṭe tattve ramaṇamaṭanaṃ jāgatamidam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: