Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ saṃśaptakā rājansame deśe vyavasthitāḥ |
vyūhyānīkaṃ rathaireva candrārdhākhyaṃ mudānvitāḥ || 1 ||
[Analyze grammar]

te kirīṭinamāyāntaṃ dṛṣṭvā harṣeṇa māriṣa |
udakrośannaravyāghrāḥ śabdena mahatā tadā || 2 ||
[Analyze grammar]

sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot |
āvṛtatvācca lokasya nāsīttatra pratisvanaḥ || 3 ||
[Analyze grammar]

atīva saṃprahṛṣṭāṃstānupalabhya dhanaṃjayaḥ |
kiṃcidabhyutsmayankṛṣṇamidaṃ vacanamabravīt || 4 ||
[Analyze grammar]

paśyaitāndevakīmātarmumūrṣūnadya saṃyuge |
bhrātṝṃstraigartakānevaṃ roditavye praharṣitān || 5 ||
[Analyze grammar]

atha vā harṣakālo'yaṃ traigartānāmasaṃśayam |
kunarairduravāpānhi lokānprāpsyantyanuttamān || 6 ||
[Analyze grammar]

evamuktvā mahābāhurhṛṣīkeśaṃ tato'rjunaḥ |
āsasāda raṇe vyūḍhāṃ traigartānāmanīkinīm || 7 ||
[Analyze grammar]

sa devadattamādāya śaṅkhaṃ hemapariṣkṛtam |
dadhmau vegena mahatā phalgunaḥ pūrayandiśaḥ || 8 ||
[Analyze grammar]

tena śabdena vitrastā saṃśaptakavarūthinī |
niśceṣṭāvasthitā saṃkye aśmasāramayī yathā || 9 ||
[Analyze grammar]

vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ |
viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ || 10 ||
[Analyze grammar]

upalabhya ca te saṃjñāmavasthāpya ca vāhinīm |
yugapatpāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ || 11 ||
[Analyze grammar]

tānyarjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ |
anāgatānyeva śaraiścicchedāśuparākramaḥ || 12 ||
[Analyze grammar]

tato'rjunaṃ śitairbāṇairdaśabhirdaśabhiḥ punaḥ |
pratyavidhyaṃstataḥ pārthastānavidhyattribhistribhiḥ || 13 ||
[Analyze grammar]

ekaikastu tataḥ pārthaṃ rājanvivyādha pañcabhiḥ |
sa ca tānprativivyādha dvābhyāṃ dvābhyāṃ parākramī || 14 ||
[Analyze grammar]

bhūya eva tu saṃrabdhāste'rjunaṃ sahakeśavam |
āpūrayañśaraistīkṣṇaistaṭākamiva vṛṣṭibhiḥ || 15 ||
[Analyze grammar]

tataḥ śarasahasrāṇi prāpatannarjunaṃ prati |
bhramarāṇāmiva vrātāḥ phulladrumagaṇe vane || 16 ||
[Analyze grammar]

tataḥ subāhustriṃśadbhiradrisāramayairdṛḍhaiḥ |
avidhyadiṣubhirgāḍhaṃ kirīṭe savyasācinam || 17 ||
[Analyze grammar]

taiḥ kirīṭī kirīṭasthairhemapuṅkhairajihmagaiḥ |
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ || 18 ||
[Analyze grammar]

hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ |
ciccheda taṃ caiva punaḥ śaravarṣairavākirat || 19 ||
[Analyze grammar]

tataḥ suśarmā daśabhiḥ surathaśca kirīṭinam |
sudharmā sudhanuścaiva subāhuśca samarpayan || 20 ||
[Analyze grammar]

tāṃstu sarvānpṛthagbāṇairvānarapravaradhvajaḥ |
pratyavidhyaddhvajāṃścaiṣāṃ bhallaiściccheda kāñcanān || 21 ||
[Analyze grammar]

sudhanvano dhanuśchittvā hayānvai nyavadhīccharaiḥ |
athāsya saśirastrāṇaṃ śiraḥ kāyādapāharat || 22 ||
[Analyze grammar]

tasmiṃstu patite vīre trastāstasya padānugāḥ |
vyadravanta bhayādbhītā yena dauryodhanaṃ balam || 23 ||
[Analyze grammar]

tato jaghāna saṃkruddho vāsavistāṃ mahācamūm |
śarajālairavicchinnaistamaḥ sūrya ivāṃśubhiḥ || 24 ||
[Analyze grammar]

tato bhagne bale tasminviprayāte samantataḥ |
savyasācini saṃkruddhe traigartānbhayamāviśat || 25 ||
[Analyze grammar]

te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ |
amuhyaṃstatra tatraiva trastā mṛgagaṇā iva || 26 ||
[Analyze grammar]

tatastrigartarāṭkruddhastānuvāca mahārathān |
alaṃ drutena vaḥ śūrā na bhayaṃ kartumarhatha || 27 ||
[Analyze grammar]

śaptvā tu śapathānghorānsarvasainyasya paśyataḥ |
gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ || 28 ||
[Analyze grammar]

nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge |
bhavema sahitāḥ sarve nivartadhvaṃ yathābalam || 29 ||
[Analyze grammar]

evamuktāstu te rājannudakrośanmuhurmuhuḥ |
śaṅkhāṃśca dadhmire vīrā harṣayantaḥ parasparam || 30 ||
[Analyze grammar]

tataste saṃnyavartanta saṃśaptakagaṇāḥ punaḥ |
nārāyaṇāśca gopālāḥ kṛtvā mṛtyuṃ nivartanam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: