Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
madhyāhne tu mahārāja saṃgrāmaḥ samapadyata |
lokakṣayakaro raudro bhīṣmasya saha somakaiḥ || 1 ||
[Analyze grammar]

gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānāmanīkinīm |
vyadhamanniśitairbāṇaiḥ śataśo'tha sahasraśaḥ || 2 ||
[Analyze grammar]

saṃmamarda ca tatsainyaṃ pitā devavratastava |
dhānyānāmiva lūnānāṃ prakaraṃ gogaṇā iva || 3 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca virāṭo drupadastathā |
bhīṣmamāsādya samare śarairjaghnurmahāratham || 4 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tato viddhvā virāṭaṃ ca tribhiḥ śaraiḥ |
drupadasya ca nārācaṃ preṣayāmāsa bhārata || 5 ||
[Analyze grammar]

tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā |
cukrudhuḥ samare rājanpādaspṛṣṭā ivoragāḥ || 6 ||
[Analyze grammar]

śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham |
strīmayaṃ manasā dhyātvā nāsmai prāharadacyutaḥ || 7 ||
[Analyze grammar]

dhṛṣṭadyumnastu samare krodhādagniriva jvalan |
pitāmahaṃ tribhirbāṇairbāhvorurasi cārpayat || 8 ||
[Analyze grammar]

drupadaḥ pañcaviṃśatyā virāṭo daśabhiḥ śaraiḥ |
śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ || 9 ||
[Analyze grammar]

so'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ |
vasante puṣpaśabalo raktāśoka ivābabhau || 10 ||
[Analyze grammar]

tānpratyavidhyadgāṅgeyastribhistribhirajihmagaiḥ |
drupadasya ca bhallena dhanuściccheda māriṣa || 11 ||
[Analyze grammar]

so'nyatkārmukamādāya bhīṣmaṃ vivyādha pañcabhiḥ |
sārathiṃ ca tribhirbāṇaiḥ suśitai raṇamūrdhani || 12 ||
[Analyze grammar]

tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ |
kekayā bhrātaraḥ pañca sātyakiścaiva sātvataḥ || 13 ||
[Analyze grammar]

abhyadravanta gāṅgeyaṃ yudhiṣṭhirahitepsayā |
rirakṣiṣantaḥ pāñcālyaṃ dhṛṣṭadyumnamukhānraṇe || 14 ||
[Analyze grammar]

tathaiva tāvakāḥ sarve bhīṣmarakṣārthamudyatāḥ |
pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa || 15 ||
[Analyze grammar]

tatrāsītsumahadyuddhaṃ tava teṣāṃ ca saṃkulam |
narāśvarathanāgānāṃ yamarāṣṭravivardhanam || 16 ||
[Analyze grammar]

rathī rathinamāsādya prāhiṇodyamasādanam |
tathetarānsamāsādya naranāgāśvasādinaḥ || 17 ||
[Analyze grammar]

anayanparalokāya śaraiḥ saṃnataparvabhiḥ |
astraiśca vividhairghoraistatra tatra viśāṃ pate || 18 ||
[Analyze grammar]

rathāśca rathibhirhīnā hatasārathayastathā |
vipradrutāśvāḥ samare diśo jagmuḥ samantataḥ || 19 ||
[Analyze grammar]

mardamānā narānrājanhayāṃśca subahūnraṇe |
vātāyamānā dṛśyante gandharvanagaropamāḥ || 20 ||
[Analyze grammar]

rathinaśca rathairhīnā varmiṇastejasā yutāḥ |
kuṇḍaloṣṇīṣiṇaḥ sarve niṣkāṅgadavibhūṣitāḥ || 21 ||
[Analyze grammar]

devaputrasamā rūpe śaurye śakrasamā yudhi |
ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim || 22 ||
[Analyze grammar]

sarvalokeśvarāḥ śūrāstatra tatra viśāṃ pate |
vipradrutā vyadṛśyanta prākṛtā iva mānavāḥ || 23 ||
[Analyze grammar]

dantinaśca naraśreṣṭha vihīnā varasādibhiḥ |
mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ || 24 ||
[Analyze grammar]

varmabhiścāmaraiśchatraiḥ patākābhiśca māriṣa |
kakṣyābhiratha tottraiśca ghaṇṭābhistomaraistathā || 25 ||
[Analyze grammar]

viśīrṇairvipradhāvanto dṛśyante sma diśo daśa |
nagameghapratīkāśairjaladodayanisvanaiḥ || 26 ||
[Analyze grammar]

tathaiva dantibhirhīnāngajārohānviśāṃ pate |
pradhāvanto'nvapaśyāma tava teṣāṃ ca saṃkule || 27 ||
[Analyze grammar]

nānādeśasamutthāṃśca turagānhemabhūṣitān |
vātāyamānānadrākṣaṃ śataśo'tha sahasraśaḥ || 28 ||
[Analyze grammar]

aśvārohānhatairaśvairgṛhītāsīnsamantataḥ |
dravamāṇānapaśyāma drāvyamāṇāṃśca saṃyuge || 29 ||
[Analyze grammar]

gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe |
yayau vimṛdnaṃstarasā padātīnvājinastathā || 30 ||
[Analyze grammar]

tathaiva ca rathānrājansaṃmamarda raṇe gajaḥ |
rathaścaiva samāsādya padātiṃ turagaṃ tathā || 31 ||
[Analyze grammar]

vyamṛdnātsamare rājaṃsturagāṃśca narānraṇe |
evaṃ te bahudhā rājanpramṛdnantaḥ parasparam || 32 ||
[Analyze grammar]

tasminraudre tathā yuddhe vartamāne mahābhaye |
prāvartata nadī ghorā śoṇitāntrataraṅgiṇī || 33 ||
[Analyze grammar]

asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā |
rathahradā śarāvartā hayamīnā durāsadā || 34 ||
[Analyze grammar]

śīrṣopalasamākīrṇā hastigrāhasamākulā |
kavacoṣṇīṣaphenāḍhyā dhanurdvīpāsikacchapā || 35 ||
[Analyze grammar]

patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī |
kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī || 36 ||
[Analyze grammar]

tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ |
praterurbahavo rājanbhayaṃ tyaktvā mahāhave || 37 ||
[Analyze grammar]

apovāha raṇe bhīrūnkaśmalenābhisaṃvṛtān |
yathā vaitaraṇī pretānpretarājapuraṃ prati || 38 ||
[Analyze grammar]

prākrośankṣatriyāstatra dṛṣṭvā tadvaiśasaṃ mahat |
duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ || 39 ||
[Analyze grammar]

guṇavatsu kathaṃ dveṣaṃ dhārtarāṣṭro janeśvaraḥ |
kṛtavānpāṇḍuputreṣu pāpātmā lobhamohitaḥ || 40 ||
[Analyze grammar]

evaṃ bahuvidhā vācaḥ śrūyante smātra bhārata |
pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ || 41 ||
[Analyze grammar]

tā niśamya tadā vācaḥ sarvayodhairudāhṛtāḥ |
āgaskṛtsarvalokasya putro duryodhanastava || 42 ||
[Analyze grammar]

bhīṣmaṃ droṇaṃ kṛpaṃ caiva śalyaṃ covāca bhārata |
yudhyadhvamanahaṃkārāḥ kiṃ ciraṃ kurutheti ca || 43 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha |
akṣadyūtakṛtaṃ rājansughoraṃ vaiśasaṃ tadā || 44 ||
[Analyze grammar]

yatpurā na nigṛhṇīṣe vāryamāṇo mahātmabhiḥ |
vaicitravīrya tasyedaṃ phalaṃ paśya tathāvidham || 45 ||
[Analyze grammar]

na hi pāṇḍusutā rājansasainyāḥ sapadānugāḥ |
rakṣanti samare prāṇānkauravā vā viśāṃ pate || 46 ||
[Analyze grammar]

etasmātkāraṇādghoro vartate sma janakṣayaḥ |
daivādvā puruṣavyāghra tava cāpanayānnṛpa || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 99

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: