Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
arjunastu naravyāghra suśarmapramukhānnṛpān |
anayatpretarājasya bhavanaṃ sāyakaiḥ śitaiḥ || 1 ||
[Analyze grammar]

suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge |
vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ || 2 ||
[Analyze grammar]

tānnivārya śaraugheṇa śakrasūnurmahārathaḥ |
suśarmaṇo raṇe yodhānprāhiṇodyamasādanam || 3 ||
[Analyze grammar]

te vadhyamānāḥ pārthena kāleneva yugakṣaye |
vyadravanta raṇe rājanbhaye jāte mahārathāḥ || 4 ||
[Analyze grammar]

utsṛjya turagānkecidrathānkecicca māriṣa |
gajānanye samutsṛjya prādravanta diśo daśa || 5 ||
[Analyze grammar]

apare tudyamānāstu vājināgarathā raṇāt |
tvarayā parayā yuktāḥ prādravanta viśāṃ pate || 6 ||
[Analyze grammar]

pādātāścāpi śastrāṇi samutsṛjya mahāraṇe |
nirapekṣā vyadhāvanta tena tena sma bhārata || 7 ||
[Analyze grammar]

vāryamāṇāḥ sma bahuśastraigartena suśarmaṇā |
tathānyaiḥ pārthivaśreṣṭhairna vyatiṣṭhanta saṃyuge || 8 ||
[Analyze grammar]

tadbalaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava |
puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam || 9 ||
[Analyze grammar]

sarvodyogena mahatā dhanaṃjayamupādravat |
trigartādhipaterarthe jīvitasya viśāṃ pate || 10 ||
[Analyze grammar]

sa ekaḥ samare tasthau kiranbahuvidhāñśarān |
bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ || 11 ||
[Analyze grammar]

tathaiva pāṇḍavā rājansarvodyogena daṃśitāḥ |
prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ || 12 ||
[Analyze grammar]

jānanto'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ |
hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ || 13 ||
[Analyze grammar]

tatastāladhvajaḥ śūraḥ pāṇḍavānāmanīkinīm |
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ || 14 ||
[Analyze grammar]

ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha |
ayudhyanta mahārāja madhyaṃ prāpte divākare || 15 ||
[Analyze grammar]

sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhirāyasaiḥ |
atiṣṭhadāhave śūraḥ kiranbāṇānsahasraśaḥ || 16 ||
[Analyze grammar]

tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ |
punarvivyādha saptatyā sārathiṃ cāsya saptabhiḥ || 17 ||
[Analyze grammar]

bhīmasenastu rājānaṃ bāhlikaṃ prapitāmaham |
viddhvānadanmahānādaṃ śārdūla iva kānane || 18 ||
[Analyze grammar]

ārjuniścitrasenena viddho bahubhirāśugaiḥ |
citrasenaṃ tribhirbāṇairvivyādha hṛdaye bhṛśam || 19 ||
[Analyze grammar]

samāgatau tau tu raṇe mahāmātrau vyarocatām |
yathā divi mahāghorau rājanbudhaśanaiścarau || 20 ||
[Analyze grammar]

tasyāśvāṃścaturo hatvā sūtaṃ ca navabhiḥ śaraiḥ |
nanāda balavannādaṃ saubhadraḥ paravīrahā || 21 ||
[Analyze grammar]

hatāśvāttu rathāttūrṇamavaplutya mahārathaḥ |
āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate || 22 ||
[Analyze grammar]

droṇaśca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ |
sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī || 23 ||
[Analyze grammar]

pīḍyamānastato rājā drupado vāhinīmukhe |
apāyājjavanairaśvaiḥ pūrvavairamanusmaran || 24 ||
[Analyze grammar]

bhīmasenastu rājānaṃ muhūrtādiva bāhlikam |
vyaśvasūtarathaṃ cakre sarvasainyasya paśyataḥ || 25 ||
[Analyze grammar]

sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ |
avaplutya tato vāhādbāhlikaḥ puruṣottamaḥ |
āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ || 26 ||
[Analyze grammar]

sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ |
śarairbahuvidhai rājannāsasāda pitāmaham || 27 ||
[Analyze grammar]

sa viddhvā bhārataṃ ṣaṣṭyā niśitairlomavāhibhiḥ |
nanarteva rathopasthe vidhunvāno mahaddhanuḥ || 28 ||
[Analyze grammar]

tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ |
hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām || 29 ||
[Analyze grammar]

tāmāpatantīṃ sahasā mṛtyukalpāṃ sutejanām |
dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ || 30 ||
[Analyze grammar]

anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā |
nyapataddharaṇīpṛṣṭhe maholkeva gataprabhā || 31 ||
[Analyze grammar]

vārṣṇeyastu tato rājansvāṃ śaktiṃ ghoradarśanām |
vegavadgṛhya cikṣepa pitāmaharathaṃ prati || 32 ||
[Analyze grammar]

vārṣṇeyabhujavegena praṇunnā sā mahāhave |
abhidudrāva vegena kālarātriryathā naram || 33 ||
[Analyze grammar]

tāmāpatantīṃ sahasā dvidhā ciccheda bhārata |
kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale || 34 ||
[Analyze grammar]

chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ |
ājaghānorasi kruddhaḥ prahasañśatrukarśanaḥ || 35 ||
[Analyze grammar]

tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja |
parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt || 36 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam |
pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 100

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: