Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
kathaṃ droṇo maheṣvāsaḥ pāṇḍavaśca dhanaṃjayaḥ |
samīyatū raṇe śūrau tanmamācakṣva saṃjaya || 1 ||
[Analyze grammar]

priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ |
ācāryaśca raṇe nityaṃ priyaḥ pārthasya saṃjaya || 2 ||
[Analyze grammar]

tāvubhau rathinau saṃkhye dṛptau siṃhāvivotkaṭau |
kathaṃ samīyaturyuddhe bhāradvājadhanaṃjayau || 3 ||
[Analyze grammar]

saṃjaya uvāca |
na droṇaḥ samare pārthaṃ jānīte priyamātmanaḥ |
kṣatradharmaṃ puraskṛtya pārtho vā gurumāhave || 4 ||
[Analyze grammar]

na kṣatriyā raṇe rājanvarjayanti parasparam |
nirmaryādaṃ hi yudhyante pitṛbhirbhrātṛbhiḥ saha || 5 ||
[Analyze grammar]

raṇe bhārata pārthena droṇo viddhastribhiḥ śaraiḥ |
nācintayata tānbāṇānpārthacāpacyutānyudhi || 6 ||
[Analyze grammar]

śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṃ raṇe |
prajajvāla ca roṣeṇa gahane'gnirivotthitaḥ || 7 ||
[Analyze grammar]

tato'rjunaṃ raṇe droṇaḥ śaraiḥ saṃnataparvabhiḥ |
vārayāmāsa rājendra nacirādiva bhārata || 8 ||
[Analyze grammar]

tato duryodhano rājā suśarmāṇamacodayat |
droṇasya samare rājanpārṣṇigrahaṇakāraṇāt || 9 ||
[Analyze grammar]

trigartarāḍapi kruddho bhṛśamāyamya kārmukam |
chādayāmāsa samare pārthaṃ bāṇairayomukhaiḥ || 10 ||
[Analyze grammar]

tābhyāṃ muktāḥ śarā rājannantarikṣe virejire |
haṃsā iva mahārāja śaratkāle nabhastale || 11 ||
[Analyze grammar]

te śarāḥ prāpya kaunteyaṃ samastā viviśuḥ prabho |
phalabhāranataṃ yadvatsvāduvṛkṣaṃ vihaṃgamāḥ || 12 ||
[Analyze grammar]

arjunastu raṇe nādaṃ vinadya rathināṃ varaḥ |
trigartarājaṃ samare saputraṃ vivyadhe śaraiḥ || 13 ||
[Analyze grammar]

te vadhyamānāḥ pārthena kāleneva yugakṣaye |
pārthamevābhyavartanta maraṇe kṛtaniścayāḥ |
mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati || 14 ||
[Analyze grammar]

śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ |
pratijagrāha rājendra toyavṛṣṭimivācalaḥ || 15 ||
[Analyze grammar]

tatrādbhutamapaśyāma bībhatsorhastalāghavam |
vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām || 16 ||
[Analyze grammar]

yadeko vārayāmāsa māruto'bhragaṇāniva |
karmaṇā tena pārthasya tutuṣurdevadānavāḥ || 17 ||
[Analyze grammar]

atha kruddho raṇe pārthastrigartānprati bhārata |
mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe || 18 ||
[Analyze grammar]

prādurāsīttato vāyuḥ kṣobhayāṇo nabhastalam |
pātayanvai tarugaṇānvinighnaṃścaiva sainikān || 19 ||
[Analyze grammar]

tato droṇo'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam |
śailamanyanmahārāja ghoramastraṃ mumoca ha || 20 ||
[Analyze grammar]

droṇena yudhi nirmukte tasminnastre mahāmṛdhe |
praśaśāma tato vāyuḥ prasannāścābhavandiśaḥ || 21 ||
[Analyze grammar]

tataḥ pāṇḍusuto vīrastrigartasya rathavrajān |
nirutsāhānraṇe cakre vimukhānviparākramān || 22 ||
[Analyze grammar]

tato duryodhano rājā kṛpaśca rathināṃ varaḥ |
aśvatthāmā tataḥ śalyaḥ kāmbojaśca sudakṣiṇaḥ || 23 ||
[Analyze grammar]

vindānuvindāvāvantyau bāhlikaśca sabāhlikaḥ |
mahatā rathavaṃśena pārthasyāvārayandiśaḥ || 24 ||
[Analyze grammar]

tathaiva bhagadattaśca śrutāyuśca mahābalaḥ |
gajānīkena bhīmasya tāvavārayatāṃ diśaḥ || 25 ||
[Analyze grammar]

bhūriśravāḥ śalaścaiva saubalaśca viśāṃ pate |
śaraughairvividhaistūrṇaṃ mādrīputrāvavārayan || 26 ||
[Analyze grammar]

bhīṣmastu sahitaḥ sarvairdhārtarāṣṭrasya sainikaiḥ |
yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat || 27 ||
[Analyze grammar]

āpatantaṃ gajānīkaṃ dṛṣṭvā pārtho vṛkodaraḥ |
lelihansṛkkiṇī vīro mṛgarāḍiva kānane || 28 ||
[Analyze grammar]

tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave |
avaplutya rathāttūrṇaṃ tava sainyamabhīṣayat || 29 ||
[Analyze grammar]

tamudvīkṣya gadāhastaṃ tataste gajasādinaḥ |
parivavrū raṇe yattā bhīmasenaṃ samantataḥ || 30 ||
[Analyze grammar]

gajamadhyamanuprāptaḥ pāṇḍavaśca vyarājata |
meghajālasya mahato yathā madhyagato raviḥ || 31 ||
[Analyze grammar]

vyadhamatsa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ |
mahābhrajālamatulaṃ mātariśveva saṃtatam || 32 ||
[Analyze grammar]

te vadhyamānā balinā bhīmasenena dantinaḥ |
ārtanādaṃ raṇe cakrurgarjanto jaladā iva || 33 ||
[Analyze grammar]

bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ |
phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani || 34 ||
[Analyze grammar]

viṣāṇe dantinaṃ gṛhya nirviṣāṇamathākarot |
viṣāṇena ca tenaiva kumbhe'bhyāhatya dantinam |
pātayāmāsa samare daṇḍahasta ivāntakaḥ || 35 ||
[Analyze grammar]

śoṇitāktāṃ gadāṃ bibhranmedomajjākṛtacchaviḥ |
kṛtāṅgadaḥ śoṇitena rudravatpratyadṛśyata || 36 ||
[Analyze grammar]

evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ |
prādravanta diśo rājanvimṛdnantaḥ svakaṃ balam || 37 ||
[Analyze grammar]

dravadbhistairmahānāgaiḥ samantādbharatarṣabha |
duryodhanabalaṃ sarvaṃ punarāsītparāṅmukham || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 98

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: