Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ |
abhidudrāva tejasvī duryodhanabalaṃ mahat |
vikirañśaravarṣāṇi vāridhārā ivāmbudaḥ || 1 ||
[Analyze grammar]

na śekuḥ samare kruddhaṃ saubhadramarisūdanam |
śastraughiṇaṃ gāhamānaṃ senāsāgaramakṣayam |
nivārayitumapyājau tvadīyāḥ kurupuṃgavāḥ || 2 ||
[Analyze grammar]

tena muktā raṇe rājañśarāḥ śatrunibarhaṇāḥ |
kṣatriyānanayañśūrānpretarājaniveśanam || 3 ||
[Analyze grammar]

yamadaṇḍopamānghorāñjvalanāśīviṣopamān |
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān || 4 ||
[Analyze grammar]

rathinaṃ ca rathāttūrṇaṃ hayapṛṣṭhācca sādinam |
gajārohāṃśca sagajānpātayāmāsa phālguniḥ || 5 ||
[Analyze grammar]

tasya tatkurvataḥ karma mahatsaṃkhye'dbhutaṃ nṛpāḥ |
pūjayāṃ cakrire hṛṣṭāḥ praśaśaṃsuśca phālgunim || 6 ||
[Analyze grammar]

tānyanīkāni saubhadro drāvayanbahvaśobhata |
tūlarāśimivādhūya mārutaḥ sarvatodiśam || 7 ||
[Analyze grammar]

tena vidrāvyamāṇāni tava sainyāni bhārata |
trātāraṃ nādhyagacchanta paṅke magnā iva dvipāḥ || 8 ||
[Analyze grammar]

vidrāvya sarvasainyāni tāvakāni narottamaḥ |
abhimanyuḥ sthito rājanvidhūmo'gniriva jvalan || 9 ||
[Analyze grammar]

na cainaṃ tāvakāḥ sarve viṣehurarighātinam |
pradīptaṃ pāvakaṃ yadvatpataṃgāḥ kālacoditāḥ || 10 ||
[Analyze grammar]

praharansarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ |
adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt || 11 ||
[Analyze grammar]

hemapṛṣṭhaṃ dhanuścāsya dadṛśe carato diśaḥ |
toyadeṣu yathā rājanbhrājamānāḥ śatahradāḥ || 12 ||
[Analyze grammar]

śarāśca niśitāḥ pītā niścaranti sma saṃyuge |
vanātphulladrumādrājanbhramarāṇāmiva vrajāḥ || 13 ||
[Analyze grammar]

tathaiva caratastasya saubhadrasya mahātmanaḥ |
rathena meghaghoṣeṇa dadṛśurnāntaraṃ janāḥ || 14 ||
[Analyze grammar]

mohayitvā kṛpaṃ droṇaṃ drauṇiṃ ca sa bṛhadbalam |
saindhavaṃ ca maheṣvāsaṃ vyacarallaghu suṣṭhu ca || 15 ||
[Analyze grammar]

maṇḍalīkṛtamevāsya dhanuḥ paśyāma māriṣa |
sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ |
dviphalgunamimaṃ lokaṃ menire tasya karmabhiḥ || 17 ||
[Analyze grammar]

tenārditā mahārāja bhāratī sā mahācamūḥ |
babhrāma tatra tatraiva yoṣinmadavaśādiva || 18 ||
[Analyze grammar]

drāvayitvā ca tatsainyaṃ kampayitvā mahārathān |
nandayāmāsa suhṛdo mayaṃ jitveva vāsavaḥ || 19 ||
[Analyze grammar]

tena vidrāvyamāṇāni tava sainyāni saṃyuge |
cakrurārtasvaraṃ ghoraṃ parjanyaninadopamam || 20 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya māriṣa |
mārutoddhūtavegasya samudrasyeva parvaṇi |
duryodhanastadā rājā ārśyaśṛṅgimabhāṣata || 21 ||
[Analyze grammar]

eṣa kārṣṇirmaheṣvāso dvitīya iva phalgunaḥ |
camūṃ drāvayate krodhādvṛtro devacamūmiva || 22 ||
[Analyze grammar]

tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat |
ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam || 23 ||
[Analyze grammar]

sa gatvā tvaritaṃ vīraṃ jahi saubhadramāhave |
vayaṃ pārthānhaniṣyāmo bhīṣmadroṇapuraḥsarāḥ || 24 ||
[Analyze grammar]

sa evamukto balavānrākṣasendraḥ pratāpavān |
prayayau samare tūrṇaṃ tava putrasya śāsanāt |
nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ || 25 ||
[Analyze grammar]

tasya śabdena mahatā pāṇḍavānāṃ mahadbalam |
prācalatsarvato rājanpūryamāṇa ivārṇavaḥ || 26 ||
[Analyze grammar]

bahavaśca narā rājaṃstasya nādena bhīṣitāḥ |
priyānprāṇānparityajya nipeturdharaṇītale || 27 ||
[Analyze grammar]

kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ |
nṛtyanniva rathopasthe tadrakṣaḥ samupādravat || 28 ||
[Analyze grammar]

tataḥ sa rākṣasaḥ kruddhaḥ saṃprāpyaivārjuniṃ raṇe |
nātidūre sthitastasya drāvayāmāsa vai camūm || 29 ||
[Analyze grammar]

sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ |
pratyudyayau raṇe rakṣo devasenā yathā balim || 30 ||
[Analyze grammar]

vimardaḥ sumahānāsīttasya sainyasya māriṣa |
rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge || 31 ||
[Analyze grammar]

tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm |
vyadrāvayadraṇe rakṣo darśayadvai parākramam || 32 ||
[Analyze grammar]

sā vadhyamānā ca tathā pāṇḍavānāmanīkinī |
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt || 33 ||
[Analyze grammar]

tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā |
tato'bhidudrāva raṇe draupadeyānmahābalān || 34 ||
[Analyze grammar]

te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ |
rākṣasaṃ dudruvuḥ sarve grahāḥ pañca yathā ravim || 35 ||
[Analyze grammar]

vīryavadbhistatastaistu pīḍito rākṣasottamaḥ |
yathā yugakṣaye ghore candramāḥ pañcabhirgrahaiḥ || 36 ||
[Analyze grammar]

prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ |
sarvapāraśavaistūrṇamakuṇṭhāgrairmahābalaḥ || 37 ||
[Analyze grammar]

sa tairbhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ |
marīcibhirivārkasya saṃsyūto jalado mahān || 38 ||
[Analyze grammar]

viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ |
ārśyaśṛṅgirbabhau rājandīptaśṛṅga ivācalaḥ || 39 ||
[Analyze grammar]

tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave |
vivyadhurniśitairbāṇaistapanīyavibhūṣitaiḥ || 40 ||
[Analyze grammar]

sa nirbhinnaḥ śarairghorairbhujagaiḥ kopitairiva |
alambuso bhṛśaṃ rājannāgendra iva cukrudhe || 41 ||
[Analyze grammar]

so'tividdho mahārāja muhūrtamatha māriṣa |
praviveśa tamo dīrghaṃ pīḍitastairmahārathaiḥ || 42 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ |
ciccheda sāyakaisteṣāṃ dhvajāṃścaiva dhanūṃṣi ca || 43 ||
[Analyze grammar]

ekaikaṃ ca tribhirbāṇairājaghāna smayanniva |
alambuso rathopasthe nṛtyanniva mahārathaḥ || 44 ||
[Analyze grammar]

tvaramāṇaśca saṃkruddho hayāṃsteṣāṃ mahātmanām |
jaghāna rākṣasaḥ kruddhaḥ sārathīṃśca mahābalaḥ || 45 ||
[Analyze grammar]

bibheda ca susaṃhṛṣṭaḥ punaścainānsusaṃśitaiḥ |
śarairbahuvidhākāraiḥ śataśo'tha sahasraśaḥ || 46 ||
[Analyze grammar]

virathāṃśca maheṣvāsānkṛtvā tatra sa rākṣasaḥ |
abhidudrāva vegena hantukāmo niśācaraḥ || 47 ||
[Analyze grammar]

tānarditānraṇe tena rākṣasena durātmanā |
dṛṣṭvārjunasutaḥ saṃkhye rākṣasaṃ samupādravat || 48 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ vṛtravāsavayoriva |
dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ || 49 ||
[Analyze grammar]

tau sametau mahāyuddhe krodhadīptau parasparam |
mahābalau mahārāja krodhasaṃraktalocanau |
parasparamavekṣetāṃ kālānalasamau yudhi || 50 ||
[Analyze grammar]

tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ |
yathā devāsure yuddhe śakraśambarayoriva || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 96

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: