Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham |
alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya || 1 ||
[Analyze grammar]

ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā |
tanmamācakṣva tattvena yathā vṛttaṃ sma saṃyuge || 2 ||
[Analyze grammar]

dhanaṃjayaśca kiṃ cakre mama sainyeṣu saṃjaya |
bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ || 3 ||
[Analyze grammar]

nakulaḥ sahadevo vā sātyakirvā mahārathaḥ |
etadācakṣva me sarvaṃ kuśalo hyasi saṃjaya || 4 ||
[Analyze grammar]

saṃjaya uvāca |
hanta te'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam |
yathābhūdrākṣasendrasya saubhadrasya ca māriṣa || 5 ||
[Analyze grammar]

arjunaśca yathā saṃkhye bhīmasenaśca pāṇḍavaḥ |
nakulaḥ sahadevaśca raṇe cakruḥ parākramam || 6 ||
[Analyze grammar]

tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ |
adbhutāni vicitrāṇi cakruḥ karmāṇyabhītavat || 7 ||
[Analyze grammar]

alambusastu samare abhimanyuṃ mahāratham |
vinadya sumahānādaṃ tarjayitvā muhurmuhuḥ |
abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt || 8 ||
[Analyze grammar]

saubhadro'pi raṇe rājansiṃhavadvinadanmuhuḥ |
ārśyaśṛṅgiṃ maheṣvāsaṃ pituratyantavairiṇam || 9 ||
[Analyze grammar]

tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau |
rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau |
māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguniḥ || 10 ||
[Analyze grammar]

tataḥ kārṣṇirmahārāja niśitaiḥ sāyakaistribhiḥ |
ārśyaśṛṅgiṃ raṇe viddhvā punarvivyādha pañcabhiḥ || 11 ||
[Analyze grammar]

alambuso'pi saṃkruddhaḥ kārṣṇiṃ navabhirāśugaiḥ |
hṛdi vivyādha vegena tottrairiva mahādvipam || 12 ||
[Analyze grammar]

tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ |
arjunasya sutaṃ saṃkhye pīḍayāmāsa bhārata || 13 ||
[Analyze grammar]

abhimanyustataḥ kruddho navatiṃ nataparvaṇām |
cikṣepa niśitānbāṇānrākṣasasya mahorasi || 14 ||
[Analyze grammar]

te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi |
sa tairvibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ |
puṣpitaiḥ kiṃśukai rājansaṃstīrṇa iva parvataḥ || 15 ||
[Analyze grammar]

sa dhārayañśarānhemapuṅkhānapi mahābalaḥ |
vibabhau rākṣasaśreṣṭhaḥ sajvāla iva parvataḥ || 16 ||
[Analyze grammar]

tataḥ kruddho mahārāja ārśyaśṛṅgirmahābalaḥ |
mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ || 17 ||
[Analyze grammar]

tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ |
abhimanyuṃ vinirbhidya prāviśandharaṇītalam || 18 ||
[Analyze grammar]

tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
alambusaṃ vinirbhidya prāviśanta dharātalam || 19 ||
[Analyze grammar]

saubhadrastu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ |
cakre vimukhamāsādya mayaṃ śakra ivāhave || 20 ||
[Analyze grammar]

vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe'riṇā |
prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ || 21 ||
[Analyze grammar]

tataste tamasā sarve hṛtā hyāsanmahītale |
nābhimanyumapaśyanta naiva svānna parānraṇe || 22 ||
[Analyze grammar]

abhimanyuśca taddṛṣṭvā ghorarūpaṃ mahattamaḥ |
prāduścakre'stramatyugraṃ bhāskaraṃ kurunandanaḥ || 23 ||
[Analyze grammar]

tataḥ prakāśamabhavajjagatsarvaṃ mahīpate |
tāṃ cāpi jaghnivānmāyāṃ rākṣasasya durātmanaḥ || 24 ||
[Analyze grammar]

saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ |
chādayāmāsa samare śaraiḥ saṃnataparvabhiḥ || 25 ||
[Analyze grammar]

bahvīstathānyā māyāśca prayuktāstena rakṣasā |
sarvāstravidameyātmā vārayāmāsa phālguniḥ || 26 ||
[Analyze grammar]

hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ |
rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt || 27 ||
[Analyze grammar]

tasminvinirjite tūrṇaṃ kūṭayodhini rākṣase |
ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha |
madāndho vanyanāgendraḥ sapadmāṃ padminīmiva || 28 ||
[Analyze grammar]

tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam |
mahatā rathavaṃśena saubhadraṃ paryavārayat || 29 ||
[Analyze grammar]

koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ |
ekaṃ subahavo yuddhe tatakṣuḥ sāyakairdṛḍham || 30 ||
[Analyze grammar]

sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ |
sadṛśo vāsudevasya vikrameṇa balena ca || 31 ||
[Analyze grammar]

ubhayoḥ sadṛśaṃ karma sa piturmātulasya ca |
raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ || 32 ||
[Analyze grammar]

tato dhanaṃjayo rājanvinighnaṃstava sainikān |
āsasāda raṇe bhīṣmaṃ putraprepsuramarṣaṇaḥ || 33 ||
[Analyze grammar]

tathaiva samare rājanpitā devavratastava |
āsasāda raṇe pārthaṃ svarbhānuriva bhāskaram || 34 ||
[Analyze grammar]

tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate |
parivavrū raṇe bhīṣmaṃ jugupuśca samantataḥ || 35 ||
[Analyze grammar]

tathaiva pāṇḍavā rājanparivārya dhanaṃjayam |
raṇāya mahate yuktā daṃśitā bharatarṣabha || 36 ||
[Analyze grammar]

śāradvatastato rājanbhīṣmasya pramukhe sthitam |
arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot || 37 ||
[Analyze grammar]

pratyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ |
pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram || 38 ||
[Analyze grammar]

gautamo'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ |
hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ || 39 ||
[Analyze grammar]

śaineyo'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ |
gautamāntakaraṃ ghoraṃ samādatta śilīmukham || 40 ||
[Analyze grammar]

tamāpatantaṃ vegena śakrāśanisamadyutim |
dvidhā ciccheda saṃkruddho drauṇiḥ paramakopanaḥ || 41 ||
[Analyze grammar]

samutsṛjyātha śaineyo gautamaṃ rathināṃ varam |
abhyadravadraṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā || 42 ||
[Analyze grammar]

tasya droṇasutaścāpaṃ dvidhā ciccheda bhārata |
athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ || 43 ||
[Analyze grammar]

so'nyatkārmukamādāya śatrughnaṃ bhārasādhanam |
drauṇiṃ ṣaṣṭyā mahārāja bāhvorurasi cārpayat || 44 ||
[Analyze grammar]

sa viddho vyathitaścaiva muhūrtaṃ kaśmalāyutaḥ |
niṣasāda rathopasthe dhvajayaṣṭimupāśritaḥ || 45 ||
[Analyze grammar]

pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān |
vārṣṇeyaṃ samare kruddho nārācena samardayat || 46 ||
[Analyze grammar]

śaineyaṃ sa tu nirbhidya prāviśaddharaṇītalam |
vasantakāle balavānbilaṃ sarpaśiśuryathā || 47 ||
[Analyze grammar]

tato'pareṇa bhallena mādhavasya dhvajottamam |
ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca || 48 ||
[Analyze grammar]

punaścainaṃ śarairghoraiśchādayāmāsa bhārata |
nidāghānte mahārāja yathā megho divākaram || 49 ||
[Analyze grammar]

sātyakiśca mahārāja śarajālaṃ nihatya tat |
drauṇimabhyapatattūrṇaṃ śarajālairanekadhā || 50 ||
[Analyze grammar]

tāpayāmāsa ca drauṇiṃ śaineyaḥ paravīrahā |
vimukto meghajālena yathaiva tapanastathā || 51 ||
[Analyze grammar]

śarāṇāṃ ca sahasreṇa punarenaṃ samudyatam |
sātyakiśchādayāmāsa nanāda ca mahābalaḥ || 52 ||
[Analyze grammar]

dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram |
abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān || 53 ||
[Analyze grammar]

vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe |
parīpsansvasutaṃ rājanvārṣṇeyenābhitāpitam || 54 ||
[Analyze grammar]

sātyakistu raṇe jitvā guruputraṃ mahāratham |
droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ || 55 ||
[Analyze grammar]

tadantaramameyātmā kaunteyaḥ śvetavāhanaḥ |
abhyadravadraṇe kruddho droṇaṃ prati mahārathaḥ || 56 ||
[Analyze grammar]

tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe |
yathā budhaśca śukraśca mahārāja nabhastale || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 97

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: