Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prabhātāyāṃ tu śarvaryāṃ prātarutthāya vai nṛpaḥ |
rājñaḥ samājñāpayata senāṃ yojayateti ha |
adya bhīṣmo raṇe kruddho nihaniṣyati somakān || 1 ||
[Analyze grammar]

duryodhanasya tacchrutvā rātrau vilapitaṃ bahu |
manyamānaḥ sa taṃ rājanpratyādeśamivātmanaḥ || 2 ||
[Analyze grammar]

nirvedaṃ paramaṃ gatvā vinindya paravācyatām |
dīrghaṃ dadhyau śāṃtanavo yoddhukāmo'rjunaṃ raṇe || 3 ||
[Analyze grammar]

iṅgitena tu tajjñātvā gāṅgeyena vicintitam |
duryodhano mahārāja duḥśāsanamacodayat || 4 ||
[Analyze grammar]

duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ |
dvātriṃśattvamanīkāni sarvāṇyevābhicodaya || 5 ||
[Analyze grammar]

idaṃ hi samanuprāptaṃ varṣapūgābhicintitam |
pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ || 6 ||
[Analyze grammar]

tatra kāryamahaṃ manye bhīṣmasyaivābhirakṣaṇam |
sa no guptaḥ sukhāya syāddhanyātpārthāṃśca saṃyuge || 7 ||
[Analyze grammar]

abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam |
strīpūrvako hyasau jātastasmādvarjyo raṇe mayā || 8 ||
[Analyze grammar]

lokastadveda yadahaṃ pituḥ priyacikīrṣayā |
rājyaṃ sphītaṃ mahābāho striyaśca tyaktavānpurā || 9 ||
[Analyze grammar]

naiva cāhaṃ striyaṃ jātu na strīpūrvaṃ kathaṃcana |
hanyāṃ yudhi naraśreṣṭha satyametadbravīmi te || 10 ||
[Analyze grammar]

ayaṃ strīpūrvako rājañśikhaṇḍī yadi te śrutaḥ |
udyoge kathitaṃ yattattathā jātā śikhaṇḍinī || 11 ||
[Analyze grammar]

kanyā bhūtvā pumāñjātaḥ sa ca yotsyati bhārata |
tasyāhaṃ pramukhe bāṇānna muñceyaṃ kathaṃcana || 12 ||
[Analyze grammar]

yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ |
sarvānanyānhaniṣyāmi saṃprāptānbāṇagocarān || 13 ||
[Analyze grammar]

evaṃ māṃ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit |
tatra sarvātmanā manye bhīṣmasyaivābhipālanam || 14 ||
[Analyze grammar]

arakṣyamāṇaṃ hi vṛko hanyātsiṃhaṃ mahāvane |
mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā || 15 ||
[Analyze grammar]

mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ |
yattā rakṣantu gāṅgeyaṃ tasmingupte dhruvo jayaḥ || 16 ||
[Analyze grammar]

etacchrutvā tu rājāno duryodhanavacastadā |
sarvato rathavaṃśena gāṅgeyaṃ paryavārayan || 17 ||
[Analyze grammar]

putrāśca tava gāṅgeyaṃ parivārya yayurmudā |
kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān || 18 ||
[Analyze grammar]

tai rathaiśca susaṃyuktairdantibhiśca mahārathāḥ |
parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ || 19 ||
[Analyze grammar]

yathā devāsure yuddhe tridaśā vajradhāriṇam |
sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham || 20 ||
[Analyze grammar]

tato duryodhano rājā punarbhrātaramabravīt |
savyaṃ cakraṃ yudhāmanyuruttamaujāśca dakṣiṇam |
goptārāvarjunasyaitāvarjuno'pi śikhaṇḍinaḥ || 21 ||
[Analyze grammar]

sa rakṣyamāṇaḥ pārthena tathāsmābhirvivarjitaḥ |
yathā bhīṣmaṃ na no hanyādduḥśāsana tathā kuru || 22 ||
[Analyze grammar]

bhrātustadvacanaṃ śrutvā putro duḥśāsanastava |
bhīṣmaṃ pramukhataḥ kṛtvā prayayau senayā saha || 23 ||
[Analyze grammar]

bhīṣmaṃ tu rathavaṃśena dṛṣṭvā tamabhisaṃvṛtam |
arjuno rathināṃ śreṣṭho dhṛṣṭadyumnamuvāca ha || 24 ||
[Analyze grammar]

śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe'nagha |
sthāpayasvādya pāñcālya tasya goptāhamapyuta || 25 ||
[Analyze grammar]

tataḥ śāṃtanavo bhīṣmo niryayau senayā saha |
vyūhaṃ cāvyūhata mahatsarvatobhadramāhave || 26 ||
[Analyze grammar]

kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ |
śakuniḥ saindhavaścaiva kāmbojaśca sudakṣiṇaḥ || 27 ||
[Analyze grammar]

bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata |
agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ || 28 ||
[Analyze grammar]

droṇo bhūriśravāḥ śalyo bhagadattaśca māriṣa |
dakṣiṇaṃ pakṣamāśritya sthitā vyūhasya daṃśitāḥ || 29 ||
[Analyze grammar]

aśvatthāmā somadatta āvantyau ca mahārathau |
mahatyā senayā yuktā vāmaṃ pakṣamapālayan || 30 ||
[Analyze grammar]

duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ |
vyūhamadhye sthito rājanpāṇḍavānprati bhārata || 31 ||
[Analyze grammar]

alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ |
pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau || 32 ||
[Analyze grammar]

evamete tadā vyūhaṃ kṛtvā bhārata tāvakāḥ |
saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ || 33 ||
[Analyze grammar]

tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ |
nakulaḥ sahadevaśca mādrīputrāvubhāvapi |
agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ || 34 ||
[Analyze grammar]

dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ |
sthitāḥ sainyena mahatā parānīkavināśanāḥ || 35 ||
[Analyze grammar]

śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ |
cekitāno mahābāhuḥ kuntibhojaśca vīryavān |
sthitā raṇe mahārāja mahatyā senayā vṛtāḥ || 36 ||
[Analyze grammar]

abhimanyurmaheṣvāso drupadaśca mahārathaḥ |
kekayā bhrātaraḥ pañca sthitā yuddhāya daṃśitāḥ || 37 ||
[Analyze grammar]

evaṃ te'pi mahāvyūhaṃ prativyūhya sudurjayam |
pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa || 38 ||
[Analyze grammar]

tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ |
abhyudyayū raṇe pārthānbhīṣmaṃ kṛtvāgrato nṛpa || 39 ||
[Analyze grammar]

tathaiva pāṇḍavā rājanbhīmasenapurogamāḥ |
bhīṣmaṃ yuddhapariprepsuṃ saṃgrāme vijigīṣavaḥ || 40 ||
[Analyze grammar]

kṣveḍāḥ kilikilāśabdānkrakacāngoviṣāṇikāḥ |
bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān |
pāṇḍavā abhyadhāvanta nadanto bhairavānravān || 41 ||
[Analyze grammar]

bherīmṛdaṅgaśaṅkhānāṃ dundubhīnāṃ ca nisvanaiḥ |
utkruṣṭasiṃhanādaiśca valgitaiśca pṛthagvidhaiḥ || 42 ||
[Analyze grammar]

vayaṃ pratinadantastānabhyagacchāma satvarāḥ |
sahasaivābhisaṃkruddhāstadāsīttumulaṃ mahat || 43 ||
[Analyze grammar]

tato'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire |
tataḥ śabdena mahatā pracakampe vasuṃdharā || 44 ||
[Analyze grammar]

pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ |
saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata || 45 ||
[Analyze grammar]

vavuśca tumulā vātāḥ śaṃsantaḥ sumahadbhayam |
ghorāśca ghoranirhrādāḥ śivāstatra vavāśire |
vedayantyo mahārāja mahadvaiśasamāgatam || 46 ||
[Analyze grammar]

diśaḥ prajvalitā rājanpāṃsuvarṣaṃ papāta ca |
rudhireṇa samunmiśramasthivarṣaṃ tathaiva ca || 47 ||
[Analyze grammar]

rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam |
susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate || 48 ||
[Analyze grammar]

antarhitā mahānādāḥ śrūyante bharatarṣabha |
rakṣasāṃ puruṣādānāṃ nadatāṃ bhairavānravān || 49 ||
[Analyze grammar]

saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ |
śvānaśca vividhairnādairbhaṣantastatra tasthire || 50 ||
[Analyze grammar]

jvalitāśca maholkā vai samāhatya divākaram |
nipetuḥ sahasā bhūmau vedayānā mahadbhayam || 51 ||
[Analyze grammar]

mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ |
prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā || 52 ||
[Analyze grammar]

narendranāgāśvasamākulānāmabhyāyatīnāmaśive muhūrte |
babhūva ghoṣastumulaścamūnāṃ vātoddhutānāmiva sāgarāṇām || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 95

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: