Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ |
anīkānyanusaṃyāne vyādideśātha bhārata || 1 ||
[Analyze grammar]

gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā |
putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ || 2 ||
[Analyze grammar]

garuḍasya svayaṃ tuṇḍe pitā devavratastava |
cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ || 3 ||
[Analyze grammar]

aśvatthāmā kṛpaścaiva śīrṣamāstāṃ yaśasvinau |
trigartairmatsyakaikeyairvāṭadhānaiśca saṃyutau || 4 ||
[Analyze grammar]

bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa |
madrakāḥ sindhusauvīrāstathā pañcanadāśca ye || 5 ||
[Analyze grammar]

jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ |
pṛṣṭhe duryodhano rājā sodaraiḥ sānugairvṛtaḥ || 6 ||
[Analyze grammar]

vindānuvindāvāvantyau kāmbojaśca śakaiḥ saha |
pucchamāsanmahārāja śūrasenāśca sarvaśaḥ || 7 ||
[Analyze grammar]

māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha |
dakṣiṇaṃ pakṣamāsādya sthitā vyūhasya daṃśitāḥ || 8 ||
[Analyze grammar]

kānanāśca vikuñjāśca muktāḥ puṇḍrāviṣastathā |
bṛhadbalena sahitā vāmaṃ pakṣamupāśritāḥ || 9 ||
[Analyze grammar]

vyūḍhaṃ dṛṣṭvā tu tatsainyaṃ savyasācī paraṃtapaḥ |
dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge |
ardhacandreṇa vyūhena vyūhaṃ tamatidāruṇam || 10 ||
[Analyze grammar]

dakṣiṇaṃ śṛṅgamāsthāya bhīmaseno vyarocata |
nānāśastraughasaṃpannairnānādeśyairnṛpairvṛtaḥ || 11 ||
[Analyze grammar]

tadanveva virāṭaśca drupadaśca mahārathaḥ |
tadanantaramevāsīnnīlo nīlāyudhaiḥ saha || 12 ||
[Analyze grammar]

nīlādanantaraṃ caiva dhṛṣṭaketurmahārathaḥ |
cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ || 13 ||
[Analyze grammar]

dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ |
madhye sainyasya mahataḥ sthitā yuddhāya bhārata || 14 ||
[Analyze grammar]

tathaiva dharmarājo'pi gajānīkena saṃvṛtaḥ |
tatastu sātyakī rājandraupadyāḥ pañca cātmajāḥ || 15 ||
[Analyze grammar]

abhimanyustatastūrṇamirāvāṃśca tataḥ param |
bhaimasenistato rājankekayāśca mahārathāḥ || 16 ||
[Analyze grammar]

tato'bhūddvipadāṃ śreṣṭho vāmaṃ pārśvamupāśritaḥ |
sarvasya jagato goptā goptā yasya janārdanaḥ || 17 ||
[Analyze grammar]

evametanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ |
vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ || 18 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam |
tāvakānāṃ pareṣāṃ ca nighnatāmitaretaram || 19 ||
[Analyze grammar]

hayaughāśca rathaughāśca tatra tatra viśāṃ pate |
saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam || 20 ||
[Analyze grammar]

dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthakpṛthak |
babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ || 21 ||
[Analyze grammar]

divaspṛṅnaravīrāṇāṃ nighnatāmitaretaram |
saṃprahāre sutumule tava teṣāṃ ca bhārata || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: