Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
gatāparāhṇabhūyiṣṭhe tasminnahani bhārata |
rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye || 1 ||
[Analyze grammar]

droṇaputreṇa śalyena kṛpeṇa ca mahātmanā |
samasajjata pāñcālyastribhiretairmahārathaiḥ || 2 ||
[Analyze grammar]

sa lokaviditānaśvānnijaghāna mahābalaḥ |
drauṇeḥ pāñcāladāyādaḥ śitairdaśabhirāśugaiḥ || 3 ||
[Analyze grammar]

tataḥ śalyarathaṃ tūrṇamāsthāya hatavāhanaḥ |
drauṇiḥ pāñcāladāyādamabhyavarṣadatheṣubhiḥ || 4 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata |
saubhadro'bhyapatattūrṇaṃ vikiranniśitāñśarān || 5 ||
[Analyze grammar]

sa śalyaṃ pañcaviṃśatyā kṛpaṃ ca navabhiḥ śaraiḥ |
aśvatthāmānamaṣṭābhirvivyādha puruṣarṣabha || 6 ||
[Analyze grammar]

ārjuniṃ tu tatastūrṇaṃ drauṇirvivyādha patriṇā |
śalyo dvādaśabhiścaiva kṛpaśca niśitaistribhiḥ || 7 ||
[Analyze grammar]

lakṣmaṇastava pautrastu tava pautramavasthitam |
abhyavartata saṃhṛṣṭastato yuddhamavartata || 8 ||
[Analyze grammar]

dauryodhanistu saṃkruddhaḥ saubhadraṃ navabhiḥ śaraiḥ |
vivyādha samare rājaṃstadadbhutamivābhavat || 9 ||
[Analyze grammar]

abhimanyustu saṃkruddho bhrātaraṃ bharatarṣabha |
śaraiḥ pañcāśatā rājankṣiprahasto'bhyavidhyata || 10 ||
[Analyze grammar]

lakṣmaṇo'pi tatastasya dhanuściccheda patriṇā |
muṣṭideśe mahārāja tata uccukruśurjanāḥ || 11 ||
[Analyze grammar]

tadvihāya dhanuśchinnaṃ saubhadraḥ paravīrahā |
anyadādattavāṃścitraṃ kārmukaṃ vegavattaram || 12 ||
[Analyze grammar]

tau tatra samare hṛṣṭau kṛtapratikṛtaiṣiṇau |
anyonyaṃ viśikhaistīkṣṇairjaghnatuḥ puruṣarṣabhau || 13 ||
[Analyze grammar]

tato duryodhano rājā dṛṣṭvā putraṃ mahāratham |
pīḍitaṃ tava pautreṇa prāyāttatra janeśvaraḥ || 14 ||
[Analyze grammar]

saṃnivṛtte tava sute sarva eva janādhipāḥ |
ārjuniṃ rathavaṃśena samantātparyavārayan || 15 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ |
na sma vivyathate rājankṛṣṇatulyaparākramaḥ || 16 ||
[Analyze grammar]

saubhadramatha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ |
abhidudrāva saṃkruddhastrātukāmaḥ svamātmajam || 17 ||
[Analyze grammar]

tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ |
abhyavartanta rājānaḥ sahitāḥ savyasācinam || 18 ||
[Analyze grammar]

uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ |
divākarapathaṃ prāpya rajastīvramadṛśyata || 19 ||
[Analyze grammar]

tāni nāgasahasrāṇi bhūmipālaśatāni ca |
tasya bāṇapathaṃ prāpya nābhyavartanta sarvaśaḥ || 20 ||
[Analyze grammar]

praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ |
kurūṇāmanayastīvraḥ samadṛśyata dāruṇaḥ || 21 ||
[Analyze grammar]

nāpyantarikṣaṃ na diśo na bhūmirna ca bhāskaraḥ |
prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ || 22 ||
[Analyze grammar]

sāditadhvajanāgāstu hatāśvā rathino bhṛśam |
vipradrutarathāḥ keciddṛśyante rathayūthapāḥ || 23 ||
[Analyze grammar]

virathā rathinaścānye dhāvamānāḥ samantataḥ |
tatra tatraiva dṛśyante sāyudhāḥ sāṅgadairbhujaiḥ || 24 ||
[Analyze grammar]

hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ |
arjunasya bhayādrājansamantādvipradudruvuḥ || 25 ||
[Analyze grammar]

rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ |
patitāḥ pātyamānāśca dṛśyante'rjunatāḍitāḥ || 26 ||
[Analyze grammar]

sagadānudyatānbāhūnsakhaḍgāṃśca viśāṃ pate |
saprāsāṃśca satūṇīrānsaśarānsaśarāsanān || 27 ||
[Analyze grammar]

sāṅkuśānsapatākāṃśca tatra tatrārjuno nṛṇām |
nicakarta śarairugrai raudraṃ bibhradvapustadā || 28 ||
[Analyze grammar]

parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa |
prāsānāṃ bhiṇḍipālānāṃ nistriṃśānāṃ ca saṃyuge || 29 ||
[Analyze grammar]

paraśvadhānāṃ tīkṣṇānāṃ tomarāṇāṃ ca bhārata |
varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale || 30 ||
[Analyze grammar]

dhvajānāṃ carmaṇāṃ caiva vyajanānāṃ ca sarvaśaḥ |
chatrāṇāṃ hemadaṇḍānāṃ cāmarāṇāṃ ca bhārata || 31 ||
[Analyze grammar]

pratodānāṃ kaśānāṃ ca yoktrāṇāṃ caiva māriṣa |
rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau || 32 ||
[Analyze grammar]

nāsīttatra pumānkaścittava sainyasya bhārata |
yo'rjunaṃ samare śūraṃ pratyudyāyātkathaṃcana || 33 ||
[Analyze grammar]

yo yo hi samare pārthaṃ pratyudyāti viśāṃ pate |
sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate || 34 ||
[Analyze grammar]

teṣu vidravamāṇeṣu tava yodheṣu sarvaśaḥ |
arjuno vāsudevaśca dadhmaturvārijottamau || 35 ||
[Analyze grammar]

tatprabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava |
abravītsamare śūraṃ bhāradvājaṃ smayanniva || 36 ||
[Analyze grammar]

eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī |
tathā karoti sainyāni yathā kuryāddhanaṃjayaḥ || 37 ||
[Analyze grammar]

na hyeṣa samare śakyo jetumadya kathaṃcana |
yathāsya dṛśyate rūpaṃ kālāntakayamopamam || 38 ||
[Analyze grammar]

na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ |
anyonyaprekṣayā paśya dravatīyaṃ varūthinī || 39 ||
[Analyze grammar]

eṣa cāstaṃ giriśreṣṭhaṃ bhānumānpratipadyate |
vapūṃṣi sarvalokasya saṃharanniva sarvathā || 40 ||
[Analyze grammar]

tatrāvahāraṃ saṃprāptaṃ manye'haṃ puruṣarṣabha |
śrāntā bhītāśca no yodhā na yotsyanti kathaṃcana || 41 ||
[Analyze grammar]

evamuktvā tato bhīṣmo droṇamācāryasattamam |
avahāramatho cakre tāvakānāṃ mahārathaḥ || 42 ||
[Analyze grammar]

tato'vahāraḥ sainyānāṃ tava teṣāṃ ca bhārata |
astaṃ gacchati sūrye'bhūtsaṃdhyākāle ca vartati || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: