Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
rājañśatasahasrāṇi tatra tatra tadā tadā |
nirmaryādaṃ prayuddhāni tatte vakṣyāmi bhārata || 1 ||
[Analyze grammar]

na putraḥ pitaraṃ jajñe na pitā putramaurasam |
na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ || 2 ||
[Analyze grammar]

mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā |
āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha || 3 ||
[Analyze grammar]

rathānīkaṃ naravyāghrāḥ kecidabhyapatanrathaiḥ |
abhajyanta yugaireva yugāni bharatarṣabha || 4 ||
[Analyze grammar]

ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ |
saṃhatāḥ saṃhataiḥ kecitparasparajighāṃsavaḥ || 5 ||
[Analyze grammar]

na śekuścalituṃ kecitsaṃnipatya rathā rathaiḥ |
prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ || 6 ||
[Analyze grammar]

bahudhādārayankruddhā viṣāṇairitaretaram |
satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ || 7 ||
[Analyze grammar]

abhisṛtya mahārāja vegavadbhirmahāgajaiḥ |
dantairabhihatāstatra cukruśuḥ paramāturāḥ || 8 ||
[Analyze grammar]

abhinītāśca śikṣābhistottrāṅkuśasamāhatāḥ |
suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ || 9 ||
[Analyze grammar]

prabhinnairapi saṃsaktāḥ kecittatra mahāgajāḥ |
krauñcavanninadaṃ muktvā prādravanta tatastataḥ || 10 ||
[Analyze grammar]

samyakpraṇītā nāgāśca prabhinnakaraṭāmukhāḥ |
ṛṣṭitomaranārācairnirviddhā varavāraṇāḥ || 11 ||
[Analyze grammar]

vinedurbhinnamarmāṇo nipetuśca gatāsavaḥ |
prādravanta diśaḥ kecinnadanto bhairavānravān || 12 ||
[Analyze grammar]

gajānāṃ pādarakṣāstu vyūḍhoraskāḥ prahāriṇaḥ |
ṛṣṭibhiśca dhanurbhiśca vimalaiśca paraśvadhaiḥ || 13 ||
[Analyze grammar]

gadābhirmusalaiścaiva bhiṇḍipālaiḥ satomaraiḥ |
āyasaiḥ parighaiścaiva nistriṃśairvimalaiḥ śitaiḥ || 14 ||
[Analyze grammar]

pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ |
vyadṛśyanta mahārāja parasparajighāṃsavaḥ || 15 ||
[Analyze grammar]

rājamānāśca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ |
pratyadṛśyanta śūrāṇāmanyonyamabhidhāvatām || 16 ||
[Analyze grammar]

avakṣiptāvadhūtānāmasīnāṃ vīrabāhubhiḥ |
saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu || 17 ||
[Analyze grammar]

gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ |
dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ || 18 ||
[Analyze grammar]

tatra tatra naraughāṇāṃ krośatāmitaretaram |
śuśruvurdāruṇā vācaḥ pretānāmiva bhārata || 19 ||
[Analyze grammar]

hayairapi hayārohāścāmarāpīḍadhāribhiḥ |
haṃsairiva mahāvegairanyonyamabhidudruvuḥ || 20 ||
[Analyze grammar]

tairvimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ |
āśugā vimalāstīkṣṇāḥ saṃpeturbhujagopamāḥ || 21 ||
[Analyze grammar]

aśvairagryajavaiḥ kecidāplutya mahato rathān |
śirāṃsyādadire vīrā rathināmaśvasādinaḥ || 22 ||
[Analyze grammar]

bahūnapi hayārohānbhallaiḥ saṃnataparvabhiḥ |
rathī jaghāna saṃprāpya bāṇagocaramāgatān || 23 ||
[Analyze grammar]

nagameghapratīkāśāścākṣipya turagāngajāḥ |
pādairevāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ || 24 ||
[Analyze grammar]

pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ |
prāsairvinihatāḥ kecidvineduḥ paramāturāḥ || 25 ||
[Analyze grammar]

sāśvārohānhayānkecidunmathya varavāraṇāḥ |
sahasā cikṣipustatra saṃkule bhairave sati || 26 ||
[Analyze grammar]

sāśvārohānviṣāṇāgrairutkṣipya turagāndvipāḥ |
rathaughānavamṛdnantaḥ sadhvajānparicakramuḥ || 27 ||
[Analyze grammar]

puṃstvādabhimadatvācca kecidatra mahāgajāḥ |
sāśvārohānhayāñjaghnuḥ karaiḥ sacaraṇaistathā || 28 ||
[Analyze grammar]

kecidākṣipya kariṇaḥ sāśvānapi rathānkaraiḥ |
vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ || 29 ||
[Analyze grammar]

āśugā vimalāstīkṣṇāḥ saṃpeturbhujagopamāḥ |
narāśvakāyānnirbhidya lauhāni kavacāni ca || 30 ||
[Analyze grammar]

nipeturvimalāḥ śaktyo vīrabāhubhirarpitāḥ |
maholkāpratimā ghorāstatra tatra viśāṃ pate || 31 ||
[Analyze grammar]

dvīpicarmāvanaddhaiśca vyāghracarmaśayairapi |
vikośairvimalaiḥ khaḍgairabhijaghnuḥ parānraṇe || 32 ||
[Analyze grammar]

abhiplutamabhikruddhamekapārśvāvadāritam |
vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ || 33 ||
[Analyze grammar]

śaktibhirdāritāḥ kecitsaṃchinnāśca paraśvadhaiḥ |
hastibhirmṛditāḥ kecitkṣuṇṇāścānye turaṃgamaiḥ || 34 ||
[Analyze grammar]

rathaneminikṛttāśca nikṛttā niśitaiḥ śaraiḥ |
vikrośanti narā rājaṃstatra tatra sma bāndhavān || 35 ||
[Analyze grammar]

putrānanye pitṝnanye bhrātṝṃśca saha bāndhavaiḥ |
mātulānbhāgineyāṃśca parānapi ca saṃyuge || 36 ||
[Analyze grammar]

vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata |
bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ |
krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ || 37 ||
[Analyze grammar]

tṛṣṇāparigatāḥ kecidalpasattvā viśāṃ pate |
bhūmau nipatitāḥ saṃkhye jalameva yayācire || 38 ||
[Analyze grammar]

rudhiraughapariklinnāḥ kliśyamānāśca bhārata |
vyanindanbhṛśamātmānaṃ tava putrāṃśca saṃgatān || 39 ||
[Analyze grammar]

apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam |
naiva śastraṃ vimuñcanti naiva krandanti māriṣa |
tarjayanti ca saṃhṛṣṭāstatra tatra parasparam || 40 ||
[Analyze grammar]

nirdaśya daśanaiścāpi krodhātsvadaśanacchadān |
bhrukuṭīkuṭilairvaktraiḥ prekṣante ca parasparam || 41 ||
[Analyze grammar]

apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ |
niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ || 42 ||
[Analyze grammar]

anye tu virathāḥ śūrā rathamanyasya saṃyuge |
prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ |
aśobhanta mahārāja puṣpitā iva kiṃśukāḥ || 43 ||
[Analyze grammar]

saṃbabhūvuranīkeṣu bahavo bhairavasvanāḥ |
vartamāne mahābhīme tasminvīravarakṣaye || 44 ||
[Analyze grammar]

ahanattu pitā putraṃ putraśca pitaraṃ raṇe |
svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ || 45 ||
[Analyze grammar]

sakhāyaṃ ca sakhā rājansaṃbandhī bāndhavaṃ tathā |
evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha || 46 ||
[Analyze grammar]

vartamāne bhaye tasminnirmaryāde mahāhave |
bhīṣmamāsādya pārthānāṃ vāhinī samakampata || 47 ||
[Analyze grammar]

ketunā pañcatāreṇa tālena bharatarṣabha |
rājatena mahābāhurucchritena mahārathe |
babhau bhīṣmastadā rājaṃścandramā iva meruṇā || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 44

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: