Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
gatapūrvāhṇabhūyiṣṭhe tasminnahani dāruṇe |
vartamāne mahāraudre mahāvīravarakṣaye || 1 ||
[Analyze grammar]

durmukhaḥ kṛtavarmā ca kṛpaḥ śalyo viviṃśatiḥ |
bhīṣmaṃ jugupurāsādya tava putreṇa coditāḥ || 2 ||
[Analyze grammar]

etairatirathairguptaḥ pañcabhirbharatarṣabha |
pāṇḍavānāmanīkāni vijagāhe mahārathaḥ || 3 ||
[Analyze grammar]

cedikāśikarūṣeṣu pāñcāleṣu ca bhārata |
bhīṣmasya bahudhā tālaścaranketuradṛśyata || 4 ||
[Analyze grammar]

śirāṃsi ca tadā bhīṣmo bāhūṃścāpi sahāyudhān |
nicakarta mahāvegairbhallaiḥ saṃnataparvabhiḥ || 5 ||
[Analyze grammar]

nṛtyato rathamārgeṣu bhīṣmasya bharatarṣabha |
kecidārtasvaraṃ cakrurnāgā marmaṇi tāḍitāḥ || 6 ||
[Analyze grammar]

abhimanyuḥ susaṃkruddhaḥ piśaṅgaisturagottamaiḥ |
saṃyuktaṃ rathamāsthāya prāyādbhīṣmarathaṃ prati || 7 ||
[Analyze grammar]

jāmbūnadavicitreṇa karṇikāreṇa ketunā |
abhyavarṣata bhīṣmaṃ ca tāṃścaiva rathasattamān || 8 ||
[Analyze grammar]

sa tālaketostīkṣṇena ketumāhatya patriṇā |
bhīṣmeṇa yuyudhe vīrastasya cānucaraiḥ saha || 9 ||
[Analyze grammar]

kṛtavarmāṇamekena śalyaṃ pañcabhirāyasaiḥ |
viddhvā navabhirānarchacchitāgraiḥ prapitāmaham || 10 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena samyakpraṇihitena ca |
dhvajamekena vivyādha jāmbūnadavibhūṣitam || 11 ||
[Analyze grammar]

durmukhasya tu bhallena sarvāvaraṇabhedinā |
jahāra sāratheḥ kāyācchiraḥ saṃnataparvaṇā || 12 ||
[Analyze grammar]

dhanuściccheda bhallena kārtasvaravibhūṣitam |
kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ || 13 ||
[Analyze grammar]

jaghāna paramakruddho nṛtyanniva mahārathaḥ |
tasya lāghavamudvīkṣya tutuṣurdevatā api || 14 ||
[Analyze grammar]

labdhalakṣyatayā kārṣṇeḥ sarve bhīṣmamukhā rathāḥ |
sattvavantamamanyanta sākṣādiva dhanaṃjayam || 15 ||
[Analyze grammar]

tasya lāghavamārgasthamalātasadṛśaprabham |
diśaḥ paryapataccāpaṃ gāṇḍīvamiva ghoṣavat || 16 ||
[Analyze grammar]

tamāsādya mahāvegairbhīṣmo navabhirāśugaiḥ |
vivyādha samare tūrṇamārjuniṃ paravīrahā || 17 ||
[Analyze grammar]

dhvajaṃ cāsya tribhirbhallaiściccheda paramaujasaḥ |
sārathiṃ ca tribhirbāṇairājaghāna yatavrataḥ || 18 ||
[Analyze grammar]

tathaiva kṛtavarmā ca kṛpaḥ śalyaśca māriṣa |
viddhvā nākampayatkārṣṇiṃ mainākamiva parvatam || 19 ||
[Analyze grammar]

sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrairmahārathaiḥ |
vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathānprati || 20 ||
[Analyze grammar]

tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ |
nanāda balavānkārṣṇirbhīṣmāya visṛjañśarān || 21 ||
[Analyze grammar]

tatrāsya sumahadrājanbāhvorbalamadṛśyata |
yatamānasya samare bhīṣmamardayataḥ śaraiḥ || 22 ||
[Analyze grammar]

parākrāntasya tasyaiva bhīṣmo'pi prāhiṇoccharān |
sa tāṃściccheda samare bhīṣmacāpacyutāñśarān || 23 ||
[Analyze grammar]

tato dhvajamamogheṣurbhīṣmasya navabhiḥ śaraiḥ |
ciccheda samare vīrastata uccukruśurjanāḥ || 24 ||
[Analyze grammar]

sa rājato mahāskandhastālo hemavibhūṣitaḥ |
saubhadraviśikhaiśchinnaḥ papāta bhuvi bhārata || 25 ||
[Analyze grammar]

dhvajaṃ saubhadraviśikhaiḥ patitaṃ bharatarṣabha |
dṛṣṭvā bhīmo'nadaddhṛṣṭaḥ saubhadramabhiharṣayan || 26 ||
[Analyze grammar]

atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca |
prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ || 27 ||
[Analyze grammar]

tataḥ śatasahasreṇa saubhadraṃ prapitāmahaḥ |
avākiradameyātmā śarāṇāṃ nataparvaṇām || 28 ||
[Analyze grammar]

tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ |
rakṣārthamabhyadhāvanta saubhadraṃ tvaritā rathaiḥ || 29 ||
[Analyze grammar]

virāṭaḥ saha putreṇa dhṛṣṭadyumnaśca pārṣataḥ |
bhīmaśca kekayāścaiva sātyakiśca viśāṃ pate || 30 ||
[Analyze grammar]

javenāpatatāṃ teṣāṃ bhīṣmaḥ śāṃtanavo raṇe |
pāñcālyaṃ tribhirānarchatsātyakiṃ niśitaiḥ śaraiḥ || 31 ||
[Analyze grammar]

pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca |
dhvajamekena ciccheda bhīmasenasya patriṇā || 32 ||
[Analyze grammar]

jāmbūnadamayaḥ ketuḥ kesarī narasattama |
papāta bhīmasenasya bhīṣmeṇa mathito rathāt || 33 ||
[Analyze grammar]

bhīmasenastribhirviddhvā bhīṣmaṃ śāṃtanavaṃ raṇe |
kṛpamekena vivyādha kṛtavarmāṇamaṣṭabhiḥ || 34 ||
[Analyze grammar]

pragṛhītāgrahastena vairāṭirapi dantinā |
abhyadravata rājānaṃ madrādhipatimuttaraḥ || 35 ||
[Analyze grammar]

tasya vāraṇarājasya javenāpatato rathī |
śalyo nivārayāmāsa vegamapratimaṃ raṇe || 36 ||
[Analyze grammar]

tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ |
padā yugamadhiṣṭhāya jaghāna caturo hayān || 37 ||
[Analyze grammar]

sa hatāśve rathe tiṣṭhanmadrādhipatirāyasīm |
uttarāntakarīṃ śaktiṃ cikṣepa bhujagopamām || 38 ||
[Analyze grammar]

tayā bhinnatanutrāṇaḥ praviśya vipulaṃ tamaḥ |
sa papāta gajaskandhātpramuktāṅkuśatomaraḥ || 39 ||
[Analyze grammar]

samādāya ca śalyo'simavaplutya rathottamāt |
vāraṇendrasya vikramya cicchedātha mahākaram || 40 ||
[Analyze grammar]

bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ |
bhīmamārtasvaraṃ kṛtvā papāta ca mamāra ca || 41 ||
[Analyze grammar]

etadīdṛśakaṃ kṛtvā madrarājo mahārathaḥ |
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ || 42 ||
[Analyze grammar]

uttaraṃ nihataṃ dṛṣṭvā vairāṭirbhrātaraṃ śubham |
kṛtavarmaṇā ca sahitaṃ dṛṣṭvā śalyamavasthitam |
śaṅkhaḥ krodhātprajajvāla haviṣā havyavāḍiva || 43 ||
[Analyze grammar]

sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam |
abhyadhāvajjighāṃsanvai śalyaṃ madrādhipaṃ balī || 44 ||
[Analyze grammar]

mahatā rathavaṃśena samantātparivāritaḥ |
sṛjanbāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati || 45 ||
[Analyze grammar]

tamāpatantaṃ saṃprekṣya mattavāraṇavikramam |
tāvakānāṃ rathāḥ sapta samantātparyavārayan |
madrarājaṃ parīpsanto mṛtyordaṃṣṭrāntaraṃ gatam || 46 ||
[Analyze grammar]

tato bhīṣmo mahābāhurvinadya jalado yathā |
tālamātraṃ dhanurgṛhya śaṅkhamabhyadravadraṇe || 47 ||
[Analyze grammar]

tamudyatamudīkṣyātha maheṣvāsaṃ mahābalam |
saṃtrastā pāṇḍavī senā vātavegahateva nauḥ || 48 ||
[Analyze grammar]

tatrārjunaḥ saṃtvaritaḥ śaṅkhasyāsītpuraḥsaraḥ |
bhīṣmādrakṣyo'yamadyeti tato yuddhamavartata || 49 ||
[Analyze grammar]

hāhākāro mahānāsīdyodhānāṃ yudhi yudhyatām |
tejastejasi saṃpṛktamityevaṃ vismayaṃ yayuḥ || 50 ||
[Analyze grammar]

atha śalyo gadāpāṇiravatīrya mahārathāt |
śaṅkhasya caturo vāhānahanadbharatarṣabha || 51 ||
[Analyze grammar]

sa hatāśvādrathāttūrṇaṃ khaḍgamādāya vidrutaḥ |
bībhatsoḥ syandanaṃ prāpya tataḥ śāntimavindata || 52 ||
[Analyze grammar]

tato bhīṣmarathāttūrṇamutpatanti patatriṇaḥ |
yairantarikṣaṃ bhūmiśca sarvataḥ samavastṛtam || 53 ||
[Analyze grammar]

pāñcālānatha matsyāṃśca kekayāṃśca prabhadrakān |
bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayāmāsa mārgaṇaiḥ || 54 ||
[Analyze grammar]

utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam |
abhyadravata pāñcālyaṃ drupadaṃ senayā vṛtam |
priyaṃ saṃbandhinaṃ rājañśarānavakiranbahūn || 55 ||
[Analyze grammar]

agnineva pradagdhāni vanāni śiśirātyaye |
śaradagdhānyadṛśyanta sainyāni drupadasya ha |
atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ || 56 ||
[Analyze grammar]

madhyaṃdine yathādityaṃ tapantamiva tejasā |
na śekuḥ pāṇḍaveyasya yodhā bhīṣmaṃ nirīkṣitum || 57 ||
[Analyze grammar]

vīkṣāṃ cakruḥ samantātte pāṇḍavā bhayapīḍitāḥ |
trātāraṃ nādhyagacchanta gāvaḥ śītārditā iva || 58 ||
[Analyze grammar]

hatavipradrute sainye nirutsāhe vimardite |
hāhākāro mahānāsītpāṇḍusainyeṣu bhārata || 59 ||
[Analyze grammar]

tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ |
mumoca bāṇāndīptāgrānahīnāśīviṣāniva || 60 ||
[Analyze grammar]

śarairekāyanīkurvandiśaḥ sarvā yatavrataḥ |
jaghāna pāṇḍavarathānādiśyādiśya bhārata || 61 ||
[Analyze grammar]

tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ |
prāpte cāstaṃ dinakare na prājñāyata kiṃcana || 62 ||
[Analyze grammar]

bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave |
avahāramakurvanta sainyānāṃ bharatarṣabha || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: