Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
pūrvāhṇe tasya raudrasya yuddhamahno viśāṃ pate |
prāvartata mahāghoraṃ rājñāṃ dehāvakartanam || 1 ||
[Analyze grammar]

kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām |
siṃhānāmiva saṃhrādo divamurvīṃ ca nādayan || 2 ||
[Analyze grammar]

āsītkilakilāśabdastalaśaṅkharavaiḥ saha |
jajñire siṃhanādāśca śūrāṇāṃ pratigarjatām || 3 ||
[Analyze grammar]

talatrābhihatāścaiva jyāśabdā bharatarṣabha |
pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ || 4 ||
[Analyze grammar]

tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ |
ghaṇṭāśabdāśca nāgānāmanyonyamabhidhāvatām || 5 ||
[Analyze grammar]

tasminsamudite śabde tumule lomaharṣaṇe |
babhūva rathanirghoṣaḥ parjanyaninadopamaḥ || 6 ||
[Analyze grammar]

te manaḥ krūramādhāya samabhityaktajīvitāḥ |
pāṇḍavānabhyavartanta sarva evocchritadhvajāḥ || 7 ||
[Analyze grammar]

svayaṃ śāṃtanavo rājannabhyadhāvaddhanaṃjayam |
pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe || 8 ||
[Analyze grammar]

arjuno'pi dhanurgṛhya gāṇḍīvaṃ lokaviśrutam |
abhyadhāvata tejasvī gāṅgeyaṃ raṇamūrdhani || 9 ||
[Analyze grammar]

tāvubhau kuruśārdūlau parasparavadhaiṣiṇau |
gāṅgeyastu raṇe pārthaṃ viddhvā nākampayadbalī |
tathaiva pāṇḍavo rājanbhīṣmaṃ nākampayadyudhi || 10 ||
[Analyze grammar]

sātyakiśca maheṣvāsaḥ kṛtavarmāṇamabhyayāt |
tayoḥ samabhavadyuddhaṃ tumulaṃ lomaharṣaṇam || 11 ||
[Analyze grammar]

sātyakiḥ kṛtavarmāṇaṃ kṛtavarmā ca sātyakim |
ānarchatuḥ śarairghoraistakṣamāṇau parasparam || 12 ||
[Analyze grammar]

tau śarācitasarvāṅgau śuśubhāte mahābalau |
vasante puṣpaśabalau puṣpitāviva kiṃśukau || 13 ||
[Analyze grammar]

abhimanyurmaheṣvāso bṛhadbalamayodhayat |
tataḥ kosalako rājā saubhadrasya viśāṃ pate |
dhvajaṃ ciccheda samare sārathiṃ ca nyapātayat || 14 ||
[Analyze grammar]

saubhadrastu tataḥ kruddhaḥ pātite rathasārathau |
bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ || 15 ||
[Analyze grammar]

athāparābhyāṃ bhallābhyāṃ pītābhyāmarimardanaḥ |
dhvajamekena ciccheda pārṣṇimekena sārathim |
anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ || 16 ||
[Analyze grammar]

māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham |
bhīmasenastava sutaṃ duryodhanamayodhayat || 17 ||
[Analyze grammar]

tāvubhau naraśārdūlau kurumukhyau mahābalau |
anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire || 18 ||
[Analyze grammar]

tau tu vīkṣya mahātmānau kṛtinau citrayodhinau |
vismayaḥ sarvabhūtānāṃ samapadyata bhārata || 19 ||
[Analyze grammar]

duḥśāsanastu nakulaṃ pratyudyāya mahāratham |
avidhyanniśitairbāṇairbahubhirmarmabhedibhiḥ || 20 ||
[Analyze grammar]

tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam |
ciccheda niśitairbāṇaiḥ prahasanniva bhārata |
athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat || 21 ||
[Analyze grammar]

putrastu tava durdharṣo nakulasya mahāhave |
yugeṣāṃ cicchide bāṇairdhvajaṃ caiva nyapātayat || 22 ||
[Analyze grammar]

durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam |
vivyādha śaravarṣeṇa yatamānaṃ mahāhave || 23 ||
[Analyze grammar]

sahadevastato vīro durmukhasya mahāhave |
śareṇa bhṛśatīkṣṇena pātayāmāsa sārathim || 24 ||
[Analyze grammar]

tāvanyonyaṃ samāsādya samare yuddhadurmadau |
trāsayetāṃ śarairghoraiḥ kṛtapratikṛtaiṣiṇau || 25 ||
[Analyze grammar]

yudhiṣṭhiraḥ svayaṃ rājā madrarājānamabhyayāt |
tasya madrādhipaścāpaṃ dvidhā ciccheda māriṣa || 26 ||
[Analyze grammar]

tadapāsya dhanuśchinnaṃ kuntīputro yudhiṣṭhiraḥ |
anyatkārmukamādāya vegavadbalavattaram || 27 ||
[Analyze grammar]

tato madreśvaraṃ rājā śaraiḥ saṃnataparvabhiḥ |
chādayāmāsa saṃkruddhastiṣṭha tiṣṭheti cābravīt || 28 ||
[Analyze grammar]

dhṛṣṭadyumnastato droṇamabhyadravata bhārata |
tasya droṇaḥ susaṃkruddhaḥ parāsukaraṇaṃ dṛḍham |
tridhā ciccheda samare yatamānasya kārmukam || 29 ||
[Analyze grammar]

śaraṃ caiva mahāghoraṃ kāladaṇḍamivāparam |
preṣayāmāsa samare so'sya kāye nyamajjata || 30 ||
[Analyze grammar]

athānyaddhanurādāya sāyakāṃśca caturdaśa |
droṇaṃ drupadaputrastu prativivyādha saṃyuge |
tāvanyonyaṃ susaṃkruddhau cakratuḥ subhṛśaṃ raṇam || 31 ||
[Analyze grammar]

saumadattiṃ raṇe śaṅkho rabhasaṃ rabhaso yudhi |
pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt || 32 ||
[Analyze grammar]

tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam |
saumadattistathā śaṅkhaṃ jatrudeśe samāhanat || 33 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ ghorarūpaṃ viśāṃ pate |
dṛptayoḥ samare tūrṇaṃ vṛtravāsavayoriva || 34 ||
[Analyze grammar]

bāhlīkaṃ tu raṇe kruddhaṃ kruddharūpo viśāṃ pate |
abhyadravadameyātmā dhṛṣṭaketurmahārathaḥ || 35 ||
[Analyze grammar]

bāhlīkastu tato rājandhṛṣṭaketumamarṣaṇam |
śarairbahubhirānarchatsiṃhanādamathānadat || 36 ||
[Analyze grammar]

cedirājastu saṃkruddho bāhlīkaṃ navabhiḥ śaraiḥ |
vivyādha samare tūrṇaṃ matto mattamiva dvipam || 37 ||
[Analyze grammar]

tau tatra samare kruddhau nardantau ca muhurmuhuḥ |
samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva || 38 ||
[Analyze grammar]

rākṣasaṃ krūrakarmāṇaṃ krūrakarmā ghaṭotkacaḥ |
alambusaṃ pratyudiyādbalaṃ śakra ivāhave || 39 ||
[Analyze grammar]

ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam |
navatyā sāyakaistīkṣṇairdārayāmāsa bhārata || 40 ||
[Analyze grammar]

alambusastu samare bhaimaseniṃ mahābalam |
bahudhā vārayāmāsa śaraiḥ saṃnataparvabhiḥ || 41 ||
[Analyze grammar]

vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau |
yathā devāsure yuddhe balaśakrau mahābalau || 42 ||
[Analyze grammar]

śikhaṇḍī samare rājandrauṇimabhyudyayau balī |
aśvatthāmā tataḥ kruddhaḥ śikhaṇḍinamavasthitam || 43 ||
[Analyze grammar]

nārācena sutīkṣṇena bhṛśaṃ viddhvā vyakampayat |
śikhaṇḍyapi tato rājandroṇaputramatāḍayat || 44 ||
[Analyze grammar]

sāyakena supītena tīkṣṇena niśitena ca |
tau jaghnatustadānyonyaṃ śarairbahuvidhairmṛdhe || 45 ||
[Analyze grammar]

bhagadattaṃ raṇe śūraṃ virāṭo vāhinīpatiḥ |
abhyayāttvarito rājaṃstato yuddhamavartata || 46 ||
[Analyze grammar]

virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ |
abhyavarṣatsusaṃkruddho megho vṛṣṭyā ivācalam || 47 ||
[Analyze grammar]

bhagadattastatastūrṇaṃ virāṭaṃ pṛthivīpatim |
chādayāmāsa samare meghaḥ sūryamivoditam || 48 ||
[Analyze grammar]

bṛhatkṣatraṃ tu kaikeyaṃ kṛpaḥ śāradvato yayau |
taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata || 49 ||
[Analyze grammar]

gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat |
tāvanyonyaṃ hayānhatvā dhanuṣī vinikṛtya vai || 50 ||
[Analyze grammar]

virathāvasiyuddhāya samīyaturamarṣaṇau |
tayostadabhavadyuddhaṃ ghorarūpaṃ sudāruṇam || 51 ||
[Analyze grammar]

drupadastu tato rājā saindhavaṃ vai jayadratham |
abhyudyayau saṃprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa || 52 ||
[Analyze grammar]

tataḥ saindhavako rājā drupadaṃ viśikhaistribhiḥ |
tāḍayāmāsa samare sa ca taṃ pratyavidhyata || 53 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ ghorarūpaṃ sudāruṇam |
īkṣitṛprītijananaṃ śukrāṅgārakayoriva || 54 ||
[Analyze grammar]

vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam |
abhyayājjavanairaśvaistato yuddhamavartata || 55 ||
[Analyze grammar]

vikarṇaḥ sutasomaṃ tu viddhvā nākampayaccharaiḥ |
sutasomo vikarṇaṃ ca tadadbhutamivābhavat || 56 ||
[Analyze grammar]

suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ |
abhyadravatsusaṃkruddhaḥ pāṇḍavārthe parākramī || 57 ||
[Analyze grammar]

suśarmā tu mahārāja cekitānaṃ mahāratham |
mahatā śaravarṣeṇa vārayāmāsa saṃyuge || 58 ||
[Analyze grammar]

cekitāno'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave |
prācchādayattamiṣubhirmahāmegha ivācalam || 59 ||
[Analyze grammar]

śakuniḥ prativindhyaṃ tu parākrāntaṃ parākramī |
abhyadravata rājendra matto mattamiva dvipam || 60 ||
[Analyze grammar]

yaudhiṣṭhirastu saṃkruddhaḥ saubalaṃ niśitaiḥ śaraiḥ |
vyadārayata saṃgrāme maghavāniva dānavam || 61 ||
[Analyze grammar]

śakuniḥ prativindhyaṃ tu pratividhyantamāhave |
vyadārayanmahāprājñaḥ śaraiḥ saṃnataparvabhiḥ || 62 ||
[Analyze grammar]

sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham |
śrutakarmā parākrāntamabhyadravata saṃyuge || 63 ||
[Analyze grammar]

sudakṣiṇastu samare sāhadeviṃ mahāratham |
viddhvā nākampayata vai mainākamiva parvatam || 64 ||
[Analyze grammar]

śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham |
śarairbahubhirānarchaddārayanniva sarvaśaḥ || 65 ||
[Analyze grammar]

irāvānatha saṃkruddhaḥ śrutāyuṣamamarṣaṇam |
pratyudyayau raṇe yatto yattarūpataraṃ tataḥ || 66 ||
[Analyze grammar]

ārjunistasya samare hayānhatvā mahārathaḥ |
nanāda sumahannādaṃ tatsainyaṃ pratyapūrayat || 67 ||
[Analyze grammar]

śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān |
nijaghāna gadāgreṇa tato yuddhamavartata || 68 ||
[Analyze grammar]

vindānuvindāvāvantyau kuntibhojaṃ mahāratham |
sasenaṃ sasutaṃ vīraṃ saṃsasajjaturāhave || 69 ||
[Analyze grammar]

tatrādbhutamapaśyāma āvantyānāṃ parākramam |
yadayudhyansthirā bhūtvā mahatyā senayā saha || 70 ||
[Analyze grammar]

anuvindastu gadayā kuntibhojamatāḍayat |
kuntibhojastatastūrṇaṃ śaravrātairavākirat || 71 ||
[Analyze grammar]

kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ |
sa ca taṃ prativivyādha tadadbhutamivābhavat || 72 ||
[Analyze grammar]

kekayā bhrātaraḥ pañca gāndhārānpañca māriṣa |
sasainyāste sasainyāṃśca yodhayāmāsurāhave || 73 ||
[Analyze grammar]

vīrabāhuśca te putro vairāṭiṃ rathasattamam |
uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ |
uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ || 74 ||
[Analyze grammar]

cedirāṭsamare rājannulūkaṃ samabhidravat |
ulūkaścāpi taṃ bāṇairniśitairlomavāhibhiḥ || 75 ||
[Analyze grammar]

tayoryuddhaṃ samabhavadghorarūpaṃ viśāṃ pate |
dārayetāṃ susaṃkruddhāvanyonyamaparājitau || 76 ||
[Analyze grammar]

evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām |
padātīnāṃ ca samare tava teṣāṃ ca saṃkulam || 77 ||
[Analyze grammar]

muhūrtamiva tadyuddhamāsīnmadhuradarśanam |
tata unmattavadrājanna prājñāyata kiṃcana || 78 ||
[Analyze grammar]

gajo gajena samare rathī ca rathinaṃ yayau |
aśvo'śvaṃ samabhipretya padātiśca padātinam || 79 ||
[Analyze grammar]

tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata |
śūrāṇāṃ samare tatra samāsādya parasparam || 80 ||
[Analyze grammar]

tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ |
praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam || 81 ||
[Analyze grammar]

tato dantisahasrāṇi rathānāṃ cāpi māriṣa |
aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ || 82 ||
[Analyze grammar]

tatra tatraiva dṛśyante rathavāraṇapattayaḥ |
sādinaśca naravyāghra yudhyamānā muhurmuhuḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 43

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: