Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataste tāpasāḥ sarve kāryavanto'bhavaṃstadā |
tāṃ kanyāṃ cintayanto vai kiṃ kāryamiti dharmiṇaḥ || 1 ||
[Analyze grammar]

kecidāhuḥ piturveśma nīyatāmiti tāpasāḥ |
kecidasmadupālambhe matiṃ cakrurdvijottamāḥ || 2 ||
[Analyze grammar]

kecicchālvapatiṃ gatvā niyojyamiti menire |
neti kecidvyavasyanti pratyākhyātā hi tena sā || 3 ||
[Analyze grammar]

evaṃ gate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ |
punarūcuśca te sarve tāpasāḥ saṃśitavratāḥ || 4 ||
[Analyze grammar]

alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ |
ito gacchasva bhadraṃ te pitureva niveśanam || 5 ||
[Analyze grammar]

pratipatsyati rājā sa pitā te yadanantaram |
tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā |
na ca te'nyā gatirnyāyyā bhavedbhadre yathā pitā || 6 ||
[Analyze grammar]

patirvāpi gatirnāryāḥ pitā vā varavarṇini |
gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ || 7 ||
[Analyze grammar]

pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ |
rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini || 8 ||
[Analyze grammar]

bhadre doṣā hi vidyante bahavo varavarṇini |
āśrame vai vasantyāste na bhaveyuḥ piturgṛhe || 9 ||
[Analyze grammar]

tatastu te'bruvanvākyaṃ brāhmaṇāstāṃ tapasvinīm |
tvāmihaikākinīṃ dṛṣṭvā nirjane gahane vane |
prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ || 10 ||
[Analyze grammar]

ambovāca |
na śakyaṃ kāśinagarīṃ punargantuṃ piturgṛhān |
avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ || 11 ||
[Analyze grammar]

uṣitā hyanyathā bālye piturveśmani tāpasāḥ |
nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama |
tapastaptumabhīpsāmi tāpasaiḥ paripālitā || 12 ||
[Analyze grammar]

yathā pare'pi me loke na syādevaṃ mahātyayaḥ |
daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāttapsyāmyahaṃ tapaḥ || 13 ||
[Analyze grammar]

bhīṣma uvāca |
ityevaṃ teṣu vipreṣu cintayatsu tathā tathā |
rājarṣistadvanaṃ prāptastapasvī hotravāhanaḥ || 14 ||
[Analyze grammar]

tataste tāpasāḥ sarve pūjayanti sma taṃ nṛpam |
pūjābhiḥ svāgatādyābhirāsanenodakena ca || 15 ||
[Analyze grammar]

tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ |
punareva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ || 16 ||
[Analyze grammar]

ambāyāstāṃ kathāṃ śrutvā kāśirājñaśca bhārata |
sa vepamāna utthāya māturasyāḥ pitā tadā |
tāṃ kanyāmaṅkamāropya paryāśvāsayata prabho || 17 ||
[Analyze grammar]

sa tāmapṛcchatkārtsnyena vyasanotpattimāditaḥ |
sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat || 18 ||
[Analyze grammar]

tataḥ sa rājarṣirabhūdduḥkhaśokasamanvitaḥ |
kāryaṃ ca pratipede tanmanasā sumahātapāḥ || 19 ||
[Analyze grammar]

abravīdvepamānaśca kanyāmārtāṃ suduḥkhitaḥ |
mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham || 20 ||
[Analyze grammar]

duḥkhaṃ chetsyāmi te'haṃ vai mayi vartasva putrike |
paryāptaṃ te manaḥ putri yadevaṃ pariśuṣyasi || 21 ||
[Analyze grammar]

gaccha madvacanādrāmaṃ jāmadagnyaṃ tapasvinam |
rāmastava mahadduḥkhaṃ śokaṃ cāpanayiṣyati |
haniṣyati raṇe bhīṣmaṃ na kariṣyati cedvacaḥ || 22 ||
[Analyze grammar]

taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam |
pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ || 23 ||
[Analyze grammar]

tatastu sasvaraṃ bāṣpamutsṛjantī punaḥ punaḥ |
abravītpitaraṃ mātuḥ sā tadā hotravāhanam || 24 ||
[Analyze grammar]

abhivādayitvā śirasā gamiṣye tava śāsanāt |
api nāmādya paśyeyamāryaṃ taṃ lokaviśrutam || 25 ||
[Analyze grammar]

kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ |
etadicchāmyahaṃ śrotumatha yāsyāmi tatra vai || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 174

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: