Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

hotravāhana uvāca |
rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane |
ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam || 1 ||
[Analyze grammar]

mahendre vai giriśreṣṭhe rāmaṃ nityamupāsate |
ṛṣayo vedaviduṣo gandharvāpsarasastathā || 2 ||
[Analyze grammar]

tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama |
abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam || 3 ||
[Analyze grammar]

brūyāścainaṃ punarbhadre yatte kāryaṃ manīṣitam |
mayi saṃkīrtite rāmaḥ sarvaṃ tatte kariṣyati || 4 ||
[Analyze grammar]

mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me |
jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ || 5 ||
[Analyze grammar]

evaṃ bruvati kanyāṃ tu pārthive hotravāhane |
akṛtavraṇaḥ prādurāsīdrāmasyānucaraḥ priyaḥ || 6 ||
[Analyze grammar]

tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ |
sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ || 7 ||
[Analyze grammar]

tataḥ pṛṣṭvā yathānyāyamanyonyaṃ te vanaukasaḥ |
sahitā bharataśreṣṭha niṣeduḥ parivārya tam || 8 ||
[Analyze grammar]

tataste kathayāmāsuḥ kathāstāstā manoramāḥ |
kāntā divyāśca rājendra prītiharṣamudā yutāḥ || 9 ||
[Analyze grammar]

tataḥ kathānte rājarṣirmahātmā hotravāhanaḥ |
rāmaṃ śreṣṭhaṃ maharṣīṇāmapṛcchadakṛtavraṇam || 10 ||
[Analyze grammar]

kva saṃprati mahābāho jāmadagnyaḥ pratāpavān |
akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ || 11 ||
[Analyze grammar]

akṛtavraṇa uvāca |
bhavantameva satataṃ rāmaḥ kīrtayati prabho |
sṛñjayo me priyasakho rājarṣiriti pārthiva || 12 ||
[Analyze grammar]

iha rāmaḥ prabhāte śvo bhaviteti matirmama |
draṣṭāsyenamihāyāntaṃ tava darśanakāṅkṣayā || 13 ||
[Analyze grammar]

iyaṃ ca kanyā rājarṣe kimarthaṃ vanamāgatā |
kasya ceyaṃ tava ca kā bhavatīcchāmi veditum || 14 ||
[Analyze grammar]

hotravāhana uvāca |
dauhitrīyaṃ mama vibho kāśirājasutā śubhā |
jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha || 15 ||
[Analyze grammar]

iyamambeti vikhyātā jyeṣṭhā kāśipateḥ sutā |
ambikāmbālike tvanye yavīyasyau tapodhana || 16 ||
[Analyze grammar]

sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato'bhavat |
kanyānimittaṃ brahmarṣe tatrāsīdutsavo mahān || 17 ||
[Analyze grammar]

tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān |
avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ || 18 ||
[Analyze grammar]

nirjitya pṛthivīpālānatha bhīṣmo gajāhvayam |
ājagāma viśuddhātmā kanyābhiḥ saha bhārata || 19 ||
[Analyze grammar]

satyavatyai nivedyātha vivāhārthamanantaram |
bhrāturvicitravīryasya samājñāpayata prabhuḥ || 20 ||
[Analyze grammar]

tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam |
abravīttatra gāṅgeyaṃ mantrimadhye dvijarṣabha || 21 ||
[Analyze grammar]

mayā śālvapatirvīra manasābhivṛtaḥ patiḥ |
na māmarhasi dharmajña paracittāṃ pradāpitum || 22 ||
[Analyze grammar]

tacchrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ |
niścitya visasarjemāṃ satyavatyā mate sthitaḥ || 23 ||
[Analyze grammar]

anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ |
kanyeyaṃ muditā vipra kāle vacanamabravīt || 24 ||
[Analyze grammar]

visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya |
manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha || 25 ||
[Analyze grammar]

pratyācakhyau ca śālvo'pi cāritrasyābhiśaṅkitaḥ |
seyaṃ tapovanaṃ prāptā tāpasye'bhiratā bhṛśam || 26 ||
[Analyze grammar]

mayā ca pratyabhijñātā vaṃśasya parikīrtanāt |
asya duḥkhasya cotpattiṃ bhīṣmameveha manyate || 27 ||
[Analyze grammar]

ambovāca |
bhagavannevamevaitadyathāha pṛthivīpatiḥ |
śarīrakartā māturme sṛñjayo hotravāhanaḥ || 28 ||
[Analyze grammar]

na hyutsahe svanagaraṃ pratiyātuṃ tapodhana |
avamānabhayāccaiva vrīḍayā ca mahāmune || 29 ||
[Analyze grammar]

yattu māṃ bhagavānrāmo vakṣyati dvijasattama |
tanme kāryatamaṃ kāryamiti me bhagavanmatiḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 175

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: