Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
sā niṣkramantī nagarāccintayāmāsa bhārata |
pṛthivyāṃ nāsti yuvatirviṣamasthatarā mayā |
bāndhavairviprahīnāsmi śālvena ca nirākṛtā || 1 ||
[Analyze grammar]

na ca śakyaṃ punargantuṃ mayā vāraṇasāhvayam |
anujñātāsmi bhīṣmeṇa śālvamuddiśya kāraṇam || 2 ||
[Analyze grammar]

kiṃ nu garhāmyathātmānamatha bhīṣmaṃ durāsadam |
āhosvitpitaraṃ mūḍhaṃ yo me'kārṣītsvayaṃvaram || 3 ||
[Analyze grammar]

mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāttadā |
pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā |
tasyeyaṃ phalanirvṛttiryadāpannāsmi mūḍhavat || 4 ||
[Analyze grammar]

dhigbhīṣmaṃ dhikca me mandaṃ pitaraṃ mūḍhacetasam |
yenāhaṃ vīryaśulkena paṇyastrīvatpraveritā || 5 ||
[Analyze grammar]

dhiṅmāṃ dhikśālvarājānaṃ dhigdhātāramathāpi ca |
yeṣāṃ durnītabhāvena prāptāsmyāpadamuttamām || 6 ||
[Analyze grammar]

sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ |
anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama || 7 ||
[Analyze grammar]

sā bhīṣme pratikartavyamahaṃ paśyāmi sāṃpratam |
tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ |
ko nu bhīṣmaṃ yudhā jetumutsaheta mahīpatiḥ || 8 ||
[Analyze grammar]

evaṃ sā pariniścitya jagāma nagarādbahiḥ |
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām |
tatastāmavasadrātriṃ tāpasaiḥ parivāritā || 9 ||
[Analyze grammar]

ācakhyau ca yathā vṛttaṃ sarvamātmani bhārata |
vistareṇa mahābāho nikhilena śucismitā |
haraṇaṃ ca visargaṃ ca śālvena ca visarjanam || 10 ||
[Analyze grammar]

tatastatra mahānāsīdbrāhmaṇaḥ saṃśitavrataḥ |
śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ || 11 ||
[Analyze grammar]

ārtāṃ tāmāha sa muniḥ śaikhāvatyo mahātapāḥ |
niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām || 12 ||
[Analyze grammar]

evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ |
āśramasthairmahābhāgaistaponityairmahātmabhiḥ || 13 ||
[Analyze grammar]

sā tvenamabravīdrājankriyatāṃ madanugrahaḥ |
pravrājitumihecchāmi tapastapsyāmi duścaram || 14 ||
[Analyze grammar]

mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā |
kṛtāni nūnaṃ pāpāni teṣāmetatphalaṃ dhruvam || 15 ||
[Analyze grammar]

notsaheyaṃ punargantuṃ svajanaṃ prati tāpasāḥ |
pratyākhyātā nirānandā śālvena ca nirākṛtā || 16 ||
[Analyze grammar]

upadiṣṭamihecchāmi tāpasyaṃ vītakalmaṣāḥ |
yuṣmābhirdevasaṃkāśāḥ kṛpā bhavatu vo mayi || 17 ||
[Analyze grammar]

sa tāmāśvāsayatkanyāṃ dṛṣṭāntāgamahetubhiḥ |
sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 173

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: