Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

karṇa uvāca |
asaṃśayaṃ sauhṛdānme praṇayāccāttha keśava |
sakhyena caiva vārṣṇeya śreyaskāmatayaiva ca || 1 ||
[Analyze grammar]

sarvaṃ caivābhijānāmi pāṇḍoḥ putro'smi dharmataḥ |
nigrahāddharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase || 2 ||
[Analyze grammar]

kanyā garbhaṃ samādhatta bhāskarānmāṃ janārdana |
ādityavacanāccaiva jātaṃ māṃ sā vyasarjayat || 3 ||
[Analyze grammar]

so'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro'smi dharmataḥ |
kuntyā tvahamapākīrṇo yathā na kuśalaṃ tathā || 4 ||
[Analyze grammar]

sūto hi māmadhiratho dṛṣṭvaiva anayadgṛhān |
rādhāyāścaiva māṃ prādātsauhārdānmadhusūdana || 5 ||
[Analyze grammar]

matsnehāccaiva rādhāyāḥ sadyaḥ kṣīramavātarat |
sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava || 6 ||
[Analyze grammar]

tasyāḥ piṇḍavyapanayaṃ kuryādasmadvidhaḥ katham |
dharmaviddharmaśāstrāṇāṃ śravaṇe satataṃ rataḥ || 7 ||
[Analyze grammar]

tathā māmabhijānāti sūtaścādhirathaḥ sutam |
pitaraṃ cābhijānāmi tamahaṃ sauhṛdātsadā || 8 ||
[Analyze grammar]

sa hi me jātakarmādi kārayāmāsa mādhava |
śāstradṛṣṭena vidhinā putraprītyā janārdana || 9 ||
[Analyze grammar]

nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ |
bhāryāścoḍhā mama prāpte yauvane tena keśava || 10 ||
[Analyze grammar]

tāsu putrāśca pautrāśca mama jātā janārdana |
tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam || 11 ||
[Analyze grammar]

na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ |
harṣādbhayādvā govinda anṛtaṃ vaktumutsahe || 12 ||
[Analyze grammar]

dhṛtarāṣṭrakule kṛṣṇa duryodhanasamāśrayāt |
mayā trayodaśa samā bhuktaṃ rājyamakaṇṭakam || 13 ||
[Analyze grammar]

iṣṭaṃ ca bahubhiryajñaiḥ saha sūtairmayāsakṛt |
āvāhāśca vivāhāśca saha sūtaiḥ kṛtā mayā || 14 ||
[Analyze grammar]

māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ |
duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ || 15 ||
[Analyze grammar]

tasmādraṇe dvairathe māṃ pratyudyātāramacyuta |
vṛtavānparamaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ || 16 ||
[Analyze grammar]

vadhādbandhādbhayādvāpi lobhādvāpi janārdana |
anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ || 17 ||
[Analyze grammar]

yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā |
akīrtiḥ syāddhṛṣīkeśa mama pārthasya cobhayoḥ || 18 ||
[Analyze grammar]

asaṃśayaṃ hitārthāya brūyāstvaṃ madhusūdana |
sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ || 19 ||
[Analyze grammar]

mantrasya niyamaṃ kuryāstvamatra puruṣottama |
etadatra hitaṃ manye sarvayādavanandana || 20 ||
[Analyze grammar]

yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ |
kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati || 21 ||
[Analyze grammar]

prāpya cāpi mahadrājyaṃ tadahaṃ madhusūdana |
sphītaṃ duryodhanāyaiva saṃpradadyāmariṃdama || 22 ||
[Analyze grammar]

sa eva rājā dharmātmā śāśvato'stu yudhiṣṭhiraḥ |
netā yasya hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ || 23 ||
[Analyze grammar]

pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ |
nakulaḥ sahadevaśca draupadeyāśca mādhava || 24 ||
[Analyze grammar]

uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ |
caidyaśca cekitānaśca śikhaṇḍī cāparājitaḥ || 25 ||
[Analyze grammar]

indragopakavarṇāśca kekayā bhrātarastathā |
indrāyudhasavarṇaśca kuntibhojo mahārathaḥ || 26 ||
[Analyze grammar]

mātulo bhīmasenasya senajicca mahārathaḥ |
śaṅkhaḥ putro virāṭasya nidhistvaṃ ca janārdana || 27 ||
[Analyze grammar]

mahānayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ |
rājyaṃ prāptamidaṃ dīptaṃ prathitaṃ sarvarājasu || 28 ||
[Analyze grammar]

dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati |
asya yajñasya vettā tvaṃ bhaviṣyasi janārdana |
ādhvaryavaṃ ca te kṛṣṇa kratāvasminbhaviṣyati || 29 ||
[Analyze grammar]

hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ |
gāṇḍīvaṃ sruktathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati || 30 ||
[Analyze grammar]

aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava |
mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā || 31 ||
[Analyze grammar]

anuyātaśca pitaramadhiko vā parākrame |
grāvastotraṃ sa saubhadraḥ samyaktatra kariṣyati || 32 ||
[Analyze grammar]

udgātātra punarbhīmaḥ prastotā sumahābalaḥ |
vinadansa naravyāghro nāgānīkāntakṛdraṇe || 33 ||
[Analyze grammar]

sa caiva tatra dharmātmā śaśvadrājā yudhiṣṭhiraḥ |
japairhomaiśca saṃyukto brahmatvaṃ kārayiṣyati || 34 ||
[Analyze grammar]

śaṅkhaśabdāḥ samurajā bheryaśca madhusūdana |
utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati || 35 ||
[Analyze grammar]

nakulaḥ sahadevaśca mādrīputrau yaśasvinau |
śāmitraṃ tau mahāvīryau samyaktatra kariṣyataḥ || 36 ||
[Analyze grammar]

kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ |
yūpāḥ samupakalpantāmasminyajñe janārdana || 37 ||
[Analyze grammar]

karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ |
tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca || 38 ||
[Analyze grammar]

asayo'tra kapālāni puroḍāśāḥ śirāṃsi ca |
havistu rudhiraṃ kṛṣṇa asminyajñe bhaviṣyati || 39 ||
[Analyze grammar]

idhmāḥ paridhayaścaiva śaktyo'tha vimalā gadāḥ |
sadasyā droṇaśiṣyāśca kṛpasya ca śaradvataḥ || 40 ||
[Analyze grammar]

iṣavo'tra paristomā muktā gāṇḍīvadhanvanā |
mahārathaprayuktāśca droṇadrauṇipracoditāḥ || 41 ||
[Analyze grammar]

prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati |
dīkṣito dhārtarāṣṭro'tra patnī cāsya mahācamūḥ || 42 ||
[Analyze grammar]

ghaṭotkaco'tra śāmitraṃ kariṣyati mahābalaḥ |
atirātre mahābāho vitate yajñakarmaṇi || 43 ||
[Analyze grammar]

dakṣiṇā tvasya yajñasya dhṛṣṭadyumnaḥ pratāpavān |
vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt || 44 ||
[Analyze grammar]

yadabruvamahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān |
priyārthaṃ dhārtarāṣṭrasya tena tapye'dya karmaṇā || 45 ||
[Analyze grammar]

yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā |
punaścitistadā cāsya yajñasyātha bhaviṣyati || 46 ||
[Analyze grammar]

duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ |
ānardaṃ nardataḥ samyaktadā sutyaṃ bhaviṣyati || 47 ||
[Analyze grammar]

yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ |
tadā yajñāvasānaṃ tadbhaviṣyati janārdana || 48 ||
[Analyze grammar]

duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ |
tadā samāpsyate yajño dhārtarāṣṭrasya mādhava || 49 ||
[Analyze grammar]

snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya saṃgatāḥ |
hateśvarā hatasutā hatanāthāśca keśava || 50 ||
[Analyze grammar]

gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule |
sa yajñe'sminnavabhṛtho bhaviṣyati janārdana || 51 ||
[Analyze grammar]

vidyāvṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha |
vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana || 52 ||
[Analyze grammar]

śastreṇa nidhanaṃ gacchetsamṛddhaṃ kṣatramaṇḍalam |
kurukṣetre puṇyatame trailokyasyāpi keśava || 53 ||
[Analyze grammar]

tadatra puṇḍarīkākṣa vidhatsva yadabhīpsitam |
yathā kārtsnyena vārṣṇeya kṣatraṃ svargamavāpnuyāt || 54 ||
[Analyze grammar]

yāvatsthāsyanti girayaḥ saritaśca janārdana |
tāvatkīrtibhavaḥ śabdaḥ śāśvato'yaṃ bhaviṣyati || 55 ||
[Analyze grammar]

brāhmaṇāḥ kathayiṣyanti mahābhāratamāhavam |
samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam || 56 ||
[Analyze grammar]

samupānaya kaunteyaṃ yuddhāya mama keśava |
mantrasaṃvaraṇaṃ kurvannityameva paraṃtapa || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: