Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
rājaputraiḥ parivṛtastathāmātyaiśca saṃjaya |
upāropya rathe karṇaṃ niryāto madhusūdanaḥ || 1 ||
[Analyze grammar]

kimabravīdrathopasthe rādheyaṃ paravīrahā |
kāni sāntvāni govindaḥ sūtaputre prayuktavān || 2 ||
[Analyze grammar]

oghameghasvanaḥ kāle yatkṛṣṇaḥ karṇamabravīt |
mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva saṃjaya || 3 ||
[Analyze grammar]

saṃjaya uvāca |
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca |
priyāṇi dharmayuktāni satyāni ca hitāni ca || 4 ||
[Analyze grammar]

hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ |
yānyabravīdameyātmā tāni me śṛṇu bhārata || 5 ||
[Analyze grammar]

vāsudeva uvāca |
upāsitāste rādheya brāhmaṇā vedapāragāḥ |
tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā || 6 ||
[Analyze grammar]

tvameva karṇa jānāsi vedavādānsanātanān |
tvaṃ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ || 7 ||
[Analyze grammar]

kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate |
voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ || 8 ||
[Analyze grammar]

so'si karṇa tathā jātaḥ pāṇḍoḥ putro'si dharmataḥ |
nigrahāddharmaśāstrāṇāmehi rājā bhaviṣyasi || 9 ||
[Analyze grammar]

pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ |
dvau pakṣāvabhijānīhi tvametau puruṣarṣabha || 10 ||
[Analyze grammar]

mayā sārdhamito yātamadya tvāṃ tāta pāṇḍavāḥ |
abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt || 11 ||
[Analyze grammar]

pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ |
draupadeyāstathā pañca saubhadraścāparājitaḥ || 12 ||
[Analyze grammar]

rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ |
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ || 13 ||
[Analyze grammar]

hiraṇmayāṃśca te kumbhānrājatānpārthivāṃstathā |
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ || 14 ||
[Analyze grammar]

rājanyā rājakanyāścāpyānayantvabhiṣecanam |
ṣaṣṭhe ca tvāṃ tathā kāle draupadyupagamiṣyati || 15 ||
[Analyze grammar]

adya tvāmabhiṣiñcantu cāturvaidyā dvijātayaḥ |
purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam || 16 ||
[Analyze grammar]

tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ |
draupadeyāstathā pañca pāñcālāścedayastathā || 17 ||
[Analyze grammar]

ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim |
yuvarājo'stu te rājā kuntīputro yudhiṣṭhiraḥ || 18 ||
[Analyze grammar]

gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ |
upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ || 19 ||
[Analyze grammar]

chatraṃ ca te mahacchvetaṃ bhīmaseno mahābalaḥ |
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati || 20 ||
[Analyze grammar]

kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam |
rathaṃ śvetahayairyuktamarjuno vāhayiṣyati || 21 ||
[Analyze grammar]

abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati |
nakulaḥ sahadevaśca draupadeyāśca pañca ye || 22 ||
[Analyze grammar]

pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ |
ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ |
dāśārhāḥ parivārāste dāśārṇāśca viśāṃ pate || 23 ||
[Analyze grammar]

bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ |
japairhomaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ || 24 ||
[Analyze grammar]

purogamāśca te santu draviḍāḥ saha kuntalaiḥ |
āndhrāstālacarāścaiva cūcupā veṇupāstathā || 25 ||
[Analyze grammar]

stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ |
vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ || 26 ||
[Analyze grammar]

sa tvaṃ parivṛtaḥ pārthairnakṣatrairiva candramāḥ |
praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya || 27 ||
[Analyze grammar]

mitrāṇi te prahṛṣyantu vyathantu ripavastathā |
saubhrātraṃ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: