Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato vaikartanaṃ jitvā pārtho vairāṭimabravīt |
etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ || 1 ||
[Analyze grammar]

atra śāṃtanavo bhīṣmo rathe'smākaṃ pitāmahaḥ |
kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ |
ādāsyāmyahametasya dhanurjyāmapi cāhave || 2 ||
[Analyze grammar]

asyantaṃ divyamastraṃ māṃ citramadya niśāmaya |
śatahradāmivāyāntīṃ stanayitnorivāmbare || 3 ||
[Analyze grammar]

suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama |
dakṣiṇenātha vāmena katareṇa svidasyati |
iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ || 4 ||
[Analyze grammar]

śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām |
nadīṃ prasyandayiṣyāmi paralokapravāhinīm || 5 ||
[Analyze grammar]

pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram |
vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ || 6 ||
[Analyze grammar]

jayataḥ kauravīṃ senāmekasya mama dhanvinaḥ |
śataṃ mārgā bhaviṣyanti pāvakasyeva kānane |
mayā cakramivāviddhaṃ sainyaṃ drakṣyasi kevalam || 7 ||
[Analyze grammar]

asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca |
divamāvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ || 8 ||
[Analyze grammar]

ahamindrasya vacanātsaṃgrāme'bhyahanaṃ purā |
paulomānkālakhañjāṃśca sahasrāṇi śatāni ca || 9 ||
[Analyze grammar]

ahamindrāddṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām |
pragāḍhaṃ tumulaṃ citramatividdhaṃ prajāpateḥ || 10 ||
[Analyze grammar]

ahaṃ pāre samudrasya hiraṇyapuramārujam |
jitvā ṣaṣṭisahasrāṇi rathināmugradhanvinām || 11 ||
[Analyze grammar]

dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam |
vanamādīpayiṣyāmi kurūṇāmastratejasā || 12 ||
[Analyze grammar]

tānahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ |
ekaḥ saṃkālayiṣyāmi vajrapāṇirivāsurān || 13 ||
[Analyze grammar]

raudraṃ rudrādahaṃ hyastraṃ vāruṇaṃ varuṇādapi |
astramāgneyamagneśca vāyavyaṃ mātariśvanaḥ |
vajrādīni tathāstrāṇi śakrādahamavāptavān || 14 ||
[Analyze grammar]

dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam |
ahamutpāṭayiṣyāmi vairāṭe vyetu te bhayam || 15 ||
[Analyze grammar]

evamāśvāsitastena vairāṭiḥ savyasācinā |
vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ || 16 ||
[Analyze grammar]

tamāyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān |
abhyavārayadavyagraḥ krūrakarmā dhanaṃjayam || 17 ||
[Analyze grammar]

taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ |
āgacchanbhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ || 18 ||
[Analyze grammar]

duḥśāsano vikarṇaśca duḥsaho'tha viviṃśatiḥ |
āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan || 19 ||
[Analyze grammar]

duḥśāsanastu bhallena viddhvā vairāṭimuttaram |
dvitīyenārjunaṃ vīraḥ pratyavidhyatstanāntare || 20 ||
[Analyze grammar]

tasya jiṣṇurupāvṛtya pṛthudhāreṇa kārmukam |
cakarta gārdhrapatreṇa jātarūpapariṣkṛtam || 21 ||
[Analyze grammar]

athainaṃ pañcabhiḥ paścātpratyavidhyatstanāntare |
so'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ || 22 ||
[Analyze grammar]

taṃ vikarṇaḥ śaraistīkṣṇairgārdhrapatrairajihmagaiḥ |
vivyādha paravīraghnamarjunaṃ dhṛtarāṣṭrajaḥ || 23 ||
[Analyze grammar]

tatastamapi kaunteyaḥ śareṇānataparvaṇā |
lalāṭe'bhyahanattūrṇaṃ sa viddhaḥ prāpatadrathāt || 24 ||
[Analyze grammar]

tataḥ pārthamabhidrutya duḥsahaḥ saviviṃśatiḥ |
avākiraccharaistīkṣṇaiḥ parīpsanbhrātaraṃ raṇe || 25 ||
[Analyze grammar]

tāvubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ |
viddhvā yugapadavyagrastayorvāhānasūdayat || 26 ||
[Analyze grammar]

tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāvubhau |
abhipatya rathairanyairapanītau padānugaiḥ || 27 ||
[Analyze grammar]

sarvā diśaścābhyapatadbībhatsuraparājitaḥ |
kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: