Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
karṇa yatte sabhāmadhye bahu vācā vikatthitam |
na me yudhi samo'stīti tadidaṃ pratyupasthitam || 1 ||
[Analyze grammar]

avocaḥ paruṣā vāco dharmamutsṛjya kevalam |
idaṃ tu duṣkaraṃ manye yadidaṃ te cikīrṣitam || 2 ||
[Analyze grammar]

yattvayā kathitaṃ pūrvaṃ māmanāsādya kiṃcana |
tadadya kuru rādheya kurumadhye mayā saha || 3 ||
[Analyze grammar]

yatsabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ |
dṛṣṭavānasi tasyādya phalamāpnuhi kevalam || 4 ||
[Analyze grammar]

dharmapāśanibaddhena yanmayā marṣitaṃ purā |
tasya rādheya kopasya vijayaṃ paśya me mṛdhe || 5 ||
[Analyze grammar]

ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram |
prekṣakāḥ kuravaḥ sarve bhavantu sahasainikāḥ || 6 ||
[Analyze grammar]

karṇa uvāca |
bravīṣi vācā yatpārtha karmaṇā tatsamācara |
atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi || 7 ||
[Analyze grammar]

yattvayā marṣitaṃ pūrvaṃ tadaśaktena marṣitam |
iti gṛhṇāmi tatpārtha tava dṛṣṭvāparākramam || 8 ||
[Analyze grammar]

dharmapāśanibaddhena yadi te marṣitaṃ purā |
tathaiva baddhamātmānamabaddhamiva manyase || 9 ||
[Analyze grammar]

yadi tāvadvane vāso yathoktaścaritastvayā |
tattvaṃ dharmārthavitkliṣṭaḥ samayaṃ bhettumicchasi || 10 ||
[Analyze grammar]

yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt |
tathāpi na vyathā kācinmama syādvikramiṣyataḥ || 11 ||
[Analyze grammar]

ayaṃ kaunteya kāmaste nacirātsamupasthitaḥ |
yotsyase tvaṃ mayā sārdhamadya drakṣyasi me balam || 12 ||
[Analyze grammar]

arjuna uvāca |
idānīmeva tāvattvamapayāto raṇānmama |
tena jīvasi rādheya nihatastvanujastava || 13 ||
[Analyze grammar]

bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ |
tvadanyaḥ puruṣaḥ satsu brūyādevaṃ vyavasthitaḥ || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
iti karṇaṃ bruvanneva bībhatsuraparājitaḥ |
abhyayādvisṛjanbāṇānkāyāvaraṇabhedinaḥ || 15 ||
[Analyze grammar]

pratijagrāha tānkarṇaḥ śarānagniśikhopamān |
śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ || 16 ||
[Analyze grammar]

utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ |
avidhyadaśvānbāhvośca hastāvāpaṃ pṛthakpṛthak || 17 ||
[Analyze grammar]

so'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam |
ciccheda niśitāgreṇa śareṇa nataparvaṇā || 18 ||
[Analyze grammar]

upāsaṅgādupādāya karṇo bāṇānathāparān |
vivyādha pāṇḍavaṃ haste tasya muṣṭiraśīryata || 19 ||
[Analyze grammar]

tataḥ pārtho mahābāhuḥ karṇasya dhanuracchinat |
sa śaktiṃ prāhiṇottasmai tāṃ pārtho vyadhamaccharaiḥ || 20 ||
[Analyze grammar]

tato'bhipeturbahavo rādheyasya padānugāḥ |
tāṃśca gāṇḍīvanirmuktaiḥ prāhiṇodyamasādanam || 21 ||
[Analyze grammar]

tato'syāśvāñśaraistīkṣṇairbībhatsurbhārasādhanaiḥ |
ākarṇamuktairabhyaghnaṃste hatāḥ prāpatanbhuvi || 22 ||
[Analyze grammar]

athāpareṇa bāṇena jvalitena mahābhujaḥ |
vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān || 23 ||
[Analyze grammar]

tasya bhittvā tanutrāṇaṃ kāyamabhyapataccharaḥ |
tataḥ sa tamasāviṣṭo na sma kiṃcitprajajñivān || 24 ||
[Analyze grammar]

sa gāḍhavedano hitvā raṇaṃ prāyādudaṅmukhaḥ |
tato'rjuna upākrośaduttaraśca mahārathaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 55

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: