Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ |
arjunaṃ sahitā yattāḥ pratyayudhyanta bhārata || 1 ||
[Analyze grammar]

sa sāyakamayairjālaiḥ sarvatastānmahārathān |
prācchādayadameyātmā nīhāra iva parvatān || 2 ||
[Analyze grammar]

nadadbhiśca mahānāgairheṣamāṇaiśca vājibhiḥ |
bherīśaṅkhaninādaiśca sa śabdastumulo'bhavat || 3 ||
[Analyze grammar]

narāśvakāyānnirbhidya lohāni kavacāni ca |
pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ || 4 ||
[Analyze grammar]

tvaramāṇaḥ śarānasyanpāṇḍavaḥ sa babhau raṇe |
madhyaṃdinagato'rciṣmāñśaradīva divākaraḥ || 5 ||
[Analyze grammar]

upaplavanta vitrastā rathebhyo rathinastadā |
sādinaścāśvapṛṣṭhebhyo bhūmau cāpi padātayaḥ || 6 ||
[Analyze grammar]

śaraiḥ saṃtāḍyamānānāṃ kavacānāṃ mahātmanām |
tāmrarājatalohānāṃ prādurāsīnmahāsvanaḥ || 7 ||
[Analyze grammar]

channamāyodhanaṃ sarvaṃ śarīrairgatacetasām |
gajāśvasādibhistatra śitabāṇāttajīvitaiḥ || 8 ||
[Analyze grammar]

rathopasthābhipatitairāstṛtā mānavairmahī |
pranṛtyadiva saṃgrāme cāpahasto dhanaṃjayaḥ || 9 ||
[Analyze grammar]

śrutvā gāṇḍīvanirghoṣaṃ visphūrjitamivāśaneḥ |
trastāni sarvabhūtāni vyagacchanta mahāhavāt || 10 ||
[Analyze grammar]

kuṇḍaloṣṇīṣadhārīṇi jātarūpasrajāni ca |
patitāni sma dṛśyante śirāṃsi raṇamūrdhani || 11 ||
[Analyze grammar]

viśikhonmathitairgātrairbāhubhiśca sakārmukaiḥ |
sahastābharaṇaiścānyaiḥ pracchannā bhāti medinī || 12 ||
[Analyze grammar]

śirasāṃ pātyamānānāmantarā niśitaiḥ śaraiḥ |
aśmavṛṣṭirivākāśādabhavadbharatarṣabha || 13 ||
[Analyze grammar]

darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ |
avaruddhaścaranpārtho daśavarṣāṇi trīṇi ca |
krodhāgnimutsṛjadghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ || 14 ||
[Analyze grammar]

tasya taddahataḥ sainyaṃ dṛṣṭvā caiva parākramam |
sarve śāntiparā yodhā dhārtarāṣṭrasya paśyataḥ || 15 ||
[Analyze grammar]

vitrāsayitvā tatsainyaṃ drāvayitvā mahārathān |
arjuno jayatāṃ śreṣṭhaḥ paryavartata bhārata || 16 ||
[Analyze grammar]

prāvartayannadīṃ ghorāṃ śoṇitaughataraṅgiṇīm |
asthiśaivalasaṃbādhāṃ yugānte kālanirmitām || 17 ||
[Analyze grammar]

śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām |
mahārathamahādvīpāṃ śaṅkhadundubhinisvanām |
cakāra mahatīṃ pārtho nadīmuttaraśoṇitām || 18 ||
[Analyze grammar]

ādadānasya hi śarānsaṃdhāya ca vimuñcataḥ |
vikarṣataśca gāṇḍīvaṃ na kiṃciddṛśyate'ntaram || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: