Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
taṃ pārthaḥ pratijagrāha vāyuvegamivoddhatam |
śarajālena mahatā varṣamāṇamivāmbudam || 1 ||
[Analyze grammar]

tayordevāsurasamaḥ saṃnipāto mahānabhūt |
kiratoḥ śarajālāni vṛtravāsavayoriva || 2 ||
[Analyze grammar]

na sma sūryastadā bhāti na ca vāti samīraṇaḥ |
śaragāḍhe kṛte vyomni chāyābhūte samantataḥ || 3 ||
[Analyze grammar]

mahāṃścaṭacaṭāśabdo yodhayorhanyamānayoḥ |
dahyatāmiva veṇūnāmāsītparapuraṃjaya || 4 ||
[Analyze grammar]

hayānasyārjunaḥ sarvānkṛtavānalpajīvitān |
sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ || 5 ||
[Analyze grammar]

tato drauṇirmahāvīryaḥ pārthasya vicariṣyataḥ |
vivaraṃ sūkṣmamālokya jyāṃ ciccheda kṣureṇa ha |
tadasyāpūjayandevāḥ karma dṛṣṭvātimānuṣam || 6 ||
[Analyze grammar]

tato drauṇirdhanūṃṣyaṣṭau vyapakramya nararṣabham |
punarabhyāhanatpārthaṃ hṛdaye kaṅkapatribhiḥ || 7 ||
[Analyze grammar]

tataḥ pārtho mahābāhuḥ prahasya svanavattadā |
yojayāmāsa navayā maurvyā gāṇḍīvamojasā || 8 ||
[Analyze grammar]

tato'rdhacandramāvṛtya tena pārthaḥ samāgamat |
vāraṇeneva mattena matto vāraṇayūthapaḥ || 9 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ pṛthivyāmekavīrayoḥ |
raṇamadhye dvayoreva sumahallomaharṣaṇam || 10 ||
[Analyze grammar]

tau vīrau kuravaḥ sarve dadṛśurvismayānvitāḥ |
yudhyamānau mahātmānau yūthapāviva saṃgatau || 11 ||
[Analyze grammar]

tau samājaghnaturvīrāvanyonyaṃ puruṣarṣabhau |
śarairāśīviṣākārairjvaladbhiriva pannagaiḥ || 12 ||
[Analyze grammar]

akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ |
tena pārtho raṇe śūrastasthau giririvācalaḥ || 13 ||
[Analyze grammar]

aśvatthāmnaḥ punarbāṇāḥ kṣipramabhyasyato raṇe |
jagmuḥ parikṣayaṃ śīghramabhūttenādhiko'rjunaḥ || 14 ||
[Analyze grammar]

tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā |
avākṣipattataḥ śabdo hāhākāro mahānabhūt || 15 ||
[Analyze grammar]

tatra cakṣurdadhe pārtho yatra visphāryate dhanuḥ |
dadarśa tatra rādheyaṃ tasya kopo'tyavīvṛdhat || 16 ||
[Analyze grammar]

sa roṣavaśamāpannaḥ karṇameva jighāṃsayā |
avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ || 17 ||
[Analyze grammar]

tathā tu vimukhe pārthe droṇaputrasya sāyakān |
tvaritāḥ puruṣā rājannupājahruḥ sahasraśaḥ || 18 ||
[Analyze grammar]

utsṛjya ca mahābāhurdroṇaputraṃ dhanaṃjayaḥ |
abhidudrāva sahasā karṇameva sapatnajit || 19 ||
[Analyze grammar]

tamabhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ |
kāmayandvairathe yuddhamidaṃ vacanamabravīt || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: