Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatasteṣāṃ mahārāja tatraivāmitatejasām |
chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām || 1 ||
[Analyze grammar]

vyatītaḥ samayaḥ samyagvasatāṃ vai purottame |
kurvatāṃ tasya karmāṇi virāṭasya mahīpateḥ || 2 ||
[Analyze grammar]

tatastrayodaśasyānte tasya varṣasya bhārata |
suśarmaṇā gṛhītaṃ tu godhanaṃ tarasā bahu || 3 ||
[Analyze grammar]

tato javena mahatā gopāḥ puramathāvrajat |
apaśyanmatsyarājaṃ ca rathātpraskandya kuṇḍalī || 4 ||
[Analyze grammar]

śūraiḥ parivṛtaṃ yodhaiḥ kuṇḍalāṅgadadhāribhiḥ |
sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ || 5 ||
[Analyze grammar]

taṃ sabhāyāṃ mahārājamāsīnaṃ rāṣṭravardhanam |
so'bravīdupasaṃgamya virāṭaṃ praṇatastadā || 6 ||
[Analyze grammar]

asmānyudhi vinirjitya paribhūya sabāndhavān |
gavāṃ śatasahasrāṇi trigartāḥ kālayanti te |
tānparīpsa manuṣyendra mā neśuḥ paśavastava || 7 ||
[Analyze grammar]

tacchrutvā nṛpatiḥ senāṃ matsyānāṃ samayojayat |
rathanāgāśvakalilāṃ pattidhvajasamākulām || 8 ||
[Analyze grammar]

rājāno rājaputrāśca tanutrāṇyatra bhejire |
bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ || 9 ||
[Analyze grammar]

savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam |
virāṭasya priyo bhrātā śatānīko'bhyahārayat || 10 ||
[Analyze grammar]

sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham |
śatānīkādavarajo madirāśvo'bhyahārayat || 11 ||
[Analyze grammar]

śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat |
abhedyakalpaṃ matsyānāṃ rājā kavacamāharat || 12 ||
[Analyze grammar]

utsedhe yasya padmāni śataṃ saugandhikāni ca |
suvarṇapṛṣṭhaṃ sūryābhaṃ sūryadatto'bhyahārayat || 13 ||
[Analyze grammar]

dṛḍhamāyasagarbhaṃ tu śvetaṃ varma śatākṣimat |
virāṭasya suto jyeṣṭho vīraḥ śaṅkho'bhyahārayat || 14 ||
[Analyze grammar]

śataśaśca tanutrāṇi yathāsvāni mahārathāḥ |
yotsyamānābhyanahyanta devarūpāḥ prahāriṇaḥ || 15 ||
[Analyze grammar]

sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ |
pṛthakkāñcanasaṃnāhānratheṣvaśvānayojayan || 16 ||
[Analyze grammar]

sūryacandrapratīkāśo rathe divye hiraṇmayaḥ |
mahānubhāvo matsyasya dhvaja ucchiśriye tadā || 17 ||
[Analyze grammar]

athānyānvividhākārāndhvajānhemavibhūṣitān |
yathāsvaṃ kṣatriyāḥ śūrā ratheṣu samayojayan || 18 ||
[Analyze grammar]

atha matsyo'bravīdrājā śatānīkaṃ jaghanyajam |
kaṅkaballavagopālā dāmagranthiśca vīryavān |
yudhyeyuriti me buddhirvartate nātra saṃśayaḥ || 19 ||
[Analyze grammar]

eteṣāmapi dīyantāṃ rathā dhvajapatākinaḥ |
kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca |
pratimuñcantu gātreṣu dīyantāmāyudhāni ca || 20 ||
[Analyze grammar]

vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ |
neme jātu na yudhyeranniti me dhīyate matiḥ || 21 ||
[Analyze grammar]

etacchrutvā tu nṛpatervākyaṃ tvaritamānasaḥ |
śatānīkastu pārthebhyo rathānrājansamādiśat |
sahadevāya rājñe ca bhīmāya nakulāya ca || 22 ||
[Analyze grammar]

tānprahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ |
nirdiṣṭānnaradevena rathāñśīghramayojayan || 23 ||
[Analyze grammar]

kavacāni vicitrāṇi dṛḍhāni ca mṛdūni ca |
virāṭaḥ prādiśadyāni teṣāmakliṣṭakarmaṇām |
tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ || 24 ||
[Analyze grammar]

tarasvinaśchannarūpāḥ sarve yuddhaviśāradāḥ |
virāṭamanvayuḥ paścātsahitāḥ kurupuṃgavāḥ |
catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ || 25 ||
[Analyze grammar]

bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ |
kṣaranta iva jīmūtāḥ sudantāḥ ṣaṣṭihāyanāḥ || 26 ||
[Analyze grammar]

svārūḍhā yuddhakuśalaiḥ śikṣitairhastisādibhiḥ |
rājānamanvayuḥ paścāccalanta iva parvatāḥ || 27 ||
[Analyze grammar]

viśāradānāṃ vaśyānāṃ hṛṣṭānāṃ cānuyāyinām |
aṣṭau rathasahasrāṇi daśa nāgaśatāni ca |
ṣaṣṭiścāśvasahasrāṇi matsyānāmabhiniryayuḥ || 28 ||
[Analyze grammar]

tadanīkaṃ virāṭasya śuśubhe bharatarṣabha |
saṃprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam || 29 ||
[Analyze grammar]

tadbalāgryaṃ virāṭasya saṃprasthitamaśobhata |
dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: