Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
atha rājā trigartānāṃ suśarmā rathayūthapaḥ |
prāptakālamidaṃ vākyamuvāca tvarito bhṛśam || 1 ||
[Analyze grammar]

asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha |
sūtena caiva matsyasya kīcakena punaḥ punaḥ || 2 ||
[Analyze grammar]

bādhito bandhubhiḥ sārdhaṃ balādbalavatā vibho |
sa karṇamabhyudīkṣyātha duryodhanamabhāṣata || 3 ||
[Analyze grammar]

asakṛnmatsyarājñā me rāṣṭraṃ bādhitamojasā |
praṇetā kīcakaścāsya balavānabhavatpurā || 4 ||
[Analyze grammar]

krūro'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ |
nihatastatra gandharvaiḥ pāpakarmā nṛśaṃsavān || 5 ||
[Analyze grammar]

tasmiṃśca nihate rājanhīnadarpo nirāśrayaḥ |
bhaviṣyati nirutsāho virāṭa iti me matiḥ || 6 ||
[Analyze grammar]

tatra yātrā mama matā yadi te rocate'nagha |
kauravāṇāṃ ca sarveṣāṃ karṇasya ca mahātmanaḥ || 7 ||
[Analyze grammar]

etatprāptamahaṃ manye kāryamātyayikaṃ hitam |
rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam || 8 ||
[Analyze grammar]

ādadāmo'sya ratnāni vividhāni vasūni ca |
grāmānrāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ || 9 ||
[Analyze grammar]

atha vā gosahasrāṇi bahūni ca śubhāni ca |
vividhāni hariṣyāmaḥ pratipīḍya puraṃ balāt || 10 ||
[Analyze grammar]

kauravaiḥ saha saṃgamya trigartaiśca viśāṃ pate |
gāstasyāpaharāmāśu saha sarvaiḥ susaṃhatāḥ || 11 ||
[Analyze grammar]

saṃdhiṃ vā tena kṛtvā tu nibadhnīmo'sya pauruṣam |
hatvā cāsya camūṃ kṛtsnāṃ vaśamanvānayāmahe || 12 ||
[Analyze grammar]

taṃ vaśe nyāyataḥ kṛtvā sukhaṃ vatsyāmahe vayam |
bhavato balavṛddhiśca bhaviṣyati na saṃśayaḥ || 13 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya karṇo rājānamabravīt |
sūktaṃ suśarmaṇā vākyaṃ prāptakālaṃ hitaṃ ca naḥ || 14 ||
[Analyze grammar]

tasmātkṣipraṃ viniryāmo yojayitvā varūthinīm |
vibhajya cāpyanīkāni yathā vā manyase'nagha || 15 ||
[Analyze grammar]

prajñāvānkuruvṛddho'yaṃ sarveṣāṃ naḥ pitāmahaḥ |
ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā || 16 ||
[Analyze grammar]

manyante te yathā sarve tathā yātrā vidhīyatām |
saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ || 17 ||
[Analyze grammar]

kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ |
atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam || 18 ||
[Analyze grammar]

yāmo rājannanudvignā virāṭaviṣayaṃ vayam |
ādāsyāmo hi gāstasya vividhāni vasūni ca || 19 ||
[Analyze grammar]

tato duryodhano rājā vākyamādāya tasya tat |
vaikartanasya karṇasya kṣipramājñāpayatsvayam || 20 ||
[Analyze grammar]

śāsane nityasaṃyuktaṃ duḥśāsanamanantaram |
saha vṛddhaistu saṃmantrya kṣipraṃ yojaya vāhinīm || 21 ||
[Analyze grammar]

yathoddeśaṃ ca gacchāmaḥ sahitāḥ sarvakauravaiḥ |
suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ || 22 ||
[Analyze grammar]

trigartaiḥ sahito rājā samagrabalavāhanaḥ |
prāgeva hi susaṃvīto matsyasya viṣayaṃ prati || 23 ||
[Analyze grammar]

jaghanyato vayaṃ tatra yāsyāmo divasāntaram |
viṣayaṃ matsyarājasya susamṛddhaṃ susaṃhatāḥ || 24 ||
[Analyze grammar]

te yātvā sahasā tatra virāṭanagaraṃ prati |
kṣipraṃ gopānsamāsādya gṛhṇantu vipulaṃ dhanam || 25 ||
[Analyze grammar]

gavāṃ śatasahasrāṇi śrīmanti guṇavanti ca |
vayamapi nigṛhṇīmo dvidhā kṛtvā varūthinīm || 26 ||
[Analyze grammar]

sa sma gatvā yathoddiṣṭāṃ diśaṃ vahnermahīpatiḥ |
ādatta gāḥ suśarmātha gharmapakṣasya saptamīm || 27 ||
[Analyze grammar]

aparaṃ divasaṃ sarve rājansaṃbhūya kauravāḥ |
aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: