Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
idaṃ tu me mahadduḥkhaṃ yatpravakṣyāmi bhārata |
na me'bhyasūyā kartavyā duḥkhādetadbravīmyaham || 1 ||
[Analyze grammar]

śārdūlairmahiṣaiḥ siṃhairāgāre yudhyase yadā |
kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet || 2 ||
[Analyze grammar]

prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet |
prekṣya māmanavadyāṅgī kaśmalopahatāmiva || 3 ||
[Analyze grammar]

snehātsaṃvāsajānmanye sūdameṣā śucismitā |
yodhyamānaṃ mahāvīryairimaṃ samanuśocati || 4 ||
[Analyze grammar]

kalyāṇarūpā sairandhrī ballavaścātisundaraḥ |
strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau || 5 ||
[Analyze grammar]

sairandhrī priyasaṃvāsānnityaṃ karuṇavedinī |
asminrājakule cemau tulyakālanivāsinau || 6 ||
[Analyze grammar]

iti bruvāṇā vākyāni sā māṃ nityamavedayat |
krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi || 7 ||
[Analyze grammar]

tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahadāviśat |
śoke yaudhiṣṭhire magnā nāhaṃ jīvitumutsahe || 8 ||
[Analyze grammar]

yaḥ sadevānmanuṣyāṃśca sarpāṃścaikaratho'jayat |
so'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā || 9 ||
[Analyze grammar]

yo'tarpayadameyātmā khāṇḍave jātavedasam |
so'ntaḥpuragataḥ pārthaḥ kūpe'gniriva saṃvṛtaḥ || 10 ||
[Analyze grammar]

yasmādbhayamamitrāṇāṃ sadaiva puruṣarṣabhāt |
sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ || 11 ||
[Analyze grammar]

yasya jyātalanirghoṣātsamakampanta śatravaḥ |
striyo gītasvanaṃ tasya muditāḥ paryupāsate || 12 ||
[Analyze grammar]

kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate |
veṇīvikṛtakeśāntaḥ so'yamadya dhanaṃjayaḥ || 13 ||
[Analyze grammar]

yasminnastrāṇi divyāni samastāni mahātmani |
ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale || 14 ||
[Analyze grammar]

yaṃ sma rājasahasrāṇi tejasāpratimāni vai |
samare nātivartante velāmiva mahārṇavaḥ || 15 ||
[Analyze grammar]

so'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā |
āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ || 16 ||
[Analyze grammar]

yasya sma rathaghoṣeṇa samakampata medinī |
saparvatavanā bhīma sahasthāvarajaṅgamā || 17 ||
[Analyze grammar]

yasmiñjāte mahābhāge kuntyāḥ śoko vyanaśyata |
sa śocayati māmadya bhīmasena tavānujaḥ || 18 ||
[Analyze grammar]

bhūṣitaṃ tamalaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ |
kambupāṇinamāyāntaṃ dṛṣṭvā sīdati me manaḥ || 19 ||
[Analyze grammar]

taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānamarjunam |
kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ || 20 ||
[Analyze grammar]

yadā hyenaṃ parivṛtaṃ kanyābhirdevarūpiṇam |
prabhinnamiva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ || 21 ||
[Analyze grammar]

matsyamarthapatiṃ pārthaṃ virāṭaṃ samupasthitam |
paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā || 22 ||
[Analyze grammar]

nūnamāryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam |
ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam || 23 ||
[Analyze grammar]

tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim |
goṣu goveṣamāyāntaṃ pāṇḍubhūtāsmi bhārata || 24 ||
[Analyze grammar]

sahadevasya vṛttāni cintayantī punaḥ punaḥ |
na vindāmi mahābāho sahadevasya duṣkṛtam |
yasminnevaṃvidhaṃ duḥkhaṃ prāpnuyātsatyavikramaḥ || 25 ||
[Analyze grammar]

dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam |
goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam || 26 ||
[Analyze grammar]

saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam |
virāṭamabhinandantamatha me bhavati jvaraḥ || 27 ||
[Analyze grammar]

sahadevaṃ hi me vīraṃ nityamāryā praśaṃsati |
mahābhijanasaṃpanno vṛttavāñśīlavāniti || 28 ||
[Analyze grammar]

hrīniṣedho madhuravāgdhārmikaśca priyaśca me |
sa te'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi || 29 ||
[Analyze grammar]

taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam |
sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava || 30 ||
[Analyze grammar]

yastribhirnityasaṃpanno rūpeṇāstreṇa medhayā |
so'śvabandho virāṭasya paśya kālasya paryayam || 31 ||
[Analyze grammar]

abhyakīryanta vṛndāni dāmagranthimudīkṣatām |
vinayantaṃ javenāśvānmahārājasya paśyataḥ || 32 ||
[Analyze grammar]

apaśyamenaṃ śrīmantaṃ matsyaṃ bhrājiṣṇumuttamam |
virāṭamupatiṣṭhantaṃ darśayantaṃ ca vājinaḥ || 33 ||
[Analyze grammar]

kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa |
evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ || 34 ||
[Analyze grammar]

ataḥ prativiśiṣṭāni duḥkhānyanyāni bhārata |
vartante mayi kaunteya vakṣyāmi śṛṇu tānyapi || 35 ||
[Analyze grammar]

yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhānyuta |
śoṣayanti śarīraṃ me kiṃ nu duḥkhamataḥ param || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: