Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
aśocyaṃ nu kutastasyā yasyā bhartā yudhiṣṭhiraḥ |
jānansarvāṇi duḥkhāni kiṃ māṃ tvaṃ paripṛcchasi || 1 ||
[Analyze grammar]

yanmāṃ dāsīpravādena prātikāmī tadānayat |
sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata || 2 ||
[Analyze grammar]

pārthivasya sutā nāma kā nu jīveta mādṛśī |
anubhūya bhṛśaṃ duḥkhamanyatra draupadīṃ prabho || 3 ||
[Analyze grammar]

vanavāsagatāyāśca saindhavena durātmanā |
parāmarśaṃ dvitīyaṃ ca soḍhumutsahate nu kā || 4 ||
[Analyze grammar]

matsyarājñaḥ samakṣaṃ ca tasya dhūrtasya paśyataḥ |
kīcakena padā spṛṣṭā kā nu jīveta mādṛśī || 5 ||
[Analyze grammar]

evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata |
na māṃ jānāsi kaunteya kiṃ phalaṃ jīvitena me || 6 ||
[Analyze grammar]

yo'yaṃ rājño virāṭasya kīcako nāma bhārata |
senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ || 7 ||
[Analyze grammar]

sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani |
nityamevāha duṣṭātmā bhāryā mama bhaveti vai || 8 ||
[Analyze grammar]

tenopamantryamāṇāyā vadhārheṇa sapatnahan |
kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate || 9 ||
[Analyze grammar]

bhrātaraṃ ca vigarhasva jyeṣṭhaṃ durdyūtadevinam |
yasyāsmi karmaṇā prāptā duḥkhametadanantakam || 10 ||
[Analyze grammar]

ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha |
pravrajyāyaiva dīvyeta vinā durdyūtadevinam || 11 ||
[Analyze grammar]

yadi niṣkasahasreṇa yaccānyatsāravaddhanam |
sāyaṃprātaradeviṣyadapi saṃvatsarānbahūn || 12 ||
[Analyze grammar]

rukmaṃ hiraṇyaṃ vāsāṃsi yānaṃ yugyamajāvikam |
aśvāśvatarasaṃghāṃśca na jātu kṣayamāvahet || 13 ||
[Analyze grammar]

so'yaṃ dyūtapravādena śriyā pratyavaropitaḥ |
tūṣṇīmāste yathā mūḍhaḥ svāni karmāṇi cintayan || 14 ||
[Analyze grammar]

daśa nāgasahasrāṇi padmināṃ hemamālinām |
yaṃ yāntamanuyāntīha so'yaṃ dyūtena jīvati || 15 ||
[Analyze grammar]

tathā śatasahasrāṇi nṛṇāmamitatejasām |
upāsate mahārājamindraprasthe yudhiṣṭhiram || 16 ||
[Analyze grammar]

śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase |
pātrīhastaṃ divārātramatithīnbhojayantyuta || 17 ||
[Analyze grammar]

eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ |
dyūtajena hyanarthena mahatā samupāvṛtaḥ || 18 ||
[Analyze grammar]

enaṃ hi svarasaṃpannā bahavaḥ sūtamāgadhāḥ |
sāyaṃprātarupātiṣṭhansumṛṣṭamaṇikuṇḍalāḥ || 19 ||
[Analyze grammar]

sahasramṛṣayo yasya nityamāsansabhāsadaḥ |
tapaḥśrutopasaṃpannāḥ sarvakāmairupasthitāḥ || 20 ||
[Analyze grammar]

andhānvṛddhāṃstathānāthānsarvānrāṣṭreṣu durgatān |
bibhartyavimanā nityamānṛśaṃsyādyudhiṣṭhiraḥ || 21 ||
[Analyze grammar]

sa eṣa nirayaṃ prāpto matsyasya paricārakaḥ |
sabhāyāṃ devitā rājñaḥ kaṅko brūte yudhiṣṭhiraḥ || 22 ||
[Analyze grammar]

indraprasthe nivasataḥ samaye yasya pārthivāḥ |
āsanbalibhṛtaḥ sarve so'dyānyairbhṛtimicchati || 23 ||
[Analyze grammar]

pārthivāḥ pṛthivīpālā yasyāsanvaśavartinaḥ |
sa vaśe vivaśo rājā pareṣāmadya vartate || 24 ||
[Analyze grammar]

pratāpya pṛthivīṃ sarvāṃ raśmivāniva tejasā |
so'yaṃ rājño virāṭasya sabhāstāro yudhiṣṭhiraḥ || 25 ||
[Analyze grammar]

yamupāsanta rājānaḥ sabhāyāmṛṣibhiḥ saha |
tamupāsīnamadyānyaṃ paśya pāṇḍava pāṇḍavam || 26 ||
[Analyze grammar]

atadarhaṃ mahāprājñaṃ jīvitārthe'bhisaṃśritam |
dṛṣṭvā kasya na duḥkhaṃ syāddharmātmānaṃ yudhiṣṭhiram || 27 ||
[Analyze grammar]

upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā |
tamupāsīnamadyānyaṃ paśya bhārata bhāratam || 28 ||
[Analyze grammar]

evaṃ bahuvidhairduḥkhaiḥ pīḍyamānāmanāthavat |
śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: