Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

draupadyuvāca |
ahaṃ sairandhriveṣeṇa carantī rājaveśmani |
śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt || 1 ||
[Analyze grammar]

vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa |
āse kālamupāsīnā sarvaṃ duḥkhaṃ kilārtavat || 2 ||
[Analyze grammar]

anityā kila martyānāmarthasiddhirjayājayau |
iti kṛtvā pratīkṣāmi bhartṝṇāmudayaṃ punaḥ || 3 ||
[Analyze grammar]

ya eva heturbhavati puruṣasya jayāvahaḥ |
parājaye ca hetuḥ sa iti ca pratipālaye || 4 ||
[Analyze grammar]

dattvā yācanti puruṣā hatvā vadhyanti cāpare |
pātayitvā ca pātyante parairiti ca me śrutam || 5 ||
[Analyze grammar]

na daivasyātibhāro'sti na daivasyātivartanam |
iti cāpyāgamaṃ bhūyo daivasya pratipālaye || 6 ||
[Analyze grammar]

sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati |
iti paryāyamicchantī pratīkṣāmyudayaṃ punaḥ || 7 ||
[Analyze grammar]

daivena kila yasyārthaḥ sunīto'pi vipadyate |
daivasya cāgame yatnastena kāryo vijānatā || 8 ||
[Analyze grammar]

yattu me vacanasyāsya kathitasya prayojanam |
pṛccha māṃ duḥkhitāṃ tattvamapṛṣṭā vā bravīmi te || 9 ||
[Analyze grammar]

mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca |
imāmavasthāṃ saṃprāptā kā madanyā jijīviṣet || 10 ||
[Analyze grammar]

kurūnparibhavansarvānpāñcālānapi bhārata |
pāṇḍaveyāṃśca saṃprāpto mama kleśo hyariṃdama || 11 ||
[Analyze grammar]

bhrātṛbhiḥ śvaśuraiḥ putrairbahubhiḥ paravīrahan |
evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet || 12 ||
[Analyze grammar]

nūnaṃ hi bālayā dhāturmayā vai vipriyaṃ kṛtam |
yasya prasādāddurnītaṃ prāptāsmi bharatarṣabha || 13 ||
[Analyze grammar]

varṇāvakāśamapi me paśya pāṇḍava yādṛśam |
yādṛśo me na tatrāsīdduḥkhe paramake tadā || 14 ||
[Analyze grammar]

tvameva bhīma jānīṣe yanme pārtha sukhaṃ purā |
sāhaṃ dāsatvamāpannā na śāntimavaśā labhe || 15 ||
[Analyze grammar]

nādaivikamidaṃ manye yatra pārtho dhanaṃjayaḥ |
bhīmadhanvā mahābāhurāste śānta ivānalaḥ || 16 ||
[Analyze grammar]

aśakyā vedituṃ pārtha prāṇināṃ vai gatirnaraiḥ |
vinipātamimaṃ manye yuṣmākamavicintitam || 17 ||
[Analyze grammar]

yasyā mama mukhaprekṣā yūyamindrasamāḥ sadā |
sā prekṣe mukhamanyāsāmavarāṇāṃ varā satī || 18 ||
[Analyze grammar]

paśya pāṇḍava me'vasthāṃ yathā nārhāmi vai tathā |
yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam || 19 ||
[Analyze grammar]

yasyāḥ sāgaraparyantā pṛthivī vaśavartinī |
āsītsādya sudeṣṇāyā bhītāhaṃ vaśavartinī || 20 ||
[Analyze grammar]

yasyāḥ puraḥsarā āsanpṛṣṭhataścānugāminaḥ |
sāhamadya sudeṣṇāyāḥ puraḥ paścācca gāminī |
idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat || 21 ||
[Analyze grammar]

yā na jātu svayaṃ piṃṣe gātrodvartanamātmanaḥ |
anyatra kuntyā bhadraṃ te sādya piṃṣāmi candanam |
paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityasya darśayāmāsa kiṇabaddhau karāvubhau || 23 ||
[Analyze grammar]

draupadyuvāca |
bibhemi kuntyā yā nāhaṃ yuṣmākaṃ vā kadācana |
sādyāgrato virāṭasya bhītā tiṣṭhāmi kiṃkarī || 24 ||
[Analyze grammar]

kiṃ nu vakṣyati samrāṇmāṃ varṇakaḥ sukṛto na vā |
nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sā kīrtayantī duḥkhāni bhīmasenasya bhāminī |
ruroda śanakaiḥ kṛṣṇā bhīmasenamudīkṣatī || 26 ||
[Analyze grammar]

sā bāṣpakalayā vācā niḥśvasantī punaḥ punaḥ |
hṛdayaṃ bhīmasenasya ghaṭṭayantīdamabravīt || 27 ||
[Analyze grammar]

nālpaṃ kṛtaṃ mayā bhīma devānāṃ kilbiṣaṃ purā |
abhāgyā yattu jīvāmi martavye sati pāṇḍava || 28 ||
[Analyze grammar]

tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ |
mukhamānīya vepantyā ruroda paravīrahā || 29 ||
[Analyze grammar]

tau gṛhītvā ca kaunteyo bāṣpamutsṛjya vīryavān |
tataḥ paramaduḥkhārta idaṃ vacanamabravīt || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: