Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
pratyākhyāto rājaputryā sudeṣṇāṃ kīcako'bravīt |
amaryādena kāmena ghoreṇābhipariplutaḥ || 1 ||
[Analyze grammar]

yathā kaikeyi sairandhryā sameyāṃ tadvidhīyatām |
tāṃ sudeṣṇe parīpsasva māhaṃ prāṇānprahāsiṣam || 2 ||
[Analyze grammar]

tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā |
virāṭamahiṣī devī kṛpāṃ cakre manasvinī || 3 ||
[Analyze grammar]

svamarthamabhisaṃdhāya tasyārthamanucintya ca |
udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtamabravīt || 4 ||
[Analyze grammar]

parviṇīṃ tvaṃ samuddiśya surāmannaṃ ca kāraya |
tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam || 5 ||
[Analyze grammar]

tatra saṃpreṣitāmenāṃ vijane niravagrahām |
sāntvayethā yathākāmaṃ sāntvyamānā ramedyadi || 6 ||
[Analyze grammar]

kīcakastu gṛhaṃ gatvā bhaginyā vacanāttadā |
surāmāhārayāmāsa rājārhāṃ suparisrutām || 7 ||
[Analyze grammar]

ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān |
kārayāmāsa kuśalairannapānaṃ suśobhanam || 8 ||
[Analyze grammar]

tasminkṛte tadā devī kīcakenopamantritā |
sudeṣṇā preṣayāmāsa sairandhrīṃ kīcakālayam || 9 ||
[Analyze grammar]

sudeṣṇovāca |
uttiṣṭha gaccha sairandhri kīcakasya niveśanam |
pānamānaya kalyāṇi pipāsā māṃ prabādhate || 10 ||
[Analyze grammar]

draupadyuvāca |
na gaccheyamahaṃ tasya rājaputri niveśanam |
tvameva rājñi jānāsi yathā sa nirapatrapaḥ || 11 ||
[Analyze grammar]

na cāhamanavadyāṅgi tava veśmani bhāmini |
kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī || 12 ||
[Analyze grammar]

tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ |
praviśantyā mayā pūrvaṃ tava veśmani bhāmini || 13 ||
[Analyze grammar]

kīcakaśca sukeśānte mūḍho madanadarpitaḥ |
so'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane || 14 ||
[Analyze grammar]

santi bahvyastava preṣyā rājaputri vaśānugāḥ |
anyāṃ preṣaya bhadraṃ te sa hi māmavamaṃsyate || 15 ||
[Analyze grammar]

sudeṣṇovāca |
naiva tvāṃ jātu hiṃsyātsa itaḥ saṃpreṣitāṃ mayā || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam |
sā śaṅkamānā rudatī daivaṃ śaraṇamīyuṣī |
prātiṣṭhata surāhārī kīcakasya niveśanam || 17 ||
[Analyze grammar]

draupadyuvāca |
yathāhamanyaṃ pāṇḍubhyo nābhijānāmi kaṃcana |
tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
upātiṣṭhata sā sūryaṃ muhūrtamabalā tataḥ |
sa tasyāstanumadhyāyāḥ sarvaṃ sūryo'vabuddhavān || 19 ||
[Analyze grammar]

antarhitaṃ tatastasyā rakṣo rakṣārthamādiśat |
taccaināṃ nājahāttatra sarvāvasthāsvaninditām || 20 ||
[Analyze grammar]

tāṃ mṛgīmiva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām |
udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: