Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athāparo bhīmabalaḥ śriyā jvalannupāyayau siṃhavilāsavikramaḥ |
khajaṃ ca darvīṃ ca kareṇa dhārayannasiṃ ca kālāṅgamakośamavraṇam || 1 ||
[Analyze grammar]

sa sūdarūpaḥ parameṇa varcasā raviryathā lokamimaṃ prabhāsayan |
sukṛṣṇavāsā girirājasāravānsa matsyarājaṃ samupetya tasthivān || 2 ||
[Analyze grammar]

taṃ prekṣya rājā varayannupāgataṃ tato'bravījjānapadānsamāgatān |
siṃhonnatāṃso'yamatīva rūpavānpradṛśyate ko nu nararṣabho yuvā || 3 ||
[Analyze grammar]

adṛṣṭapūrvaḥ puruṣo raviryathā vitarkayannāsya labhāmi saṃpadam |
tathāsya cittaṃ hyapi saṃvitarkayannararṣabhasyādya na yāmi tattvataḥ || 4 ||
[Analyze grammar]

tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ |
uvāca sūdo'smi narendra ballavo bhajasva māṃ vyañjanakāramuttamam || 5 ||
[Analyze grammar]

virāṭa uvāca |
na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase |
śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha || 6 ||
[Analyze grammar]

bhīma uvāca |
narendra sūdaḥ paricārako'smi te jānāmi sūpānprathamena kevalān |
āsvāditā ye nṛpate purābhavanyudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ || 7 ||
[Analyze grammar]

balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva |
gajaiśca siṃhaiśca sameyivānahaṃ sadā kariṣyāmi tavānagha priyam || 8 ||
[Analyze grammar]

virāṭa uvāca |
dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase |
na caiva manye tava karma tatsamaṃ samudranemiṃ pṛthivīṃ tvamarhasi || 9 ||
[Analyze grammar]

yathā hi kāmastava tattathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ |
narāśca ye tatra mamocitāḥ purā bhavasva teṣāmadhipo mayā kṛtaḥ || 10 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathā sa bhīmo vihito mahānase virāṭarājño dayito'bhavaddṛḍham |
uvāsa rājanna ca taṃ pṛthagjano bubodha tatrānucaraśca kaścana || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: