Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ keśānsamutkṣipya vellitāgrānaninditān |
jugūha dakṣiṇe pārśve mṛdūnasitalocanā || 1 ||
[Analyze grammar]

vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat |
kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacaradārtavat || 2 ||
[Analyze grammar]

tāṃ narāḥ paridhāvantīṃ striyaśca samupādravan |
apṛcchaṃścaiva tāṃ dṛṣṭvā kā tvaṃ kiṃ ca cikīrṣasi || 3 ||
[Analyze grammar]

sā tānuvāca rājendra sairandhryahamupāgatā |
karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati || 4 ||
[Analyze grammar]

tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā |
nāśraddadhata tāṃ dāsīmannahetorupasthitām || 5 ||
[Analyze grammar]

virāṭasya tu kaikeyī bhāryā paramasaṃmatā |
avalokayantī dadṛśe prāsādāddrupadātmajām || 6 ||
[Analyze grammar]

sā samīkṣya tathārūpāmanāthāmekavāsasam |
samāhūyābravīdbhadre kā tvaṃ kiṃ ca cikīrṣasi || 7 ||
[Analyze grammar]

sā tāmuvāca rājendra sairandhryahamupāgatā |
karma cecchāmyahaṃ kartuṃ tasya yo māṃ pupukṣati || 8 ||
[Analyze grammar]

sudeṣṇovāca |
naivaṃrūpā bhavantyevaṃ yathā vadasi bhāmini |
preṣayanti ca vai dāsīrdāsāṃścaivaṃvidhānbahūn || 9 ||
[Analyze grammar]

gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā |
raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī || 10 ||
[Analyze grammar]

sukeśī sustanī śyāmā pīnaśroṇipayodharā |
tena tenaiva saṃpannā kāśmīrīva turaṃgamā || 11 ||
[Analyze grammar]

svarālapakṣmanayanā bimboṣṭhī tanumadhyamā |
kambugrīvā gūḍhasirā pūrṇacandranibhānanā || 12 ||
[Analyze grammar]

kā tvaṃ brūhi yathā bhadre nāsi dāsī kathaṃcana |
yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ || 13 ||
[Analyze grammar]

alambusā miśrakeśī puṇḍarīkātha mālinī |
indrāṇī vāruṇī vā tvaṃ tvaṣṭurdhātuḥ prajāpateḥ |
devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe || 14 ||
[Analyze grammar]

draupadyuvāca |
nāsmi devī na gandharvī nāsurī na ca rākṣasī |
sairandhrī tu bhujiṣyāsmi satyametadbravīmi te || 15 ||
[Analyze grammar]

keśāñjānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam |
grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ || 16 ||
[Analyze grammar]

ārādhayaṃ satyabhāmāṃ kṛṣṇasya mahiṣīṃ priyām |
kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇāmekasundarīm || 17 ||
[Analyze grammar]

tatra tatra carāmyevaṃ labhamānā suśobhanam |
vāsāṃsi yāvacca labhe tāvattāvadrame tathā || 18 ||
[Analyze grammar]

mālinītyeva me nāma svayaṃ devī cakāra sā |
sāhamabhyāgatā devi sudeṣṇe tvanniveśanam || 19 ||
[Analyze grammar]

sudeṣṇovāca |
mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate |
no cediha tu rājā tvāṃ gacchetsarveṇa cetasā || 20 ||
[Analyze grammar]

striyo rājakule paśya yāścemā mama veśmani |
prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ || 21 ||
[Analyze grammar]

vṛkṣāṃścāvasthitānpaśya ya ime mama veśmani |
te'pi tvāṃ saṃnamantīva pumāṃsaṃ kaṃ na mohayeḥ || 22 ||
[Analyze grammar]

rājā virāṭaḥ suśroṇi dṛṣṭvā vapuramānuṣam |
vihāya māṃ varārohe tvāṃ gacchetsarvacetasā || 23 ||
[Analyze grammar]

yaṃ hi tvamanavadyāṅgi naramāyatalocane |
prasaktamabhivīkṣethāḥ sa kāmavaśago bhavet || 24 ||
[Analyze grammar]

yaśca tvāṃ satataṃ paśyetpuruṣaścāruhāsini |
evaṃ sarvānavadyāṅgi sa cānaṅgavaśo bhavet || 25 ||
[Analyze grammar]

yathā karkaṭakī garbhamādhatte mṛtyumātmanaḥ |
tathāvidhamahaṃ manye vāsaṃ tava śucismite || 26 ||
[Analyze grammar]

draupadyuvāca |
nāsmi labhyā virāṭena na cānyena kathaṃcana |
gandharvāḥ patayo mahyaṃ yuvānaḥ pañca bhāmini || 27 ||
[Analyze grammar]

putrā gandharvarājasya mahāsattvasya kasyacit |
rakṣanti te ca māṃ nityaṃ duḥkhācārā tathā nvaham || 28 ||
[Analyze grammar]

yo me na dadyāducchiṣṭaṃ na ca pādau pradhāvayet |
prīyeyustena vāsena gandharvāḥ patayo mama || 29 ||
[Analyze grammar]

yo hi māṃ puruṣo gṛdhyedyathānyāḥ prākṛtastriyaḥ |
tāmeva sa tato rātriṃ praviśedaparāṃ tanum || 30 ||
[Analyze grammar]

na cāpyahaṃ cālayituṃ śakyā kenacidaṅgane |
duḥkhaśīlā hi gandharvāste ca me balavattarāḥ || 31 ||
[Analyze grammar]

sudeṣṇovāca |
evaṃ tvāṃ vāsayiṣyāmi yathā tvaṃ nandinīcchasi |
na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana || 32 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ kṛṣṇā virāṭasya bhāryayā parisāntvitā |
na caināṃ veda tatrānyastattvena janamejaya || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: