Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīma uvāca |
paurogavo bruvāṇo'haṃ ballavo nāma nāmataḥ |
upasthāsyāmi rājānaṃ virāṭamiti me matiḥ || 1 ||
[Analyze grammar]

sūpānasya kariṣyāmi kuśalo'smi mahānase |
kṛtapūrvāṇi yairasya vyañjanāni suśikṣitaiḥ |
tānapyabhibhaviṣyāmi prītiṃ saṃjanayannaham || 2 ||
[Analyze grammar]

āhariṣyāmi dārūṇāṃ nicayānmahato'pi ca |
tatprekṣya vipulaṃ karma rājā prīto bhaviṣyati || 3 ||
[Analyze grammar]

dvipā vā balino rājanvṛṣabhā vā mahābalāḥ |
vinigrāhyā yadi mayā nigrahīṣyāmi tānapi || 4 ||
[Analyze grammar]

ye ca kecinniyotsyanti samājeṣu niyodhakāḥ |
tānahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan || 5 ||
[Analyze grammar]

na tvetānyudhyamānānvai haniṣyāmi kathaṃcana |
tathaitānpātayiṣyāmi yathā yāsyanti na kṣayam || 6 ||
[Analyze grammar]

ārāliko govikartā sūpakartā niyodhakaḥ |
āsaṃ yudhiṣṭhirasyāhamiti vakṣyāmi pṛcchataḥ || 7 ||
[Analyze grammar]

ātmānamātmanā rakṣaṃścariṣyāmi viśāṃ pate |
ityetatpratijānāmi vihariṣyāmyahaṃ yathā || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yamagnirbrāhmaṇo bhūtvā samāgacchannṛṇāṃ varam |
didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā || 9 ||
[Analyze grammar]

mahābalaṃ mahābāhumajitaṃ kurunandanam |
so'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ || 10 ||
[Analyze grammar]

yo'yamāsādya taṃ dāvaṃ tarpayāmāsa pāvakam |
vijityaikarathenendraṃ hatvā pannagarākṣasān |
śreṣṭhaḥ pratiyudhāṃ nāma so'rjunaḥ kiṃ kariṣyati || 11 ||
[Analyze grammar]

sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ |
āśīviṣaśca sarpāṇāmagnistejasvināṃ varaḥ || 12 ||
[Analyze grammar]

āyudhānāṃ varo vajraḥ kakudmī ca gavāṃ varaḥ |
hradānāmudadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ || 13 ||
[Analyze grammar]

dhṛtarāṣṭraśca nāgānāṃ hastiṣvairāvato varaḥ |
putraḥ priyāṇāmadhiko bhāryā ca suhṛdāṃ varā || 14 ||
[Analyze grammar]

yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara |
evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām || 15 ||
[Analyze grammar]

so'yamindrādanavaro vāsudevācca bhārata |
gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati || 16 ||
[Analyze grammar]

uṣitvā pañca varṣāṇi sahasrākṣasya veśmani |
divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā || 17 ||
[Analyze grammar]

yaṃ manye dvādaśaṃ rudramādityānāṃ trayodaśam |
yasya bāhū samau dīrghau jyāghātakaṭhinatvacau |
dakṣiṇe caiva savye ca gavāmiva vahaḥ kṛtaḥ || 18 ||
[Analyze grammar]

himavāniva śailānāṃ samudraḥ saritāmiva |
tridaśānāṃ yathā śakro vasūnāmiva havyavāṭ || 19 ||
[Analyze grammar]

mṛgāṇāmiva śārdūlo garuḍaḥ patatāmiva |
varaḥ saṃnahyamānānāmarjunaḥ kiṃ kariṣyati || 20 ||
[Analyze grammar]

arjuna uvāca |
pratijñāṃ ṣaṇḍhako'smīti kariṣyāmi mahīpate |
jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau || 21 ||
[Analyze grammar]

karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame |
veṇīkṛtaśirā rājannāmnā caiva bṛhannaḍā || 22 ||
[Analyze grammar]

paṭhannākhyāyikāṃ nāma strībhāvena punaḥ punaḥ |
ramayiṣye mahīpālamanyāṃścāntaḥpure janān || 23 ||
[Analyze grammar]

gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā |
śikṣayiṣyāmyahaṃ rājanvirāṭabhavane striyaḥ || 24 ||
[Analyze grammar]

prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan |
chādayiṣyāmi kaunteya māyayātmānamātmanā || 25 ||
[Analyze grammar]

yudhiṣṭhirasya gehe'smi draupadyāḥ paricārikā |
uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata || 26 ||
[Analyze grammar]

etena vidhinā channaḥ kṛtakena yathā nalaḥ |
vihariṣyāmi rājendra virāṭabhavane sukham || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: