Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
nāpadāmasti maryādā na nimittaṃ na kāraṇam |
dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ || 1 ||
[Analyze grammar]

bhīma uvāca |
prātikāmyanayatkṛṣṇāṃ sabhāyāṃ preṣyavattadā |
na mayā nihatastatra tena prāptāḥ sma saṃśayam || 2 ||
[Analyze grammar]

arjuna uvāca |
vācastīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ |
atitīkṣṇā mayā kṣāntāstena prāptāḥ sma saṃśayam || 3 ||
[Analyze grammar]

sahadeva uvāca |
śakunistvāṃ yadājaiṣīdakṣadyūtena bhārata |
sa mayā na hatastatra tena prāptāḥ sma saṃśayam || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato yudhiṣṭhiro rājā nakulaṃ vākyamabravīt |
āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa || 5 ||
[Analyze grammar]

pānīyamantike paśya vṛkṣānvāpyudakāśrayān |
ime hi bhrātaraḥ śrāntāstava tāta pipāsitāḥ || 6 ||
[Analyze grammar]

nakulastu tathetyuktvā śīghramāruhya pādapam |
abravīdbhrātaraṃ jyeṣṭhamabhivīkṣya samantataḥ || 7 ||
[Analyze grammar]

paśyāmi bahulānrājanvṛkṣānudakasaṃśrayān |
sārasānāṃ ca nirhrādamatrodakamasaṃśayam || 8 ||
[Analyze grammar]

tato'bravītsatyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ |
gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyamānaya || 9 ||
[Analyze grammar]

nakulastu tathetyuktvā bhrāturjyeṣṭhasya śāsanāt |
prādravadyatra pānīyaṃ śīghraṃ caivānvapadyata || 10 ||
[Analyze grammar]

sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam |
pātukāmastato vācamantarikṣātsa śuśruve || 11 ||
[Analyze grammar]

mā tāta sāhasaṃ kārṣīrmama pūrvaparigrahaḥ |
praśnānuktvā tu mādreya tataḥ piba harasva ca || 12 ||
[Analyze grammar]

anādṛtya tu tadvākyaṃ nakulaḥ supipāsitaḥ |
apibacchītalaṃ toyaṃ pītvā ca nipapāta ha || 13 ||
[Analyze grammar]

cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ |
abravīdbhrātaraṃ vīraṃ sahadevamariṃdamam || 14 ||
[Analyze grammar]

bhrātā cirāyate tāta sahadeva tavāgrajaḥ |
taṃ caivānaya sodaryaṃ pānīyaṃ ca tvamānaya || 15 ||
[Analyze grammar]

sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata |
dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā || 16 ||
[Analyze grammar]

bhrātṛśokābhisaṃtaptastṛṣayā ca prapīḍitaḥ |
abhidudrāva pānīyaṃ tato vāgabhyabhāṣata || 17 ||
[Analyze grammar]

mā tāta sāhasaṃ kārṣīrmama pūrvaparigrahaḥ |
praśnānuktvā yathākāmaṃ tataḥ piba harasva ca || 18 ||
[Analyze grammar]

anādṛtya tu tadvākyaṃ sahadevaḥ pipāsitaḥ |
apibacchītalaṃ toyaṃ pītvā ca nipapāta ha || 19 ||
[Analyze grammar]

athābravītsa vijayaṃ kuntīputro yudhiṣṭhiraḥ |
bhrātarau te ciragatau bībhatso śatrukarśana |
tau caivānaya bhadraṃ te pānīyaṃ ca tvamānaya || 20 ||
[Analyze grammar]

evamukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ |
āmuktakhaḍgo medhāvī tatsaraḥ pratyapadyata || 21 ||
[Analyze grammar]

yataḥ puruṣaśārdūlau pānīyaharaṇe gatau |
tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ || 22 ||
[Analyze grammar]

prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ |
dhanurudyamya kaunteyo vyalokayata tadvanam || 23 ||
[Analyze grammar]

nāpaśyattatra kiṃcitsa bhūtaṃ tasminmahāvane |
savyasācī tataḥ śrāntaḥ pānīyaṃ so'bhyadhāvata || 24 ||
[Analyze grammar]

abhidhāvaṃstato vācamantarikṣātsa śuśruve |
kimāsīdasi pānīyaṃ naitacchakyaṃ balāttvayā || 25 ||
[Analyze grammar]

kaunteya yadi vai praśnānmayoktānpratipatsyase |
tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata || 26 ||
[Analyze grammar]

vāritastvabravītpārtho dṛśyamāno nivāraya |
yāvadbāṇairvinirbhinnaḥ punarnaivaṃ vadiṣyasi || 27 ||
[Analyze grammar]

evamuktvā tataḥ pārthaḥ śarairastrānumantritaiḥ |
vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan || 28 ||
[Analyze grammar]

karṇinālīkanārācānutsṛjanbharatarṣabha |
anekairiṣusaṃghātairantarikṣaṃ vavarṣa ha || 29 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ vighātena te pārtha praśnānuktvā tataḥ piba |
anuktvā tu tataḥ praśnānpītvaiva na bhaviṣyasi || 30 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
sa tvamoghāniṣūnmuktvā tṛṣṇayābhiprapīḍitaḥ |
avijñāyaiva tānpraśnānpītvaiva nipapāta ha || 31 ||
[Analyze grammar]

athābravīdbhīmasenaṃ kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca bībhatsuścāparājitaḥ || 32 ||
[Analyze grammar]

ciraṃ gatāstoyahetorna cāgacchanti bhārata |
tāṃścaivānaya bhadraṃ te pānīyaṃ ca tvamānaya || 33 ||
[Analyze grammar]

bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata |
yatra te puruṣavyāghrā bhrātaro'sya nipātitāḥ || 34 ||
[Analyze grammar]

tāndṛṣṭvā duḥkhito bhīmastṛṣayā ca prapīḍitaḥ |
amanyata mahābāhuḥ karma tadyakṣarakṣasām |
sa cintayāmāsa tadā yoddhavyaṃ dhruvamadya me || 35 ||
[Analyze grammar]

pāsyāmi tāvatpānīyamiti pārtho vṛkodaraḥ |
tato'bhyadhāvatpānīyaṃ pipāsuḥ puruṣarṣabhaḥ || 36 ||
[Analyze grammar]

yakṣa uvāca |
mā tāta sāhasaṃ kārṣīrmama pūrvaparigrahaḥ |
praśnānuktvā tu kaunteya tataḥ piba harasva ca || 37 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastato bhīmo yakṣeṇāmitatejasā |
avijñāyaiva tānpraśnānpītvaiva nipapāta ha || 38 ||
[Analyze grammar]

tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ |
samutthāya mahābāhurdahyamānena cetasā || 39 ||
[Analyze grammar]

apetajananirghoṣaṃ praviveśa mahāvanam |
rurubhiśca varāhaiśca pakṣibhiśca niṣevitam || 40 ||
[Analyze grammar]

nīlabhāsvaravarṇaiśca pādapairupaśobhitam |
bhramarairupagītaṃ ca pakṣibhiśca mahāyaśāḥ || 41 ||
[Analyze grammar]

sa gacchankānane tasminhemajālapariṣkṛtam |
dadarśa tatsaraḥ śrīmānviśvakarmakṛtaṃ yathā || 42 ||
[Analyze grammar]

upetaṃ nalinījālaiḥ sindhuvāraiśca vetasaiḥ |
ketakaiḥ karavīraiśca pippalaiścaiva saṃvṛtam |
śramārtastadupāgamya saro dṛṣṭvātha vismitaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 296

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: