Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśamanuttamam |
pratilabhya tataḥ kṛṣṇāṃ kimakurvata pāṇḍavāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśamanuttamam |
vihāya kāmyakaṃ rājā saha bhrātṛbhiracyutaḥ || 2 ||
[Analyze grammar]

punardvaitavanaṃ ramyamājagāma yudhiṣṭhiraḥ |
svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati || 3 ||
[Analyze grammar]

anuguptaphalāhārāḥ sarva eva mitāśanāḥ |
nyavasanpāṇḍavāstatra kṛṣṇayā saha bhārata || 4 ||
[Analyze grammar]

vasandvaitavane rājā kuntīputro yudhiṣṭhiraḥ |
bhīmaseno'rjunaścaiva mādrīputrau ca pāṇḍavau || 5 ||
[Analyze grammar]

brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ |
kleśamārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ || 6 ||
[Analyze grammar]

ajātaśatrumāsīnaṃ bhrātṛbhiḥ sahitaṃ vane |
āgamya brāhmaṇastūrṇaṃ saṃtapta idamabravīt || 7 ||
[Analyze grammar]

araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau |
mṛgasya gharṣamāṇasya viṣāṇe samasajjata || 8 ||
[Analyze grammar]

tadādāya gato rājaṃstvaramāṇo mahāmṛgaḥ |
āśramāttvaritaḥ śīghraṃ plavamāno mahājavaḥ || 9 ||
[Analyze grammar]

tasya gatvā padaṃ śīghramāsādya ca mahāmṛgam |
agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ || 10 ||
[Analyze grammar]

brāhmaṇasya vacaḥ śrutvā saṃtapto'tha yudhiṣṭhiraḥ |
dhanurādāya kaunteyaḥ prādravadbhrātṛbhiḥ saha || 11 ||
[Analyze grammar]

sannaddhā dhanvinaḥ sarve prādravannarapuṃgavāḥ |
brāhmaṇārthe yatantaste śīghramanvagamanmṛgam || 12 ||
[Analyze grammar]

karṇinālīkanārācānutsṛjanto mahārathāḥ |
nāvidhyanpāṇḍavāstatra paśyanto mṛgamantikāt || 13 ||
[Analyze grammar]

teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ |
apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ || 14 ||
[Analyze grammar]

śītalacchāyamāsādya nyagrodhaṃ gahane vane |
kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan || 15 ||
[Analyze grammar]

teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitastadā |
abravīdbhrātaraṃ jyeṣṭhamamarṣātkurusattama || 16 ||
[Analyze grammar]

nāsminkule jātu mamajja dharmo na cālasyādarthalopo babhūva |
anuttarāḥ sarvabhūteṣu bhūyaḥ saṃprāptāḥ smaḥ saṃśayaṃ kena rājan || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 295

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: