Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa dadarśa hatānbhrātṝṃllokapālāniva cyutān |
yugānte samanuprāpte śakrapratimagauravān || 1 ||
[Analyze grammar]

viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatamarjunam |
bhīmasenaṃ yamau cobhau nirviceṣṭāngatāyuṣaḥ || 2 ||
[Analyze grammar]

sa dīrghamuṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ |
buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ || 3 ||
[Analyze grammar]

naiṣāṃ śastraprahāro'sti padaṃ nehāsti kasyacit |
bhūtaṃ mahadidaṃ manye bhrātaro yena me hatāḥ |
ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam || 4 ||
[Analyze grammar]

syāttu duryodhanenedamupāṃśuvihitaṃ kṛtam |
gāndhārarājaracitaṃ satataṃ jihmabuddhinā || 5 ||
[Analyze grammar]

yasya kāryamakāryaṃ vā samameva bhavatyuta |
kastasya viśvasedvīro durmaterakṛtātmanaḥ || 6 ||
[Analyze grammar]

atha vā puruṣairgūḍhaiḥ prayogo'yaṃ durātmanaḥ |
bhavediti mahābāhurbahudhā samacintayat || 7 ||
[Analyze grammar]

tasyāsīnna viṣeṇedamudakaṃ dūṣitaṃ yathā |
mukhavarṇāḥ prasannā me bhrātṝṇāmityacintayat || 8 ||
[Analyze grammar]

ekaikaśaścaughabalānimānpuruṣasattamān |
ko'nyaḥ pratisamāseta kālāntakayamādṛte || 9 ||
[Analyze grammar]

etenādhyavasāyena tattoyamavagāḍhavān |
gāhamānaśca tattoyamantarikṣātsa śuśruve || 10 ||
[Analyze grammar]

yakṣa uvāca |
ahaṃ bakaḥ śaivalamatsyabhakṣo mayā nītāḥ pretavaśaṃ tavānujāḥ |
tvaṃ pañcamo bhavitā rājaputra na cetpraśnānpṛcchato vyākaroṣi || 11 ||
[Analyze grammar]

mā tāta sāhasaṃ kārṣīrmama pūrvaparigrahaḥ |
praśnānuktvā tu kaunteya tataḥ piba harasva ca || 12 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk |
pṛcchāmi ko bhavāndevo naitacchakuninā kṛtam || 13 ||
[Analyze grammar]

himavānpāriyātraśca vindhyo malaya eva ca |
catvāraḥ parvatāḥ kena pātitā bhuvi tejasā || 14 ||
[Analyze grammar]

atīva te mahatkarma kṛtaṃ balavatāṃ vara |
yanna devā na gandharvā nāsurā na ca rākṣasāḥ |
viṣaheranmahāyuddhe kṛtaṃ te tanmahādbhutam || 15 ||
[Analyze grammar]

na te jānāmi yatkāryaṃ nābhijānāmi kāṅkṣitam |
kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama || 16 ||
[Analyze grammar]

yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ |
pṛcchāmi bhagavaṃstasmātko bhavāniha tiṣṭhati || 17 ||
[Analyze grammar]

yakṣa uvāca |
yakṣo'hamasmi bhadraṃ te nāsmi pakṣī jalecaraḥ |
mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tatastāmaśivāṃ śrutvā vācaṃ sa paruṣākṣarām |
yakṣasya bruvato rājannupakramya tadā sthitaḥ || 19 ||
[Analyze grammar]

virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam |
jvalanārkapratīkāśamadhṛṣyaṃ parvatopamam || 20 ||
[Analyze grammar]

setumāśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ |
meghagambhīrayā vācā tarjayantaṃ mahābalam || 21 ||
[Analyze grammar]

yakṣa uvāca |
ime te bhrātaro rājanvāryamāṇā mayāsakṛt |
balāttoyaṃ jihīrṣantastato vai sūditā mayā || 22 ||
[Analyze grammar]

na peyamudakaṃ rājanprāṇāniha parīpsatā |
pārtha mā sāhasaṃ kārṣīrmama pūrvaparigrahaḥ |
praśnānuktvā tu kaunteya tataḥ piba harasva ca || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
naivāhaṃ kāmaye yakṣa tava pūrvaparigraham |
kāmaṃ naitatpraśaṃsanti santo hi puruṣāḥ sadā || 24 ||
[Analyze grammar]

yadātmanā svamātmānaṃ praśaṃsetpuruṣaḥ prabho |
yathāprajñaṃ tu te praśnānprativakṣyāmi pṛccha mām || 25 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svidādityamunnayati ke ca tasyābhitaścarāḥ |
kaścainamastaṃ nayati kasmiṃśca pratitiṣṭhati || 26 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
brahmādityamunnayati devāstasyābhitaścarāḥ |
dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati || 27 ||
[Analyze grammar]

yakṣa uvāca |
kena svicchrotriyo bhavati kena svidvindate mahat |
kena dvitīyavānbhavati rājankena ca buddhimān || 28 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutena śrotriyo bhavati tapasā vindate mahat |
dhṛtyā dvitīyavānbhavati buddhimānvṛddhasevayā || 29 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ brāhmaṇānāṃ devatvaṃ kaśca dharmaḥ satāmiva |
kaścaiṣāṃ mānuṣo bhāvaḥ kimeṣāmasatāmiva || 30 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satāmiva |
maraṇaṃ mānuṣo bhāvaḥ parivādo'satāmiva || 31 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ kṣatriyāṇāṃ devatvaṃ kaśca dharmaḥ satāmiva |
kaścaiṣāṃ mānuṣo bhāvaḥ kimeṣāmasatāmiva || 32 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
iṣvastrameṣāṃ devatvaṃ yajña eṣāṃ satāmiva |
bhayaṃ vai mānuṣo bhāvaḥ parityāgo'satāmiva || 33 ||
[Analyze grammar]

yakṣa uvāca |
kimekaṃ yajñiyaṃ sāma kimekaṃ yajñiyaṃ yajuḥ |
kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate || 34 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ |
vāgekā vṛścate yajñaṃ tāṃ yajño nātivartate || 35 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svidāpatatāṃ śreṣṭhaṃ kiṃ svinnipatatāṃ varam |
kiṃ svitpratiṣṭhamānānāṃ kiṃ svitpravadatāṃ varam || 36 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
varṣamāpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam |
gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ || 37 ||
[Analyze grammar]

yakṣa uvāca |
indriyārthānanubhavanbuddhimāṃllokapūjitaḥ |
saṃmataḥ sarvabhūtānāmucchvasanko na jīvati || 38 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
devatātithibhṛtyānāṃ pitṝṇāmātmanaśca yaḥ |
na nirvapati pañcānāmucchvasanna sa jīvati || 39 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svidgurutaraṃ bhūmeḥ kiṃ sviduccataraṃ ca khāt |
kiṃ svicchīghrataraṃ vāyoḥ kiṃ svidbahutaraṃ nṛṇām || 40 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mātā gurutarā bhūmeḥ pitā uccataraśca khāt |
manaḥ śīghrataraṃ vāyościntā bahutarī nṛṇām || 41 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svitsuptaṃ na nimiṣati kiṃ svijjātaṃ na copati |
kasya sviddhṛdayaṃ nāsti kiṃ svidvegena vardhate || 42 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
matsyaḥ supto na nimiṣatyaṇḍaṃ jātaṃ na copati |
aśmano hṛdayaṃ nāsti nadī vegena vardhate || 43 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svitpravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ |
āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ || 44 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ |
āturasya bhiṣaṅmitraṃ dānaṃ mitraṃ mariṣyataḥ || 45 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svideko vicarati jātaḥ ko jāyate punaḥ |
kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svidāvapanaṃ mahat || 46 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sūrya eko vicarati candramā jāyate punaḥ |
agnirhimasya bhaiṣajyaṃ bhūmirāvapanaṃ mahat || 47 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svidekapadaṃ dharmyaṃ kiṃ svidekapadaṃ yaśaḥ |
kiṃ svidekapadaṃ svargyaṃ kiṃ svidekapadaṃ sukham || 48 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dākṣyamekapadaṃ dharmyaṃ dānamekapadaṃ yaśaḥ |
satyamekapadaṃ svargyaṃ śīlamekapadaṃ sukham || 49 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ svidātmā manuṣyasya kiṃ sviddaivakṛtaḥ sakhā |
upajīvanaṃ kiṃ svidasya kiṃ svidasya parāyaṇam || 50 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā |
upajīvanaṃ ca parjanyo dānamasya parāyaṇam || 51 ||
[Analyze grammar]

yakṣa uvāca |
dhanyānāmuttamaṃ kiṃ sviddhanānāṃ kiṃ sviduttamam |
lābhānāmuttamaṃ kiṃ svitkiṃ sukhānāṃ tathottamam || 52 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dhanyānāmuttamaṃ dākṣyaṃ dhanānāmuttamaṃ śrutam |
lābhānāṃ śreṣṭhamārogyaṃ sukhānāṃ tuṣṭiruttamā || 53 ||
[Analyze grammar]

yakṣa uvāca |
kaśca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ |
kiṃ niyamya na śocanti kaiśca saṃdhirna jīryate || 54 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ānṛśaṃsyaṃ paro dharmastrayīdharmaḥ sadāphalaḥ |
mano yamya na śocanti sadbhiḥ saṃdhirna jīryate || 55 ||
[Analyze grammar]

yakṣa uvāca |
kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati |
kiṃ nu hitvārthavānbhavati kiṃ nu hitvā sukhī bhavet || 56 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati |
kāmaṃ hitvārthavānbhavati lobhaṃ hitvā sukhī bhavet || 57 ||
[Analyze grammar]

yakṣa uvāca |
mṛtaḥ kathaṃ syātpuruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet |
śrāddhaṃ mṛtaṃ kathaṃ ca syātkathaṃ yajño mṛto bhavet || 58 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
mṛto daridraḥ puruṣo mṛtaṃ rāṣṭramarājakam |
mṛtamaśrotriyaṃ śrāddhaṃ mṛto yajñastvadakṣiṇaḥ || 59 ||
[Analyze grammar]

yakṣa uvāca |
kā dikkimudakaṃ proktaṃ kimannaṃ pārtha kiṃ viṣam |
śrāddhasya kālamākhyāhi tataḥ piba harasva ca || 60 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
santo digjalamākāśaṃ gaurannaṃ prārthanā viṣam |
śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase || 61 ||
[Analyze grammar]

yakṣa uvāca |
vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa |
puruṣaṃ tvidānīmākhyāhi yaśca sarvadhanī naraḥ || 62 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ |
yāvatsa śabdo bhavati tāvatpuruṣa ucyate || 63 ||
[Analyze grammar]

tulye priyāpriye yasya sukhaduḥkhe tathaiva ca |
atītānāgate cobhe sa vai sarvadhanī naraḥ || 64 ||
[Analyze grammar]

yakṣa uvāca |
vyākhyātaḥ puruṣo rājanyaśca sarvadhanī naraḥ |
tasmāttavaiko bhrātṝṇāṃ yamicchasi sa jīvatu || 65 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ |
vyūḍhorasko mahābāhurnakulo yakṣa jīvatu || 66 ||
[Analyze grammar]

yakṣa uvāca |
priyaste bhīmaseno'yamarjuno vaḥ parāyaṇam |
sa kasmānnakulaṃ rājansāpatnaṃ jīvamicchasi || 67 ||
[Analyze grammar]

yasya nāgasahasreṇa daśasaṃkhyena vai balam |
tulyaṃ taṃ bhīmamutsṛjya nakulaṃ jīvamicchasi || 68 ||
[Analyze grammar]

tathainaṃ manujāḥ prāhurbhīmasenaṃ priyaṃ tava |
atha kenānubhāvena sāpatnaṃ jīvamicchasi || 69 ||
[Analyze grammar]

yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ |
arjunaṃ tamapāhāya nakulaṃ jīvamicchasi || 70 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ānṛśaṃsyaṃ paro dharmaḥ paramārthācca me matam |
ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu || 71 ||
[Analyze grammar]

dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ |
svadharmānna caliṣyāmi nakulo yakṣa jīvatu || 72 ||
[Analyze grammar]

yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ |
mātṛbhyāṃ samamicchāmi nakulo yakṣa jīvatu || 73 ||
[Analyze grammar]

yakṣa uvāca |
yasya te'rthācca kāmācca ānṛśaṃsyaṃ paraṃ matam |
tasmātte bhrātaraḥ sarve jīvantu bharatarṣabha || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 297

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: