Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato garbhaḥ samabhavatpṛthāyāḥ pṛthivīpate |
śukle daśottare pakṣe tārāpatirivāmbare || 1 ||
[Analyze grammar]

sā bāndhavabhayādbālā taṃ garbhaṃ vinigūhatī |
dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ || 2 ||
[Analyze grammar]

na hi tāṃ veda nāryanyā kāciddhātreyikāmṛte |
kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe || 3 ||
[Analyze grammar]

tataḥ kālena sā garbhaṃ suṣuve varavarṇinī |
kanyaiva tasya devasya prasādādamaraprabham || 4 ||
[Analyze grammar]

tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam |
haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā || 5 ||
[Analyze grammar]

jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī |
mañjūṣāyāmavadadhe svāstīrṇāyāṃ samantataḥ || 6 ||
[Analyze grammar]

madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā |
ślakṣṇāyāṃ supidhānāyāmaśvanadyāmavāsṛjat || 7 ||
[Analyze grammar]

jānatī cāpyakartavyaṃ kanyāyā garbhadhāraṇam |
putrasnehena rājendra karuṇaṃ paryadevayat || 8 ||
[Analyze grammar]

samutsṛjantī mañjūṣāmaśvanadyāstadā jale |
uvāca rudatī kuntī yāni vākyāni tacchṛṇu || 9 ||
[Analyze grammar]

svasti te'stvāntarikṣebhyaḥ pārthivebhyaśca putraka |
divyebhyaścaiva bhūtebhyastathā toyacarāśca ye || 10 ||
[Analyze grammar]

śivāste santu panthāno mā ca te paripanthinaḥ |
āgamāśca tathā putra bhavantvadrohacetasaḥ || 11 ||
[Analyze grammar]

pātu tvāṃ varuṇo rājā salile salileśvaraḥ |
antarikṣe'ntarikṣasthaḥ pavanaḥ sarvagastathā || 12 ||
[Analyze grammar]

pitā tvāṃ pātu sarvatra tapanastapatāṃ varaḥ |
yena datto'si me putra divyena vidhinā kila || 13 ||
[Analyze grammar]

ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ |
marutaśca sahendreṇa diśaśca sadigīśvarāḥ || 14 ||
[Analyze grammar]

rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca |
vetsyāmi tvāṃ videśe'pi kavacenopasūcitam || 15 ||
[Analyze grammar]

dhanyaste putra janako devo bhānurvibhāvasuḥ |
yastvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam || 16 ||
[Analyze grammar]

dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati |
yasyāstvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja || 17 ||
[Analyze grammar]

ko nu svapnastayā dṛṣṭo yā tvāmādityavarcasam |
divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam || 18 ||
[Analyze grammar]

padmāyataviśālākṣaṃ padmatāmratalojjvalam |
sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati || 19 ||
[Analyze grammar]

dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam |
avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam || 20 ||
[Analyze grammar]

dhanyā drakṣyanti putra tvāṃ punaryauvanage mukhe |
himavadvanasaṃbhūtaṃ siṃhaṃ kesariṇaṃ yathā || 21 ||
[Analyze grammar]

evaṃ bahuvidhaṃ rājanvilapya karuṇaṃ pṛthā |
avāsṛjata mañjūṣāmaśvanadyāstadā jale || 22 ||
[Analyze grammar]

rudatī putraśokārtā niśīthe kamalekṣaṇā |
dhātryā saha pṛthā rājanputradarśanalālasā || 23 ||
[Analyze grammar]

visarjayitvā mañjūṣāṃ saṃbodhanabhayātpituḥ |
viveśa rājabhavanaṃ punaḥ śokāturā tataḥ || 24 ||
[Analyze grammar]

mañjūṣā tvaśvanadyāḥ sā yayau carmaṇvatīṃ nadīm |
carmaṇvatyāśca yamunāṃ tato gaṅgāṃ jagāma ha || 25 ||
[Analyze grammar]

gaṅgāyāḥ sūtaviṣayaṃ campāmabhyāyayau purīm |
sa mañjūṣāgato garbhastaraṅgairuhyamānakaḥ || 26 ||
[Analyze grammar]

amṛtādutthitaṃ divyaṃ tattu varma sakuṇḍalam |
dhārayāmāsa taṃ garbhaṃ daivaṃ ca vidhinirmitam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 292

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: