Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā |
sūto'dhiratha ityeva sadāro jāhnavīṃ yayau || 1 ||
[Analyze grammar]

tasya bhāryābhavadrājanrūpeṇāsadṛśī bhuvi |
rādhā nāma mahābhāgā na sā putramavindata |
apatyārthe paraṃ yatnamakarocca viśeṣataḥ || 2 ||
[Analyze grammar]

sā dadarśātha mañjūṣāmuhyamānāṃ yadṛcchayā |
dattarakṣāpratisarāmanvālabhanaśobhitām |
ūrmītaraṅgairjāhnavyāḥ samānītāmupahvaram || 3 ||
[Analyze grammar]

sā tāṃ kautūhalātprāptāṃ grāhayāmāsa bhāminī |
tato nivedayāmāsa sūtasyādhirathasya vai || 4 ||
[Analyze grammar]

sa tāmuddhṛtya mañjūṣāmutsārya jalamantikāt |
yantrairudghāṭayāmāsa so'paśyattatra bālakam || 5 ||
[Analyze grammar]

taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā |
mṛṣṭakuṇḍalayuktena vadanena virājatā || 6 ||
[Analyze grammar]

sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ |
aṅkamāropya taṃ bālaṃ bhāryāṃ vacanamabravīt || 7 ||
[Analyze grammar]

idamatyadbhutaṃ bhīru yato jāto'smi bhāmini |
dṛṣṭavāndevagarbho'yaṃ manye'smānsamupāgataḥ || 8 ||
[Analyze grammar]

anapatyasya putro'yaṃ devairdatto dhruvaṃ mama |
ityuktvā taṃ dadau putraṃ rādhāyai sa mahīpate || 9 ||
[Analyze grammar]

pratijagrāha taṃ rādhā vidhivaddivyarūpiṇam |
putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam || 10 ||
[Analyze grammar]

pupoṣa cainaṃ vidhivadvavṛdhe sa ca vīryavān |
tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ || 11 ||
[Analyze grammar]

vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam |
nāmāsya vasuṣeṇeti tataścakrurdvijātayaḥ || 12 ||
[Analyze grammar]

evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ |
vasuṣeṇa iti khyāto vṛṣa ityeva ca prabhuḥ || 13 ||
[Analyze grammar]

sa jyeṣṭhaputraḥ sūtasya vavṛdhe'ṅgeṣu vīryavān |
cāreṇa viditaścāsītpṛthāyā divyavarmabhṛt || 14 ||
[Analyze grammar]

sūtastvadhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ |
dṛṣṭvā prasthāpayāmāsa puraṃ vāraṇasāhvayam || 15 ||
[Analyze grammar]

tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi |
sakhyaṃ duryodhanenaivamagacchatsa ca vīryavān || 16 ||
[Analyze grammar]

droṇātkṛpācca rāmācca so'stragrāmaṃ caturvidham |
labdhvā loke'bhavatkhyātaḥ parameṣvāsatāṃ gataḥ || 17 ||
[Analyze grammar]

saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ |
yoddhumāśaṃsate nityaṃ phalgunena mahātmanā || 18 ||
[Analyze grammar]

sadā hi tasya spardhāsīdarjunena viśāṃ pate |
arjunasya ca karṇena yato dṛṣṭo babhūva saḥ || 19 ||
[Analyze grammar]

taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam |
avadhyaṃ samare matvā paryatapyadyudhiṣṭhiraḥ || 20 ||
[Analyze grammar]

yadā tu karṇo rājendra bhānumantaṃ divākaram |
stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ || 21 ||
[Analyze grammar]

tatrainamupatiṣṭhanti brāhmaṇā dhanahetavaḥ |
nādeyaṃ tasya tatkāle kiṃcidasti dvijātiṣu || 22 ||
[Analyze grammar]

tamindro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ |
svāgataṃ ceti rādheyastamatha pratyabhāṣata || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 293

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: