Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ |
anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī || 1 ||
[Analyze grammar]

na śaśāka yadā bālā pratyākhyātuṃ tamonudam |
bhītā śāpāttato rājandadhyau dīrghamathāntaram || 2 ||
[Analyze grammar]

anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca |
mannimittaḥ kathaṃ na syātkruddhādasmādvibhāvasoḥ || 3 ||
[Analyze grammar]

bālenāpi satā mohādbhṛśaṃ sāpahnavānyapi |
nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca || 4 ||
[Analyze grammar]

sāhamadya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam |
kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam || 5 ||
[Analyze grammar]

saivaṃ śāpaparitrastā bahu cintayatī tadā |
mohenābhiparītāṅgī smayamānā punaḥ punaḥ || 6 ||
[Analyze grammar]

taṃ devamabravīdbhītā bandhūnāṃ rājasattama |
vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate || 7 ||
[Analyze grammar]

kuntyuvāca |
pitā me dhriyate deva mātā cānye ca bāndhavāḥ |
na teṣu dhriyamāṇeṣu vidhilopo bhavedayam || 8 ||
[Analyze grammar]

tvayā me saṃgamo deva yadi syādvidhivarjitaḥ |
mannimittaṃ kulasyāsya loke kīrtirnaśettataḥ || 9 ||
[Analyze grammar]

atha vā dharmametaṃ tvaṃ manyase tapatāṃ vara |
ṛte pradānādbandhubhyastava kāmaṃ karomyaham || 10 ||
[Analyze grammar]

ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham |
tvayi dharmo yaśaścaiva kīrtirāyuśca dehinām || 11 ||
[Analyze grammar]

sūrya uvāca |
na te pitā na te mātā guravo vā śucismite |
prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ || 12 ||
[Analyze grammar]

sarvānkāmayate yasmātkanerdhātośca bhāmini |
tasmātkanyeha suśroṇi svatantrā varavarṇini || 13 ||
[Analyze grammar]

nādharmaścaritaḥ kaścittvayā bhavati bhāmini |
adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā || 14 ||
[Analyze grammar]

anāvṛtāḥ striyaḥ sarvā narāśca varavarṇini |
svabhāva eṣa lokānāṃ vikāro'nya iti smṛtaḥ || 15 ||
[Analyze grammar]

sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi |
putraśca te mahābāhurbhaviṣyati mahāyaśāḥ || 16 ||
[Analyze grammar]

kuntyuvāca |
yadi putro mama bhavettvattaḥ sarvatamopaha |
kuṇḍalī kavacī śūro mahābāhurmahābalaḥ || 17 ||
[Analyze grammar]

sūrya uvāca |
bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt |
ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati || 18 ||
[Analyze grammar]

kuntyuvāca |
yadyetadamṛtādasti kuṇḍale varma cottamam |
mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi || 19 ||
[Analyze grammar]

astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā |
tvadvīryarūpasattvaujā dharmayukto bhavetsa ca || 20 ||
[Analyze grammar]

sūrya uvāca |
adityā kuṇḍale rājñi datte me mattakāśini |
te'sya dāsyāmi vai bhīru varma caivedamuttamam || 21 ||
[Analyze grammar]

pṛthovāca |
paramaṃ bhagavandeva saṃgamiṣye tvayā saha |
yadi putro bhavedevaṃ yathā vadasi gopate || 22 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathetyuktvā tu tāṃ kuntīmāviveśa vihaṃgamaḥ |
svarbhānuśatruryogātmā nābhyāṃ pasparśa caiva tām || 23 ||
[Analyze grammar]

tataḥ sā vihvalevāsītkanyā sūryasya tejasā |
papātātha ca sā devī śayane mūḍhacetanā || 24 ||
[Analyze grammar]

sūrya uvāca |
sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi |
sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi || 25 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataḥ sā vrīḍitā bālā tadā sūryamathābravīt |
evamastviti rājendra prasthitaṃ bhūrivarcasam || 26 ||
[Analyze grammar]

iti smoktā kuntirājātmajā sā vivasvantaṃ yācamānā salajjā |
tasminpuṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva || 27 ||
[Analyze grammar]

tāṃ tigmāṃśustejasā mohayitvā yogenāviśyātmasaṃsthāṃ cakāra |
na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 291

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: