Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
gate tasmindvijaśreṣṭhe kasmiṃścitkālaparyaye |
cintayāmāsa sā kanyā mantragrāmabalābalam || 1 ||
[Analyze grammar]

ayaṃ vai kīdṛśastena mama datto mahātmanā |
mantragrāmo balaṃ tasya jñāsye nāticirādiva || 2 ||
[Analyze grammar]

evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā |
vrīḍitā sābhavadbālā kanyābhāve rajasvalā || 3 ||
[Analyze grammar]

athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha |
na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā || 4 ||
[Analyze grammar]

tasyā dṛṣṭirabhūddivyā sāpaśyaddivyadarśanam |
āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam || 5 ||
[Analyze grammar]

tasyāḥ kautūhalaṃ tvāsīnmantraṃ prati narādhipa |
āhvānamakarotsātha tasya devasya bhāminī || 6 ||
[Analyze grammar]

prāṇānupaspṛśya tadā ājuhāva divākaram |
ājagāma tato rājaṃstvaramāṇo divākaraḥ || 7 ||
[Analyze grammar]

madhupiṅgo mahābāhuḥ kambugrīvo hasanniva |
aṅgadī baddhamukuṭo diśaḥ prajvālayanniva || 8 ||
[Analyze grammar]

yogātkṛtvā dvidhātmānamājagāma tatāpa ca |
ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā || 9 ||
[Analyze grammar]

āgato'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ |
kiṃ karomyavaśo rājñi brūhi kartā tadasmi te || 10 ||
[Analyze grammar]

kuntyuvāca |
gamyatāṃ bhagavaṃstatra yato'si samupāgataḥ |
kautūhalātsamāhūtaḥ prasīda bhagavanniti || 11 ||
[Analyze grammar]

sūrya uvāca |
gamiṣye'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame |
na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā || 12 ||
[Analyze grammar]

tavābhisaṃdhiḥ subhage sūryātputro bhavediti |
vīryeṇāpratimo loke kavacī kuṇḍalīti ca || 13 ||
[Analyze grammar]

sā tvamātmapradānaṃ vai kuruṣva gajagāmini |
utpatsyati hi putraste yathāsaṃkalpamaṅgane || 14 ||
[Analyze grammar]

atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite |
śapsyāmi tvāmahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te || 15 ||
[Analyze grammar]

tvatkṛte tānpradhakṣyāmi sarvānapi na saṃśayaḥ |
pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam || 16 ||
[Analyze grammar]

tasya ca brāhmaṇasyādya yo'sau mantramadāttava |
śīlavṛttamavijñāya dhāsyāmi vinayaṃ param || 17 ||
[Analyze grammar]

ete hi vibudhāḥ sarve puraṃdaramukhā divi |
tvayā pralabdhaṃ paśyanti smayanta iva bhāmini || 18 ||
[Analyze grammar]

paśya cainānsuragaṇāndivyaṃ cakṣuridaṃ hi te |
pūrvameva mayā dattaṃ dṛṣṭavatyasi yena mām || 19 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'paśyattridaśānrājaputrī sarvāneva sveṣu dhiṣṇyeṣu khasthān |
prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva || 20 ||
[Analyze grammar]

sā tāndṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā |
gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvādduḥkha eṣopacāraḥ || 21 ||
[Analyze grammar]

pitā mātā guravaścaiva ye'nye dehasyāsya prabhavanti pradāne |
nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā || 22 ||
[Analyze grammar]

mayā mantrabalaṃ jñātumāhūtastvaṃ vibhāvaso |
bālyādbāleti kṛtvā tatkṣantumarhasi me vibho || 23 ||
[Analyze grammar]

sūrya uvāca |
bāleti kṛtvānunayaṃ tavāhaṃ dadāni nānyānunayaṃ labheta |
ātmapradānaṃ kuru kuntikanye śāntistavaivaṃ hi bhavecca bhīru || 24 ||
[Analyze grammar]

na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai |
gamiṣyāmyanavadyāṅgi loke samavahāsyatām |
sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syāmahaṃ śubhe || 25 ||
[Analyze grammar]

sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam |
viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 290

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: