Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam |
toṣayāmāsa śuddhena manasā saṃśitavratā || 1 ||
[Analyze grammar]

prātarāyāsya ityuktvā kadāciddvijasattamaḥ |
tata āyāti rājendra sāye rātrāvatho punaḥ || 2 ||
[Analyze grammar]

taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ |
pūjayāmāsa sā kanyā vardhamānaistu sarvadā || 3 ||
[Analyze grammar]

annādisamudācāraḥ śayyāsanakṛtastathā |
divase divase tasya vardhate na tu hīyate || 4 ||
[Analyze grammar]

nirbhartsanāpavādaiśca tathaivāpriyayā girā |
brāhmaṇasya pṛthā rājanna cakārāpriyaṃ tadā || 5 ||
[Analyze grammar]

vyaste kāle punaścaiti na caiti bahuśo dvijaḥ |
durlabhyamapi caivānnaṃ dīyatāmiti so'bravīt || 6 ||
[Analyze grammar]

kṛtameva ca tatsarvaṃ pṛthā tasmai nyavedayat |
śiṣyavatputravaccaiva svasṛvacca susaṃyatā || 7 ||
[Analyze grammar]

yathopajoṣaṃ rājendra dvijātipravarasya sā |
prītimutpādayāmāsa kanyā yatnairaninditā || 8 ||
[Analyze grammar]

tasyāstu śīlavṛttena tutoṣa dvijasattamaḥ |
avadhānena bhūyo'sya paraṃ yatnamathākarot || 9 ||
[Analyze grammar]

tāṃ prabhāte ca sāye ca pitā papraccha bhārata |
api tuṣyati te putri brāhmaṇaḥ paricaryayā || 10 ||
[Analyze grammar]

taṃ sā paramamityeva pratyuvāca yaśasvinī |
tataḥ prītimavāpāgryāṃ kuntibhojo mahāmanāḥ || 11 ||
[Analyze grammar]

tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ |
nāpaśyadduṣkṛtaṃ kiṃcitpṛthāyāḥ sauhṛde rataḥ || 12 ||
[Analyze grammar]

tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo'bravīt |
prīto'smi paramaṃ bhadre paricāreṇa te śubhe || 13 ||
[Analyze grammar]

varānvṛṇīṣva kalyāṇi durāpānmānuṣairiha |
yaistvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi || 14 ||
[Analyze grammar]

kuntyuvāca |
kṛtāni mama sarvāṇi yasyā me vedavittama |
tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varairmama || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite |
imaṃ mantraṃ gṛhāṇa tvamāhvānāya divaukasām || 16 ||
[Analyze grammar]

yaṃ yaṃ devaṃ tvametena mantreṇāvāhayiṣyasi |
tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati || 17 ||
[Analyze grammar]

akāmo vā sakāmo vā na sa naiṣyati te vaśam |
vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
na śaśāka dvitīyaṃ sā pratyākhyātumaninditā |
taṃ vai dvijātipravaraṃ tadā śāpabhayānnṛpa || 19 ||
[Analyze grammar]

tatastāmanavadyāṅgīṃ grāhayāmāsa vai dvijaḥ |
mantragrāmaṃ tadā rājannatharvaśirasi śrutam || 20 ||
[Analyze grammar]

taṃ pradāya tu rājendra kuntibhojamuvāca ha |
uṣito'smi sukhaṃ rājankanyayā paritoṣitaḥ || 21 ||
[Analyze grammar]

tava gehe suvihitaḥ sadā supratipūjitaḥ |
sādhayiṣyāmahe tāvadityuktvāntaradhīyata || 22 ||
[Analyze grammar]

sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā |
babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 289

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: