Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

karṇa uvāca |
bhagavantamahaṃ bhakto yathā māṃ vettha gopate |
tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃcana || 1 ||
[Analyze grammar]

na me dārā na me putrā na cātmā suhṛdo na ca |
tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama || 2 ||
[Analyze grammar]

iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ |
kurvanti bhaktimiṣṭāṃ ca jānīṣe tvaṃ ca bhāskara || 3 ||
[Analyze grammar]

iṣṭo bhaktaśca me karṇo na cānyaddaivataṃ divi |
jānīta iti vai kṛtvā bhagavānāha maddhitam || 4 ||
[Analyze grammar]

bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ |
iti bravīmi tigmāṃśo tvaṃ tu me kṣantumarhasi || 5 ||
[Analyze grammar]

bibhemi na tathā mṛtyoryathā bibhye'nṛtādaham |
viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām |
pradāne jīvitasyāpi na me'trāsti vicāraṇā || 6 ||
[Analyze grammar]

yacca māmāttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati |
vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam |
arjunaṃ prati māṃ caiva vijeṣyāmi raṇe'rjunam || 7 ||
[Analyze grammar]

tavāpi viditaṃ deva mamāpyastrabalaṃ mahat |
jāmadagnyādupāttaṃ yattathā droṇānmahātmanaḥ || 8 ||
[Analyze grammar]

idaṃ tvamanujānīhi suraśreṣṭha vrataṃ mama |
bhikṣate vajriṇe dadyāmapi jīvitamātmanaḥ || 9 ||
[Analyze grammar]

sūrya uvāca |
yadi tāta dadāsyete vajriṇe kuṇḍale śubhe |
tvamapyenamatho brūyā vijayārthaṃ mahābala || 10 ||
[Analyze grammar]

niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ |
avadhyo hyasi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ || 11 ||
[Analyze grammar]

arjunena vināśaṃ hi tava dānavasūdanaḥ |
prārthayāno raṇe vatsa kuṇḍale te jihīrṣati || 12 ||
[Analyze grammar]

sa tvamapyenamārādhya sūnṛtābhiḥ punaḥ punaḥ |
abhyarthayethā deveśamamoghārthaṃ puraṃdaram || 13 ||
[Analyze grammar]

amoghāṃ dehi me śaktimamitravinibarhiṇīm |
dāsyāmi te sahasrākṣa kuṇḍale varma cottamam || 14 ||
[Analyze grammar]

ityevaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale |
tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn || 15 ||
[Analyze grammar]

nāhatvā hi mahābāho śatrūneti karaṃ punaḥ |
sā śaktirdevarājasya śataśo'tha sahasraśaḥ || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā sahasrāṃśuḥ sahasāntaradhīyata |
tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat || 17 ||
[Analyze grammar]

yathādṛṣṭaṃ yathātattvaṃ yathoktamubhayorniśi |
tatsarvamānupūrvyeṇa śaśaṃsāsmai vṛṣastadā || 18 ||
[Analyze grammar]

tacchrutvā bhagavāndevo bhānuḥ svarbhānusūdanaḥ |
uvāca taṃ tathetyeva karṇaṃ sūryaḥ smayanniva || 19 ||
[Analyze grammar]

tatastattvamiti jñātvā rādheyaḥ paravīrahā |
śaktimevābhikāṅkṣanvai vāsavaṃ pratyapālayat || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 286

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: