Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kiṃ tadguhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā |
kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam || 1 ||
[Analyze grammar]

kutaśca kavacaṃ tasya kuṇḍale caiva sattama |
etadicchāmyahaṃ śrotuṃ tanme brūhi tapodhana || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ayaṃ rājanbravīmyetadyattadguhyaṃ vibhāvasoḥ |
yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam || 3 ||
[Analyze grammar]

kuntibhojaṃ purā rājanbrāhmaṇaḥ samupasthitaḥ |
tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ || 4 ||
[Analyze grammar]

darśanīyo'navadyāṅgastejasā prajvalanniva |
madhupiṅgo madhuravāktapaḥsvādhyāyabhūṣaṇaḥ || 5 ||
[Analyze grammar]

sa rājānaṃ kuntibhojamabravītsumahātapāḥ |
bhikṣāmicchāmyahaṃ bhoktuṃ tava gehe vimatsara || 6 ||
[Analyze grammar]

na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ |
evaṃ vatsyāmi te gehe yadi te rocate'nagha || 7 ||
[Analyze grammar]

yathākāmaṃ ca gaccheyamāgaccheyaṃ tathaiva ca |
śayyāsane ca me rājannāparādhyeta kaścana || 8 ||
[Analyze grammar]

tamabravītkuntibhojaḥ prītiyuktamidaṃ vacaḥ |
evamastu paraṃ ceti punaścainamathābravīt || 9 ||
[Analyze grammar]

mama kanyā mahābrahmanpṛthā nāma yaśasvinī |
śīlavṛttānvitā sādhvī niyatā na ca māninī || 10 ||
[Analyze grammar]

upasthāsyati sā tvāṃ vai pūjayānavamanya ca |
tasyāśca śīlavṛttena tuṣṭiṃ samupayāsyasi || 11 ||
[Analyze grammar]

evamuktvā tu taṃ vipramabhipūjya yathāvidhi |
uvāca kanyāmabhyetya pṛthāṃ pṛthulalocanām || 12 ||
[Analyze grammar]

ayaṃ vatse mahābhāgo brāhmaṇo vastumicchati |
mama gehe mayā cāsya tathetyevaṃ pratiśrutam || 13 ||
[Analyze grammar]

tvayi vatse parāśvasya brāhmaṇasyābhirādhanam |
tanme vākyaṃ na mithyā tvaṃ kartumarhasi karhicit || 14 ||
[Analyze grammar]

ayaṃ tapasvī bhagavānsvādhyāyaniyato dvijaḥ |
yadyadbrūyānmahātejāstattaddeyamamatsarāt || 15 ||
[Analyze grammar]

brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ |
brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate || 16 ||
[Analyze grammar]

amānayanhi mānārhānvātāpiśca mahāsuraḥ |
nihato brahmadaṇḍena tālajaṅghastathaiva ca || 17 ||
[Analyze grammar]

so'yaṃ vatse mahābhāra āhitastvayi sāṃpratam |
tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam || 18 ||
[Analyze grammar]

jānāmi praṇidhānaṃ te bālyātprabhṛti nandini |
brāhmaṇeṣviha sarveṣu gurubandhuṣu caiva ha || 19 ||
[Analyze grammar]

tathā preṣyeṣu sarveṣu mitrasaṃbandhimātṛṣu |
mayi caiva yathāvattvaṃ sarvamādṛtya vartase || 20 ||
[Analyze grammar]

na hyatuṣṭo jano'stīha pure cāntaḥpure ca te |
samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣvapi || 21 ||
[Analyze grammar]

saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati |
pṛthe bāleti kṛtvā vai sutā cāsi mameti ca || 22 ||
[Analyze grammar]

vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā |
dattā prītimatā mahyaṃ pitrā bālā purā svayam || 23 ||
[Analyze grammar]

vasudevasya bhaginī sutānāṃ pravarā mama |
agryamagre pratijñāya tenāsi duhitā mama || 24 ||
[Analyze grammar]

tādṛśe hi kule jātā kule caiva vivardhitā |
sukhātsukhamanuprāptā hradāddhradamivāgatā || 25 ||
[Analyze grammar]

dauṣkuleyā viśeṣeṇa kathaṃcitpragrahaṃ gatāḥ |
bālabhāvādvikurvanti prāyaśaḥ pramadāḥ śubhe || 26 ||
[Analyze grammar]

pṛthe rājakule janma rūpaṃ cādbhutadarśanam |
tena tenāsi saṃpannā samupetā ca bhāminī || 27 ||
[Analyze grammar]

sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini |
ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe || 28 ||
[Analyze grammar]

evaṃ prāpsyasi kalyāṇi kalyāṇamanaghe dhruvam |
kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 287

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: