Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

sūrya uvāca |
māhitaṃ karṇa kārṣīstvamātmanaḥ suhṛdāṃ tathā |
putrāṇāmatha bhāryāṇāmatho māturatho pituḥ || 1 ||
[Analyze grammar]

śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara |
iṣyate yaśasaḥ prāptiḥ kīrtiśca tridive sthirā || 2 ||
[Analyze grammar]

yastvaṃ prāṇavirodhena kīrtimicchasi śāśvatīm |
sā te prāṇānsamādāya gamiṣyati na saṃśayaḥ || 3 ||
[Analyze grammar]

jīvatāṃ kurute kāryaṃ pitā mātā sutāstathā |
ye cānye bāndhavāḥ kecilloke'sminpuruṣarṣabha |
rājānaśca naravyāghra pauruṣeṇa nibodha tat || 4 ||
[Analyze grammar]

kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute |
mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ |
mṛtaḥ kīrtiṃ na jānāti jīvankīrtiṃ samaśnute || 5 ||
[Analyze grammar]

mṛtasya kīrtirmartyasya yathā mālā gatāyuṣaḥ |
ahaṃ tu tvāṃ bravīmyetadbhakto'sīti hitepsayā || 6 ||
[Analyze grammar]

bhaktimanto hi me rakṣyā ityetenāpi hetunā |
bhakto'yaṃ parayā bhaktyā māmityeva mahābhuja |
mamāpi bhaktirutpannā sa tvaṃ kuru vaco mama || 7 ||
[Analyze grammar]

asti cātra paraṃ kiṃcidadhyātmaṃ devanirmitam |
ataśca tvāṃ bravīmyetatkriyatāmaviśaṅkayā || 8 ||
[Analyze grammar]

devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha |
tasmānnākhyāmi te guhyaṃ kāle vetsyati tadbhavān || 9 ||
[Analyze grammar]

punaruktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat |
māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye || 10 ||
[Analyze grammar]

śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute |
viśākhayormadhyagataḥ śaśīva vimalo divi || 11 ||
[Analyze grammar]

kīrtiśca jīvataḥ sādhvī puruṣasyeti viddhi tat |
pratyākhyeyastvayā tāta kuṇḍalārthe puraṃdaraḥ || 12 ||
[Analyze grammar]

śakyā bahuvidhairvākyaiḥ kuṇḍalepsā tvayānagha |
vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ || 13 ||
[Analyze grammar]

upapattyupapannārthairmādhuryakṛtabhūṣaṇaiḥ |
puraṃdarasya karṇa tvaṃ buddhimetāmapānuda || 14 ||
[Analyze grammar]

tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā |
savyasācī tvayā caiva yudhi śūraḥ sameṣyati || 15 ||
[Analyze grammar]

na tu tvāmarjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam |
vijetuṃ yudhi yadyasya svayamindraḥ śaro bhavet || 16 ||
[Analyze grammar]

tasmānna deye śakrāya tvayaite kuṇḍale śubhe |
saṃgrāme yadi nirjetuṃ karṇa kāmayase'rjunam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 285

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: