Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tataḥ kāle bahutithe vyatikrānte kadācana |
prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa || 1 ||
[Analyze grammar]

gaṇayantyāśca sāvitryā divase divase gate |
tadvākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ || 2 ||
[Analyze grammar]

caturthe'hani martavyamiti saṃcintya bhāminī |
vrataṃ trirātramuddiśya divārātraṃ sthitābhavat || 3 ||
[Analyze grammar]

taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ |
utthāya vākyaṃ sāvitrīmabravītparisāntvayan || 4 ||
[Analyze grammar]

atitīvro'yamārambhastvayārabdho nṛpātmaje |
tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram || 5 ||
[Analyze grammar]

sāvitryuvāca |
na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam |
vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam || 6 ||
[Analyze grammar]

dyumatsena uvāca |
vrataṃ bhindhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃcana |
pārayasveti vacanaṃ yuktamasmadvidho vadet || 7 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā dyumatseno virarāma mahāmanāḥ |
tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate || 8 ||
[Analyze grammar]

śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha |
duḥkhānvitāyāstiṣṭhantyāḥ sā rātrirvyatyavartata || 9 ||
[Analyze grammar]

adya taddivasaṃ ceti hutvā dīptaṃ hutāśanam |
yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ || 10 ||
[Analyze grammar]

tataḥ sarvāndvijānvṛddhāñśvaśrūṃ śvaśurameva ca |
abhivādyānupūrvyeṇa prāñjalirniyatā sthitā || 11 ||
[Analyze grammar]

avaidhavyāśiṣaste tu sāvitryarthaṃ hitāḥ śubhāḥ |
ūcustapasvinaḥ sarve tapovananivāsinaḥ || 12 ||
[Analyze grammar]

evamastviti sāvitrī dhyānayogaparāyaṇā |
manasā tā giraḥ sarvāḥ pratyagṛhṇāttapasvinām || 13 ||
[Analyze grammar]

taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā |
yathoktaṃ nāradavacaścintayantī suduḥkhitā || 14 ||
[Analyze grammar]

tatastu śvaśrūśvaśurāvūcatustāṃ nṛpātmajām |
ekāntasthāmidaṃ vākyaṃ prītyā bharatasattama || 15 ||
[Analyze grammar]

śvaśurāvūcatuḥ |
vrato yathopadiṣṭo'yaṃ yathāvatpāritastvayā |
āhārakālaḥ saṃprāptaḥ kriyatāṃ yadanantaram || 16 ||
[Analyze grammar]

sāvitryuvāca |
astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā |
eṣa me hṛdi saṃkalpaḥ samayaśca kṛto mayā || 17 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evaṃ saṃbhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati |
skandhe paraśumādāya satyavānprasthito vanam || 18 ||
[Analyze grammar]

sāvitrī tvāha bhartāraṃ naikastvaṃ gantumarhasi |
saha tvayāgamiṣyāmi na hi tvāṃ hātumutsahe || 19 ||
[Analyze grammar]

satyavānuvāca |
vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāśca bhāmini |
vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi || 20 ||
[Analyze grammar]

sāvitryuvāca |
upavāsānna me glānirnāsti cāpi pariśramaḥ |
gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi || 21 ||
[Analyze grammar]

satyavānuvāca |
yadi te gamanotsāhaḥ kariṣyāmi tava priyam |
mama tvāmantraya gurūnna māṃ doṣaḥ spṛśedayam || 22 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā |
ayaṃ gacchati me bhartā phalāhāro mahāvanam || 23 ||
[Analyze grammar]

iccheyamabhyanujñātumāryayā śvaśureṇa ca |
anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ || 24 ||
[Analyze grammar]

gurvagnihotrārthakṛte prasthitaśca sutastava |
na nivāryo nivāryaḥ syādanyathā prasthito vanam || 25 ||
[Analyze grammar]

saṃvatsaraḥ kiṃcidūno na niṣkrāntāhamāśramāt |
vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me || 26 ||
[Analyze grammar]

dyumatsena uvāca |
yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama |
nānayābhyarthanāyuktamuktapūrvaṃ smarāmyaham || 27 ||
[Analyze grammar]

tadeṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ |
apramādaśca kartavyaḥ putri satyavataḥ pathi || 28 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ubhābhyāmabhyanujñātā sā jagāma yaśasvinī |
saha bhartrā hasantīva hṛdayena vidūyatā || 29 ||
[Analyze grammar]

sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ |
mayūraravaghuṣṭāni dadarśa vipulekṣaṇā || 30 ||
[Analyze grammar]

nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān |
satyavānāha paśyeti sāvitrīṃ madhurākṣaram || 31 ||
[Analyze grammar]

nirīkṣamāṇā bhartāraṃ sarvāvasthamaninditā |
mṛtameva hi taṃ mene kāle munivacaḥ smaran || 32 ||
[Analyze grammar]

anuvartatī tu bhartāraṃ jagāma mṛdugāminī |
dvidheva hṛdayaṃ kṛtvā taṃ ca kālamavekṣatī || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 280

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: