Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
atha kanyāpradāne sa tamevārthaṃ vicintayan |
samāninye ca tatsarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ || 1 ||
[Analyze grammar]

tato vṛddhāndvijānsarvānṛtvijaḥ sapurohitān |
samāhūya tithau puṇye prayayau saha kanyayā || 2 ||
[Analyze grammar]

medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ |
padbhyāmeva dvijaiḥ sārdhaṃ rājarṣiṃ tamupāgamat || 3 ||
[Analyze grammar]

tatrāpaśyanmahābhāgaṃ śālavṛkṣamupāśritam |
kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā || 4 ||
[Analyze grammar]

sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ |
vācā suniyato bhūtvā cakārātmanivedanam || 5 ||
[Analyze grammar]

tasyārghyamāsanaṃ caiva gāṃ cāvedya sa dharmavit |
kimāgamanamityevaṃ rājā rājānamabravīt || 6 ||
[Analyze grammar]

tasya sarvamabhiprāyamitikartavyatāṃ ca tām |
satyavantaṃ samuddiśya sarvameva nyavedayat || 7 ||
[Analyze grammar]

aśvapatiruvāca |
sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā |
tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me || 8 ||
[Analyze grammar]

dyumatsena uvāca |
cyutāḥ sma rājyādvanavāsamāśritāścarāma dharmaṃ niyatāstapasvinaḥ |
kathaṃ tvanarhā vanavāsamāśrame sahiṣyate kleśamimaṃ sutā tava || 9 ||
[Analyze grammar]

aśvapatiruvāca |
sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāhameva ca |
na madvidhe yujyati vākyamīdṛśaṃ viniścayenābhigato'smi te nṛpa || 10 ||
[Analyze grammar]

āśāṃ nārhasi me hantuṃ sauhṛdātpraṇayena ca |
abhitaścāgataṃ premṇā pratyākhyātuṃ na mārhasi || 11 ||
[Analyze grammar]

anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca |
snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām || 12 ||
[Analyze grammar]

dyumatsena uvāca |
pūrvamevābhilaṣitaḥ saṃbandho me tvayā saha |
bhraṣṭarājyastvahamiti tata etadvicāritam || 13 ||
[Analyze grammar]

abhiprāyastvayaṃ yo me pūrvamevābhikāṅkṣitaḥ |
sa nirvartatu me'dyaiva kāṅkṣito hyasi me'tithiḥ || 14 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ sarvānsamānīya dvijānāśramavāsinaḥ |
yathāvidhi samudvāhaṃ kārayāmāsaturnṛpau || 15 ||
[Analyze grammar]

dattvā tvaśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam |
yayau svameva bhavanaṃ yuktaḥ paramayā mudā || 16 ||
[Analyze grammar]

satyavānapi bhāryāṃ tāṃ labdhvā sarvaguṇānvitām |
mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam || 17 ||
[Analyze grammar]

gate pitari sarvāṇi saṃnyasyābharaṇāni sā |
jagṛhe valkalānyeva vastraṃ kāṣāyameva ca || 18 ||
[Analyze grammar]

paricārairguṇaiścaiva praśrayeṇa damena ca |
sarvakāmakriyābhiśca sarveṣāṃ tuṣṭimāvahat || 19 ||
[Analyze grammar]

śvaśrūṃ śarīrasatkāraiḥ sarvairācchādanādibhiḥ |
śvaśuraṃ devakāryaiśca vācaḥ saṃyamanena ca || 20 ||
[Analyze grammar]

tathaiva priyavādena naipuṇena śamena ca |
rahaścaivopacāreṇa bhartāraṃ paryatoṣayat || 21 ||
[Analyze grammar]

evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām |
kālastapasyatāṃ kaścidaticakrāma bhārata || 22 ||
[Analyze grammar]

sāvitryāstu śayānāyāstiṣṭhantyāśca divāniśam |
nāradena yaduktaṃ tadvākyaṃ manasi vartate || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 279

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: