Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata |
iti sma saindhavo rājā codayāmāsa tānnṛpān || 1 ||
[Analyze grammar]

tato ghorataraḥ śabdo raṇe samabhavattadā |
bhīmārjunayamāndṛṣṭvā sainyānāṃ sayudhiṣṭhirān || 2 ||
[Analyze grammar]

śibisindhutrigartānāṃ viṣādaścāpyajāyata |
tāndṛṣṭvā puruṣavyāghrānvyāghrāniva balotkaṭān || 3 ||
[Analyze grammar]

hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām |
pragṛhyābhyadravadbhīmaḥ saindhavaṃ kālacoditam || 4 ||
[Analyze grammar]

tadantaramathāvṛtya koṭikāśyo'bhyahārayat |
mahatā rathavaṃśena parivārya vṛkodaram || 5 ||
[Analyze grammar]

śaktitomaranārācairvīrabāhupracoditaiḥ |
kīryamāṇo'pi bahubhirna sma bhīmo'bhyakampata || 6 ||
[Analyze grammar]

gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa |
jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe || 7 ||
[Analyze grammar]

pārthaḥ pañcaśatāñśūrānpārvatīyānmahārathān |
parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe || 8 ||
[Analyze grammar]

rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām |
nimeṣamātreṇa śataṃ jaghāna samare tadā || 9 ||
[Analyze grammar]

dadṛśe nakulastatra rathātpraskandya khaḍgadhṛk |
śirāṃsi pādarakṣāṇāṃ bījavatpravapanmuhuḥ || 10 ||
[Analyze grammar]

sahadevastu saṃyāya rathena gajayodhinaḥ |
pātayāmāsa nārācairdrumebhya iva barhiṇaḥ || 11 ||
[Analyze grammar]

tatastrigartaḥ sadhanuravatīrya mahārathāt |
gadayā caturo vāhānrājñastasya tadāvadhīt || 12 ||
[Analyze grammar]

tamabhyāśagataṃ rājā padātiṃ kuntinandanaḥ |
ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ || 13 ||
[Analyze grammar]

sa bhinnahṛdayo vīro vaktrācchoṇitamudvaman |
papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ || 14 ||
[Analyze grammar]

indrasenadvitīyastu rathātpraskandya dharmarāṭ |
hatāśvaḥ sahadevasya pratipede mahāratham || 15 ||
[Analyze grammar]

nakulaṃ tvabhisaṃdhāya kṣemaṃkaramahāmukhau |
ubhāvubhayatastīkṣṇaiḥ śaravarṣairavarṣatām || 16 ||
[Analyze grammar]

tau śarairabhivarṣantau jīmūtāviva vārṣikau |
ekaikena vipāṭhena jaghne mādravatīsutaḥ || 17 ||
[Analyze grammar]

trigartarājaḥ surathastasyātha rathadhūrgataḥ |
rathamākṣepayāmāsa gajena gajayānavit || 18 ||
[Analyze grammar]

nakulastvapabhīstasmādrathāccarmāsipāṇimān |
udbhrāntaṃ sthānamāsthāya tasthau giririvācalaḥ || 19 ||
[Analyze grammar]

surathastaṃ gajavaraṃ vadhāya nakulasya tu |
preṣayāmāsa sakrodhamabhyucchritakaraṃ tataḥ || 20 ||
[Analyze grammar]

nakulastasya nāgasya samīpaparivartinaḥ |
saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata || 21 ||
[Analyze grammar]

sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ |
patannavākśirā bhūmau hastyārohānapothayat || 22 ||
[Analyze grammar]

sa tatkarma mahatkṛtvā śūro mādravatīsutaḥ |
bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ || 23 ||
[Analyze grammar]

bhīmastvāpatato rājñaḥ koṭikāśyasya saṃgare |
sūtasya nudato vāhānkṣureṇāpāharacchiraḥ || 24 ||
[Analyze grammar]

na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā |
tasyāśvā vyadravansaṃkhye hatasūtāstatastataḥ || 25 ||
[Analyze grammar]

vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ |
jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ || 26 ||
[Analyze grammar]

dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ |
cakarta niṣitairbhallairdhanūṃṣi ca śirāṃsi ca || 27 ||
[Analyze grammar]

śibīnikṣvākumukhyāṃśca trigartānsaindhavānapi |
jaghānātirathaḥ saṃkhye bāṇagocaramāgatān || 28 ||
[Analyze grammar]

sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā |
sapatākāśca mātaṅgāḥ sadhvajāśca mahārathāḥ || 29 ||
[Analyze grammar]

pracchādya pṛthivīṃ tasthuḥ sarvamāyodhanaṃ prati |
śarīrāṇyaśiraskāni videhāni śirāṃsi ca || 30 ||
[Analyze grammar]

śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ |
atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ || 31 ||
[Analyze grammar]

hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ |
vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo'bhavat || 32 ||
[Analyze grammar]

sa tasminsaṃkule sainye draupadīmavatārya vai |
prāṇaprepsurupādhāvadvanaṃ yena narādhamaḥ || 33 ||
[Analyze grammar]

draupadīṃ dharmarājastu dṛṣṭvā dhaumyapuraskṛtām |
mādrīputreṇa vīreṇa rathamāropayattadā || 34 ||
[Analyze grammar]

tatastadvidrutaṃ sainyamapayāte jayadrathe |
ādiśyādiśya nārācairājaghāna vṛkodaraḥ || 35 ||
[Analyze grammar]

savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham |
vārayāmāsa nighnantaṃ bhīmaṃ saindhavasainikān || 36 ||
[Analyze grammar]

arjuna uvāca |
yasyāpacārātprāpto'yamasmānkleśo durāsadaḥ |
tamasminsamaroddeśe na paśyāmi jayadratham || 37 ||
[Analyze grammar]

tamevānviṣa bhadraṃ te kiṃ te yodhairnipātitaiḥ |
anāmiṣamidaṃ karma kathaṃ vā manyate bhavān || 38 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityukto bhīmasenastu guḍākeśena dhīmatā |
yudhiṣṭhiramabhiprekṣya vāgmī vacanamabravīt || 39 ||
[Analyze grammar]

hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ |
gṛhītvā draupadīṃ rājannivartatu bhavānitaḥ || 40 ||
[Analyze grammar]

yamābhyāṃ saha rājendra dhaumyena ca mahātmanā |
prāpyāśramapadaṃ rājandraupadīṃ parisāntvaya || 41 ||
[Analyze grammar]

na hi me mokṣyate jīvanmūḍhaḥ saindhavako nṛpaḥ |
pātālatalasaṃstho'pi yadi śakro'sya sārathiḥ || 42 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na hantavyo mahābāho durātmāpi sa saindhavaḥ |
duḥśalāmabhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm || 43 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā draupadī bhīmamuvāca vyākulendriyā |
kupitā hrīmatī prājñā patī bhīmārjunāvubhau || 44 ||
[Analyze grammar]

kartavyaṃ cetpriyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ |
saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ || 45 ||
[Analyze grammar]

bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ |
yācamāno'pi saṃgrāme na sa jīvitumarhati || 46 ||
[Analyze grammar]

ityuktau tau naravyāghrau yayaturyatra saindhavaḥ |
rājā nivavṛte kṛṣṇāmādāya sapurohitaḥ || 47 ||
[Analyze grammar]

sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam |
mārkaṇḍeyādibhirviprairanukīrṇaṃ dadarśa ha || 48 ||
[Analyze grammar]

draupadīmanuśocadbhirbrāhmaṇaistaiḥ samāgataiḥ |
samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ || 49 ||
[Analyze grammar]

te sma taṃ muditā dṛṣṭvā punarabhyāgataṃ nṛpam |
jitvā tānsindhusauvīrāndraupadīṃ cāhṛtāṃ punaḥ || 50 ||
[Analyze grammar]

sa taiḥ parivṛto rājā tatraivopaviveśa ha |
praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī || 51 ||
[Analyze grammar]

bhīmārjunāvapi śrutvā krośamātragataṃ ripum |
svayamaśvāṃstudantau tau javenaivābhyadhāvatām || 52 ||
[Analyze grammar]

idamatyadbhutaṃ cātra cakāra puruṣo'rjunaḥ |
krośamātragatānaśvānsaindhavasya jaghāna yat || 53 ||
[Analyze grammar]

sa hi divyāstrasaṃpannaḥ kṛcchrakāle'pyasaṃbhramaḥ |
akarodduṣkaraṃ karma śarairastrānumantritaiḥ || 54 ||
[Analyze grammar]

tato'bhyadhāvatāṃ vīrāvubhau bhīmadhanaṃjayau |
hatāśvaṃ saindhavaṃ bhītamekaṃ vyākulacetasam || 55 ||
[Analyze grammar]

saindhavastu hatāndṛṣṭvā tathāśvānsvānsuduḥkhitaḥ |
dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam |
palāyanakṛtotsāhaḥ prādravadyena vai vanam || 56 ||
[Analyze grammar]

saindhavaṃ tvabhisaṃprekṣya parākrāntaṃ palāyane |
anuyāya mahābāhuḥ phalguno vākyamabravīt || 57 ||
[Analyze grammar]

anena vīryeṇa kathaṃ striyaṃ prārthayase balāt |
rājaputra nivartasva na te yuktaṃ palāyanam |
kathaṃ cānucarānhitvā śatrumadhye palāyase || 58 ||
[Analyze grammar]

ityucyamānaḥ pārthena saindhavo na nyavartata |
tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravadbalī |
mā vadhīriti pārthastaṃ dayāvānabhyabhāṣata || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 255

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: