Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
jayadrathastu saṃprekṣya bhrātarāvudyatāyudhau |
prādravattūrṇamavyagro jīvitepsuḥ suduḥkhitaḥ || 1 ||
[Analyze grammar]

taṃ bhīmaseno dhāvantamavatīrya rathādbalī |
abhidrutya nijagrāha keśapakṣe'tyamarṣaṇaḥ || 2 ||
[Analyze grammar]

samudyamya ca taṃ roṣānniṣpipeṣa mahītale |
gale gṛhītvā rājānaṃ tāḍayāmāsa caiva ha || 3 ||
[Analyze grammar]

punaḥ saṃjīvamānasya tasyotpatitumicchataḥ |
padā mūrdhni mahābāhuḥ prāharadvilapiṣyataḥ || 4 ||
[Analyze grammar]

tasya jānuṃ dadau bhīmo jaghne cainamaratninā |
sa mohamagamadrājā prahāravarapīḍitaḥ || 5 ||
[Analyze grammar]

viroṣaṃ bhīmasenaṃ tu vārayāmāsa phalgunaḥ |
duḥśalāyāḥ kṛte rājā yattadāheti kaurava || 6 ||
[Analyze grammar]

bhīmasena uvāca |
nāyaṃ pāpasamācāro matto jīvitumarhati |
draupadyāstadanarhāyāḥ parikleṣṭā narādhamaḥ || 7 ||
[Analyze grammar]

kiṃ nu śakyaṃ mayā kartuṃ yadrājā satataṃ ghṛṇī |
tvaṃ ca bāliśayā buddhyā sadaivāsmānprabādhase || 8 ||
[Analyze grammar]

evamuktvā saṭāstasya pañca cakre vṛkodaraḥ |
ardhacandreṇa bāṇena kiṃcidabruvatastadā || 9 ||
[Analyze grammar]

vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ |
jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu || 10 ||
[Analyze grammar]

dāso'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca |
evaṃ te jīvitaṃ dadyāmeṣa yuddhajito vidhiḥ || 11 ||
[Analyze grammar]

evamastviti taṃ rājā kṛcchraprāṇo jayadrathaḥ |
provāca puruṣavyāghraṃ bhīmamāhavaśobhinam || 12 ||
[Analyze grammar]

tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ |
rathamāropayāmāsa visaṃjñaṃ pāṃsuguṇṭhitam || 13 ||
[Analyze grammar]

tatastaṃ rathamāsthāya bhīmaḥ pārthānugastadā |
abhyetyāśramamadhyasthamabhyagacchadyudhiṣṭhiram || 14 ||
[Analyze grammar]

darśayāmāsa bhīmastu tadavasthaṃ jayadratham |
taṃ rājā prāhasaddṛṣṭvā mucyatāmiti cābravīt || 15 ||
[Analyze grammar]

rājānaṃ cābravīdbhīmo draupadyai kathayeti vai |
dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ || 16 ||
[Analyze grammar]

tamuvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ |
muñcainamadhamācāraṃ pramāṇaṃ yadi te vayam || 17 ||
[Analyze grammar]

draupadī cābravīdbhīmamabhiprekṣya yudhiṣṭhiram |
dāso'yaṃ mucyatāṃ rājñastvayā pañcasaṭaḥ kṛtaḥ || 18 ||
[Analyze grammar]

sa mukto'bhyetya rājānamabhivādya yudhiṣṭhiram |
vavande vihvalo rājā tāṃśca sarvānmunīṃstadā || 19 ||
[Analyze grammar]

tamuvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ |
tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā || 20 ||
[Analyze grammar]

adāso gaccha mukto'si maivaṃ kārṣīḥ punaḥ kvacit |
strīkāmuka dhigastu tvāṃ kṣudraḥ kṣudrasahāyavān |
evaṃvidhaṃ hi kaḥ kuryāttvadanyaḥ puruṣādhamaḥ || 21 ||
[Analyze grammar]

gatasattvamiva jñātvā kartāramaśubhasya tam |
saṃprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ || 22 ||
[Analyze grammar]

dharme te vardhatāṃ buddhirmā cādharme manaḥ kṛthāḥ |
sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha || 23 ||
[Analyze grammar]

evamuktastu savrīḍaṃ tūṣṇīṃ kiṃcidavāṅmukhaḥ |
jagāma rājā duḥkhārto gaṅgādvārāya bhārata || 24 ||
[Analyze grammar]

sa devaṃ śaraṇaṃ gatvā virūpākṣamumāpatim |
tapaścacāra vipulaṃ tasya prīto vṛṣadhvajaḥ || 25 ||
[Analyze grammar]

baliṃ svayaṃ pratyagṛhṇātprīyamāṇastrilocanaḥ |
varaṃ cāsmai dadau devaḥ sa ca jagrāha tacchṛṇu || 26 ||
[Analyze grammar]

samastānsarathānpañca jayeyaṃ yudhi pāṇḍavān |
iti rājābravīddevaṃ neti devastamabravīt || 27 ||
[Analyze grammar]

ajayyāṃścāpyavadhyāṃśca vārayiṣyasi tānyudhi |
ṛte'rjunaṃ mahābāhuṃ devairapi durāsadam || 28 ||
[Analyze grammar]

yamāhurajitaṃ devaṃ śaṅkhacakragadādharam |
pradhānaḥ so'straviduṣāṃ tena kṛṣṇena rakṣyate || 29 ||
[Analyze grammar]

evamuktastu nṛpatiḥ svameva bhavanaṃ yayau |
pāṇḍavāśca vane tasminnyavasankāmyake tadā || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 256

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: