Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
athābravīddraupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena |
avekṣya mandaṃ pravimucya śākhāṃ saṃgṛhṇatī kauśikamuttarīyam || 1 ||
[Analyze grammar]

buddhyābhijānāmi narendraputra na mādṛśī tvāmabhibhāṣṭumarhā |
na tveha vaktāsti taveha vākyamanyo naro vāpyatha vāpi nārī || 2 ||
[Analyze grammar]

ekā hyahaṃ saṃprati tena vācaṃ dadāni vai bhadra nibodha cedam |
ahaṃ hyaraṇye kathamekamekā tvāmālapeyaṃ niratā svadharme || 3 ||
[Analyze grammar]

jānāmi ca tvāṃ surathasya putraṃ yaṃ koṭikāśyeti vidurmanuṣyāḥ |
tasmādahaṃ śaibya tathaiva tubhyamākhyāmi bandhūnprati tannibodha || 4 ||
[Analyze grammar]

apatyamasmi drupadasya rājñaḥ kṛṣṇeti māṃ śaibya vidurmanuṣyāḥ |
sāhaṃ vṛṇe pañca janānpatitve ye khāṇḍavaprasthagatāḥ śrutāste || 5 ||
[Analyze grammar]

yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau |
te māṃ niveśyeha diśaścatasro vibhajya pārthā mṛgayāṃ prayātāḥ || 6 ||
[Analyze grammar]

prācīṃ rājā dakṣiṇāṃ bhīmaseno jayaḥ pratīcīṃ yamajāvudīcīm |
manye tu teṣāṃ rathasattamānāṃ kālo'bhitaḥ prāpta ihopayātum || 7 ||
[Analyze grammar]

saṃmānitā yāsyatha tairyatheṣṭaṃ vimucya vāhānavagāhayadhvam |
priyātithirdharmasuto mahātmā prīto bhaviṣyatyabhivīkṣya yuṣmān || 8 ||
[Analyze grammar]

etāvaduktvā drupadātmajā sā śaibyātmajaṃ candramukhī pratītā |
viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣāmatithisvadharmam || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 250

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: