Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

koṭikāśya uvāca |
kā tvaṃ kadambasya vinamya śākhāmekāśrame tiṣṭhasi śobhamānā |
dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ || 1 ||
[Analyze grammar]

atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu |
devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā || 2 ||
[Analyze grammar]

vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī |
yadyeva rājño varuṇasya patnī yamasya somasya dhaneśvarasya || 3 ||
[Analyze grammar]

dhāturvidhātuḥ saviturvibhorvā śakrasya vā tvaṃ sadanātprapannā |
na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham || 4 ||
[Analyze grammar]

vayaṃ hi mānaṃ tava vardhayantaḥ pṛcchāma bhadre prabhavaṃ prabhuṃ ca |
ācakṣva bandhūṃśca patiṃ kulaṃ ca tattvena yacceha karoṣi kāryam || 5 ||
[Analyze grammar]

ahaṃ tu rājñaḥ surathasya putro yaṃ koṭikāśyeti vidurmanuṣyāḥ |
asau tu yastiṣṭhati kāñcanāṅge rathe huto'gniścayane yathaiva |
trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ || 6 ||
[Analyze grammar]

asmātparastveṣa mahādhanuṣmānputraḥ kuṇindādhipatervariṣṭhaḥ |
nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ || 7 ||
[Analyze grammar]

asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ |
ikṣvākurājñaḥ subalasya putraḥ sa eṣa hantā dviṣatāṃ sugātri || 8 ||
[Analyze grammar]

yasyānuyātraṃ dhvajinaḥ prayānti sauvīrakā dvādaśa rājaputrāḥ |
śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ || 9 ||
[Analyze grammar]

aṅgārakaḥ kuñjaraguptakaśca śatruṃjayaḥ saṃjayasupravṛddhau |
prabhaṃkaro'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma || 10 ||
[Analyze grammar]

yaṃ ṣaṭsahasrā rathino'nuyānti nāgā hayāścaiva padātinaśca |
jayadratho nāma yadi śrutaste sauvīrarājaḥ subhage sa eṣaḥ || 11 ||
[Analyze grammar]

tasyāpare bhrātaro'dīnasattvā balāhakānīkavidāraṇādhyāḥ |
sauvīravīrāḥ pravarā yuvāno rājānamete balino'nuyānti || 12 ||
[Analyze grammar]

etaiḥ sahāyairupayāti rājā marudgaṇairindra ivābhiguptaḥ |
ajānatāṃ khyāpaya naḥ sukeśi kasyāsi bhāryā duhitā ca kasya || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 249

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: