Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śatrubhirjitabaddhasya pāṇḍavaiśca mahātmabhiḥ |
mokṣitasya yudhā paścānmānasthasya durātmanaḥ || 1 ||
[Analyze grammar]

katthanasyāvaliptasya garvitasya ca nityaśaḥ |
sadā ca pauruṣaudāryaiḥ pāṇḍavānavamanyataḥ || 2 ||
[Analyze grammar]

duryodhanasya pāpasya nityāhaṃkāravādinaḥ |
praveśo hāstinapure duṣkaraḥ pratibhāti me || 3 ||
[Analyze grammar]

tasya lajjānvitasyaiva śokavyākulacetasaḥ |
praveśaṃ vistareṇa tvaṃ vaiśaṃpāyana kīrtaya || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dharmarājanisṛṣṭastu dhārtarāṣṭraḥ suyodhanaḥ |
lajjayādhomukhaḥ sīdannupāsarpatsuduḥkhitaḥ || 5 ||
[Analyze grammar]

svapuraṃ prayayau rājā caturaṅgabalānugaḥ |
śokopahatayā buddhyā cintayānaḥ parābhavam || 6 ||
[Analyze grammar]

vimucya pathi yānāni deśe suyavasodake |
saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam |
hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat || 7 ||
[Analyze grammar]

athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe |
upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye |
upagamyābravītkarṇo duryodhanamidaṃ tadā || 8 ||
[Analyze grammar]

diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ |
diṣṭyā tvayā jitāścaiva gandharvāḥ kāmarūpiṇaḥ || 9 ||
[Analyze grammar]

diṣṭyā samagrānpaśyāmi bhrātṝṃste kurunandana |
vijigīṣūnraṇānmuktānnirjitārīnmahārathān || 10 ||
[Analyze grammar]

ahaṃ tvabhidrutaḥ sarvairgandharvaiḥ paśyatastava |
nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm || 11 ||
[Analyze grammar]

śarakṣatāṅgaśca bhṛśaṃ vyapayāto'bhipīḍitaḥ |
idaṃ tvatyadbhutaṃ manye yadyuṣmāniha bhārata || 12 ||
[Analyze grammar]

ariṣṭānakṣatāṃścāpi sadāradhanavāhanān |
vimuktānsaṃprapaśyāmi tasmādyuddhādamānuṣāt || 13 ||
[Analyze grammar]

naitasya kartā loke'sminpumānvidyeta bhārata |
yatkṛtaṃ te mahārāja saha bhrātṛbhirāhave || 14 ||
[Analyze grammar]

evamuktastu karṇena rājā duryodhanastadā |
uvācāvākśirā rājanbāṣpagadgadayā girā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 236

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: